०३० अञ्जनम्

०३० अञ्जनम् ...{Loading}...

Whitney subject

30 (31). For successful anointing.

VH anukramaṇī

अञ्जनम्।
१ भृग्वङ्गिराः। द्यावापृथिवी, मित्रः, ब्रह्मणस्पतिः, सविता च । बृहती।

Whitney anukramaṇī

[Bhṛgvan̈giras.—dyāvāpṛthivīyam uta pratipādoktadevatākam. bārkatam.]

Whitney

Comment

Not found in Pāipp. Used by Kāuś. (54. 6) in the godāna ceremony, to accompany the anointing of the youth’s eyes. Vāit. (10. 5) makes it accompany, in the paśubandha, the anointing of the sacrificial post.

Translations

Translated: Henry, 12, 65; Griffith, i. 342.

Griffith

A charm to be used when the eyes are anointed

०१ स्वाक्तं मे

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाक्तं॑ मे॒ द्यावा॑पृथि॒वी स्वाक्तं॑ मि॒त्रो अ॑कर॒यम्।
स्वाक्तं॑ मे॒ ब्रह्म॑ण॒स्पतिः॒ स्वाक्तं॑ सवि॒ता क॑रत् ॥

०१ स्वाक्तं मे ...{Loading}...

Whitney
Translation
  1. Well anointed for me have heaven-and-earth, well anointed hath Mitra
    here made [it]; well anointed for me may Brahmaṇaspati, well anointed
    may Savitar make [it].
Notes

The comm. supplies akṣiyugaṁ yūpaṁ vā for svāktam to agree with. The
meter is plainly anuṣṭubh.

Griffith

Heaven, Earth, and Mitra here have caused mine eyes to be- anointed well, Savitar, Brahmanaspati take care that they be duly balmed!

पदपाठः

सु॒ऽआक्त॑म्। मे॒। द्यावा॑पृथि॒वी इति॑। सु॒ऽआक्त॑म्। मि॒त्रः। अ॒कः॒। अ॒यम्। सु॒ऽआक्त॑म्। मे॒। ब्रह्म॑णः। पतिः॑। सु॒ऽआक्त॑म्। स॒वि॒ता। क॒र॒त्। ३१.१।

अधिमन्त्रम् (VC)
  • द्यावापृथिवी, मित्रः, ब्रह्मणस्पतिः
  • भृग्वङ्गिराः
  • बृहती
  • अञ्जन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शुभ कर्म करने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (द्यावापृथिवी) सूर्य और पृथिवी ने (मे) मेरा (स्वाक्तम्) स्वागत [किया है], (अयम्) इस (मित्रः) मित्र [माता-पिता आदि] ने (स्वाक्तम्) स्वागत (अकः) किया है। (ब्रह्मणः) वेदविद्या का (पतिः) रक्षक [आचार्य] (मे) मेरा (स्वाक्तम्) स्वागत, और (सविता) प्रजाप्रेरक शूर पुरुष (स्वाक्तम्) स्वागत (करत्) करे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सदा ऐसे शुभ कर्म करे, जिससे संसार के सब पदार्थ और विद्वान् लोग उसके उपकारी होवें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(स्वाक्तम्) सु+आङ्+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। स्वागतम् शुभागमनम्, अकार्ष्टाम्, कृतवत्यौ-इति शेषः (मे) मम (द्यावापृथिवी) द्यावापृथिव्यौ (मित्रः) मातापित्रादिः (अकः) अ० १।८।१। करोतेर्लुङि, इकारलोपे तलोपः। अकार्षीत् (अयम्) समीपवर्ती (ब्रह्मणः) वेदस्य (पतिः) रक्षकः आचार्यः। (सविता) प्रजाप्रेरकः शूरः (करत्) लेटि रूपम्। कुर्यात्। अन्यद् गतम् ॥