०४१ सुपर्णः ...{Loading}...
Whitney subject
41 (42). To the heavenly falcon (the sun).
VH anukramaṇī
सुपर्णः।
१-२ प्रस्कण्वः। श्येनः । १ जगती, २ त्रिष्टुप्।
Whitney anukramaṇī
[Praskaṇva.—dvyṛcam. śyenadāivatam. 1. jagatī; 2. triṣṭubh.]
Whitney
Comment
Found also in Pāipp. xx. (in inverted verse-order). Used by Kāuś. (43. 3) in the house-building ceremony (to purify the site, Keś., comm.): compare Bloomfield in JAOS. xvi. 12; further added by the schol. (note to 8. 23) to the vāstu gaṇa; moreover, the verses are called (40. 9) samprokṣanyāu, and are variously made to accompany rites involving sprinkling (Bloomfield, ib. p. 13). Verse 2 appears in Vāit. (22. 23) in the agniṣṭoma, with vi. 122 and 123.
Translations
Translated: Henry, 15, 71; Griffith, i. 345.—Cf. Hillebrandt, Ved. Mythol. i. 285.
Griffith
A prayer for prosperity
०१ अति धन्वान्यत्यपस्ततर्द
विश्वास-प्रस्तुतिः ...{Loading}...
अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्षा॑ अवसानद॒र्शः।
तर॒न्विश्वा॒न्यव॑रा॒ रजां॒सीन्द्रे॑ण॒ सख्या॑ शि॒व आ ज॑गम्यात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्षा॑ अवसानद॒र्शः।
तर॒न्विश्वा॒न्यव॑रा॒ रजां॒सीन्द्रे॑ण॒ सख्या॑ शि॒व आ ज॑गम्यात् ॥
०१ अति धन्वान्यत्यपस्ततर्द ...{Loading}...
Whitney
Translation
- Across wastes, across waters penetrated the men-beholding falcon,
seeing a resting-place; passing all the lower spaces, may he come
hither, propitious, with Indra as companion.
Notes
Ppp. combines (as often) -kṣā ’vasāna- in b, and śivā ”jagāma in
d. Avasāna-, either ‘his goal’ (so Henry) or ’the settlements of
men.’ The meter is pure triṣṭubh.
Griffith
Observing men, and viewing home, the Falcon hath cleft his swift way over wastes and waters. May he, with Indra for a friend, auspicious, traversing all air’s lower realms, come hither.
पदपाठः
अति॑। धन्वा॑नि। अति॑। अ॒पः। त॒त॒र्द॒। श्ये॒नः। नृ॒ऽचक्षाः॑। अ॒व॒सा॒न॒ऽद॒र्शः। तर॑न्। विश्वा॑नि। अव॑रा। रजां॑सि। इन्द्रे॑ण। सख्या॑। शि॒वः। आ। ज॒ग॒म्या॒त्। ४२.१।
अधिमन्त्रम् (VC)
- श्येनः
- प्रस्कण्वः
- जगती
- सुपर्ण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ऐश्वर्य पाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नृचक्षाः) मनुष्यों को देखनेवाले, (अवसानदर्शः) अन्त के देखनेवाले, (श्येनः) ज्ञानवान् परमात्मा ने (धन्वानि) निर्जल देशों को (अति) अत्यन्त करके और (अपः) जलों को (अति) अत्यन्त करके (ततर्द) पीड़ित [वशीभूत] किया है। (शिवः) मङ्गलकारी परमेश्वर (अवरा) अत्यन्त श्रेष्ठ (विश्वानि) सब (रजांसि) लोकों को (तरन्) तराता हुआ (सख्या) मित्ररूप (इन्द्रेण) ऐश्वर्य के साथ (आ जगम्यात्) आवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमेश्वर के आधीन वृष्टि, अनावृष्टि, मनुष्यों के कर्मों के फल और श्रेष्ठों को मुक्ति दान आदि हैं, उस परमात्मा की भक्ति करके मनुष्य ऐश्वर्य प्राप्त करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अति) अत्यन्तम् (धन्वानि) धन्व गतौ-कनिन्। मरुस्थलानि (अति) (अपः) जलानि (ततर्द) तर्द हिंसायाम्। पीडितवान्। वशीकृतवान् (श्येनः) अ० ३।३।३। श्येन आत्मा भवति श्यायतेर्ज्ञानकर्मणः-निरु० १४।१३। ज्ञानवान् परमात्मा (नृचक्षाः) अ० ४।१६।७। मनुष्याणां द्रष्टा (अवसानदर्शः) षो अन्तकर्मणि-ल्युट्+दृशिर् दर्शने-अच्। सीमादर्शकः (तरन्) तारयन्। पारयन् (विश्वानि) (अवरा) नास्ति वरं यस्मात्तद् अवरमत्यन्तश्रेष्ठम्। अवराणि। अत्यन्तश्रेष्ठानि (रजांसि) लोकान् (इन्द्रेण) ऐश्वर्येण (सख्या) मित्रभूतेन (शिवः) मङ्गलकारी (आ जगम्यात्) अ० ७।२६।२। आगच्छेत् ॥
०२ श्येनो नृचक्षा
विश्वास-प्रस्तुतिः ...{Loading}...
श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः।
स नो॒ नि य॑च्छा॒द्वसु॒ यत्परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः।
स नो॒ नि य॑च्छा॒द्वसु॒ यत्परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ॥
०२ श्येनो नृचक्षा ...{Loading}...
Whitney
Translation
- The men-beholding falcon, heavenly eagle, thousand-footed,
hundred-wombed, vigor-giving—may he confirm to us the good that was
borne away; let ours be what is rich in svadhā́ among the Fathers.
Notes
That is, probably, ‘a pleasant life.’ Ppp. makes nṛcakṣās and
suparṇas exchange places in a, and reads vayo dhāt at end of
b. Pāda c is jagatī.
Griffith
The heavenly Falcon, viewing men, well-pinioned, strength-giver, hundred-footed, hundred-nested, Shall give us treasure which was taken from us. May it be rich in food among our Fathers.
पदपाठः
श्ये॒नः। नृ॒ऽचक्षाः॑। दि॒व्यः। सु॒ऽप॒र्णः। स॒हस्र॑ऽपात्। श॒तऽयो॑निः। व॒यः॒ऽधाः। स। नः॒। नि। य॒च्छा॒त्। वसु॑। यत्। परा॑ऽभृतम्। अ॒स्माक॑म्। अ॒स्तु॒। पि॒तृषु॑। स्व॒धाऽव॑त्। ४२.२।
अधिमन्त्रम् (VC)
- श्येनः
- प्रस्कण्वः
- त्रिष्टुप्
- सुपर्ण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ऐश्वर्य पाने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नृचक्षाः) मनुष्यों को देखनेवाला, (दिव्यः) दिव्यस्वरूप, (सुपर्णः) बड़ी पालन शक्तिवाला (सहस्रपात्) सहस्रों असीम पाद अर्थात् गति शक्तिवाला, [मन से अधिक वेगवाला-यजु० ४०।४] (शतयोनिः) सैकड़ों [अगणित] लोकों का घर, (वयोधाः) अन्नदाता (श्येनः) ज्ञानवान् परमात्मा है। (सः) वह (नः) हमें (वसु) वह धन (नि) निरन्तर (यच्छात्) देवे, (यत्) जो (पराभृतम्) पराक्रम से धारण किया गया (अस्माकम्) हमारे (पितृषु) पितरों [बड़े बूढ़ों] के बीच (स्वधावत्) आत्मधारण शक्तिवाला (अस्तु) होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के अनन्त सामर्थ्यों को विचारकर अनेक उद्योगों के साथ विद्वानों का पालन करके सदा आनन्द भोगें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(श्येनः) म० १। ज्ञानवान् परमात्मा (नृचक्षाः) नॄणां द्रष्टा (दिव्यः) अद्भुतस्वरूपः (सुपर्णः) अ० १।२४।१। शोभनपालनः (सहस्रपात्) पद गतौ-घञ्। संख्यासुपूर्वस्य। पा० ५।४।१४०। अन्त्यलोपः। सहस्राणि अपरिमिताः पादा गतिशक्त्यो यस्य सः। मनसो जवीयः-यजु० ४०।४। इति श्रुतेः (शतयोनिः) योनिर्गृहम्-निघ० ३।४। अपरिमितानां लोकानां गृहम् (वयोधाः) अ० ५।११।११। अन्नस्य दाता (सः) परमेश्वरः (नः) अस्मभ्यम् (नि) निरन्तरम् (यच्छात्) दद्यात् (वसु) धनम् (यत्) (पराभृतम्) पराक्रमेण धृतम् (अस्माकम्) (अस्तु) (पितृषु) पित्रादिमान्येषु (स्वधायत्) अ० ३।२९।१। आत्मधारणसामर्थ्ययुक्तम् ॥