०४० सरस्वान्

०४० सरस्वान् ...{Loading}...

Whitney subject

40 (41). Prayer and praise to Sarasvant.

VH anukramaṇī

सरस्वान्।
१-२ प्रस्कण्वः। सरस्वान्। १ भुरिक्, २ त्रिष्टुप्।

Whitney anukramaṇī

[Praskaṇva.—dvyṛcam. sārasvatam. trāiṣṭubham: 1. bhurij.]

Whitney

Comment

Found also in Pāipp. xx. Kāuś. makes no use of the hymn; but it is quoted by Vāit. (8. 2), with hymn 68, as accompanying offerings to Sarasvatī and Sarasvant at the full-moon sacrifice.

Translations

Translated: Henry, 14, 70; Griffith, i. 345.

Griffith

A prayer for prosperity

०१ यस्य व्रतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒त उ॑पतिष्ठन्त॒ आपः॑।
यस्य॑ व्र॒ते पु॑ष्ट॒पति॒र्निवि॑ष्ट॒स्तं सर॑स्वन्त॒मव॑से हवामहे ॥

०१ यस्य व्रतम् ...{Loading}...

Whitney
Translation
  1. [He] whose [established] course all the cattle go, in whose
    course stand the waters, in whose course the lord of prosperity is
    entered—him, Sarasvant, we call to aid.
Notes

The verse is found in several other texts: TS. (iii. 1. 11³), MS. (iv.
10. 1), AśS. (iii. 8. 1), śśS. (vi. 11. 8); and it is a supplement
(Aufrecht,² p. 678) to RV. vii. 96. All these agree in reading vratám
in b, puṣṭipátis (the comm. also has this) in c, and huvema
at the end. Ppp. has vrate in a and vratam in b, and
juhuvema at the end.

Griffith

We call Sarasvan, under whose protection all cattle wander, to preserve and aid us, Him in whose ordinance abide the waters, to whose command the Lord of Plenty listens.

पदपाठः

यस्य॑। व्र॒तम्। प॒शवः॑। यन्ति॑। सर्वे॑। यस्य॑। व्र॒ते। उ॒प॒ऽतिष्ठ॑न्ते। आपः॑। यस्य॑। व्र॒ते। पु॒ष्ट॒ऽपतिः॑। निऽवि॑ष्टः। तम्। सर॑स्वन्तम्। अव॑से। ह॒वा॒म॒हे॒। ४१.१।

अधिमन्त्रम् (VC)
  • सरस्वान्
  • प्रस्कण्वः
  • भुरिगुष्णिक्
  • सरस्वान् सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ईश्वर के उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यस्य) जिसके (व्रतम्) सुन्दर नियम पर (सर्वे) सब (पशवः) पशु अर्थात् प्राणी (यन्ति) चलते हैं, (यस्य) जिसके (व्रते) नियम में (आपः) जल (उपतिष्ठन्ते) उपस्थित रहते हैं। (यस्य) जिसके (व्रते) नियम में (पुष्टपतिः) पोषण का स्वामी, पूषा सूर्य (निविष्टः) प्रवेश किये हुए है, (तम्) उस (सरस्वन्तम्) बड़े विज्ञानवाले परमेश्वर को (अवसे) अपनी रक्षा के लिये (हवामहे) हम बुलाते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे परमेश्वर के नियम से यह सब लोक-लोकान्तर परस्पर आकर्षण में रह कर एक दूसरे का सहाय करते हैं, उसी प्रकार मनुष्य परमेश्वर की महिमा विचार कर परस्पर उपकार करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(यस्य) सरस्वतः (व्रतम्) वरणीयं नियमम् (पशवः) अ० २।२६।१। पशवः=व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। सर्वे प्राणिनः (यन्ति) गच्छन्ति (व्रते) शासने (उपतिष्ठन्ते) अकर्मकाच्च। पा० १।३।२६। इत्यात्मनेपदम्। उपस्थिताः सन्ति (आपः) जलानि (पुष्टपतिः) पोषणस्य स्वामी। पूषा सूर्यः (तम्) तादृशम् (सरस्वन्तम्) सरांसि श्रेष्ठानि विज्ञानानि सन्ति यस्मिंस्तं परमेश्वरम् (अवसे) रक्षणाय (हवामहे) आह्वयामः ॥

०२ आ प्रत्यञ्चम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्।
रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह हु॑वेम सद॑नं रयी॒णाम् ॥

०२ आ प्रत्यञ्चम् ...{Loading}...

Whitney
Translation
  1. We, putting on abundance of wealth [and] ambition (?), would ⌊here⌋
    call hither to [us] Sarasvant, a bestower coming to meet his bestower
    (dāśvā́ṅs), lord of prosperity, standing in wealth, seat of wealths.
Notes

The translation implies substitution of the Ppp. reading, śravasyam,
for -syúm in c: the construction is hard enough, even with that
change. Ppp. also has rayīṇām for rayiṣṭhām in b, and vasānam
(which seems better) at end of c. SPP. reads in a the impossible
form dāśváṅsam (the comm. has -vāṅs-), alleging for it the support
of most of his authorities; if any of ours have it, the fact was
overlooked. ⌊Bp.¹ has dāśvàṅsam; Bp.² dāśvàṅssam!

Griffith

Abiding here let us invoke Sarasvan, the seat of riches, glorious, wealth-increaser, Him who inclines and gives to him who worships, the rich pos- sessor and the Lord of Fulness.

पदपाठः

आ। प्र॒त्यञ्च॑म्। दा॒शुषे॑। दा॒श्वंस॑म्। सर॑स्वन्तम्। पु॒ष्ट॒ऽपति॑म्। र॒यि॒ऽस्थाम्। रा॒यः। पोष॑म्। श्र॒व॒स्युम्। वसा॑नाः। इ॒ह। हु॒वे॒म॒। सद॑नम्। र॒यी॒णाम्। ४१.२।

अधिमन्त्रम् (VC)
  • सरस्वान्
  • प्रस्कण्वः
  • त्रिष्टुप्
  • सरस्वान् सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ईश्वर के उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रत्यञ्चम्) प्रत्यक्षव्यापक, (दाशुषे) आत्मदान करनेवाले [भक्त] को (दाश्वंसम्) सुख देनेवाले (पुष्टपतिम्) पोषण के स्वामी, (रयिष्ठाम्) धन में स्थितिवाले, (रायः) धन के (पोषम्) बढ़ानेवाले, (श्रवस्युम्) सुननेवाले, (रयीणाम्) अनेक धनों के (सदनम्) भण्डार (सरस्वन्तम्) बड़े ज्ञानवान् परमेश्वर को (वसानाः) स्वीकार करते हुए हम लोग (इह) यहाँ पर (आ) सब प्रकार (हुवेम) बुलावें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य प्रयत्नपूर्वक परमेश्वर के अनन्त भण्डार से अनेक प्रकार के धन प्राप्त करके सुखी रहें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(आ) समन्तात् (प्रत्यञ्चम्) प्रत्यक्षव्यापकम् (दाशुषे) अ० ४।२४।१। आत्मानं दत्तवते (दाश्वंसम्) छान्दसो ह्रस्वः। दाश्वांसम्। सुखस्य दातारम् (सरस्वन्तम्)-म० १। पूर्णविज्ञानवन्तम् (पुष्टपतिम्) पोषणस्य स्वामिनम् (रयिष्ठम्) धने स्थितम् (रायः) धनस्य (पोषम्) पुष पुष्टौ पचाद्यच्। पोषकम् (श्रवस्युम्) अ० ६।९८।२। श्रवणशीलम् (वसानाः) वस स्वीकारे चुरादिः, शानचि छान्दसं रूपम्। स्वीकुर्वाणाः (इह) अस्मिन् संसारे (हुवेम) लिङ्याशिष्यङ्। पा० ३।१।८६। इति ह्वेञ् आह्वाने-अङ्। बहुलं छन्दसि। पा० ६।१।३४। सम्प्रसारणम्। हूयास्म। आह्वयेम (सदनम्) गृहम् (रयीणाम्) धनानाम् ॥