०२२ ज्योतिः ...{Loading}...
Whitney subject
22 (23). To the sun (?).
VH anukramaṇī
ज्योतिः।
१-२ ब्रह्मा। ब्रध्नः। १ द्विपदा एकावसाना विराड्-गायत्री. २ त्रिपदा अनुष्टुप्।
Whitney anukramaṇī
[Brahman.—dvyṛcam. lin̄goktadevatyam. 1. 2-p. l-av. virāḍgāyatrī; 2. 3-p. anuṣṭubh.]
Whitney
Comment
Found also in Pāipp. xx. Both verses form a single long verse in SV. (i. 458). Appears in Kāuś. (66. 14), in the savayajñas, with vi. 31, on giving a spotted cow. In Vāit. (13. 8) it follows, in the agniṣṭoma, next after hymn 14.
Translations
Translated: Henry, 9, 61; Griffith, i. 338.
Griffith
To Savitar, or Yama invested with Savitar’s attributes
०१ अयं सहस्रमा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं स॒हस्र॒मा नो॑ दृ॒शे क॑वी॒नां म॒तिर्ज्योति॒र्विध॑र्मणि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒यं स॒हस्र॒मा नो॑ दृ॒शे क॑वी॒नां म॒तिर्ज्योति॒र्विध॑र्मणि ॥
०१ अयं सहस्रमा ...{Loading}...
Whitney
Translation
- This one [is] a thousand for our seeing, thought of the poets,
light in extent.
Notes
The translation is only mechanical, the real sense being wholly obscure.
SV. reads ā́navo dṛśáḥ (for ā́ no dṛśé); Ppp., ā na ṛṣiṣ; and
aditir for matir. SV. ends with vídharma. The comm. divides the
verses differently, ending the first with sam āirayan, against the
mss., the Anukr., the SV., and the evident connection ⌊but apparently
with Ppp.⌋. The metrical definitions of the Anukr. are bad; each verse
is 12 + 8, the second having an added pāda of 11 syllables.
Griffith
Unto a thousand sages he hath given sight: thought, light is he in ranging all.
पदपाठः
अ॒यम्। स॒हस्र॑म्। आ। नः॒। दृ॒शे। क॒वी॒नाम्। म॒तिः। ज्योतिः॑। विऽध॑र्मणि। २३.१।
अधिमन्त्रम् (VC)
- ब्रध्नः, उषाः
- ब्रह्मा
- द्विपदैकावसाना विराड्गायत्री
- ज्योति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विज्ञान की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अयम्) यह [परमेश्वर] (नः कवीनाम् सहस्रम्) हम सहस्र बुद्धिमानों में (आ) व्यापकर (दृशे) दर्शन के लिये (विधर्मणि) विरुद्धधर्मी [पञ्चभूतरचित स्थूल जगत्] में (मतिः) ज्ञानस्वरूप और (ज्योतिः) ज्योतिःस्वरूप है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पृथिवी, जल, तेज, वायु और आकाश से बने संसार में परमात्मा की महिमा निहार कर विद्वान् लोग विज्ञान, शिल्प आदि के नये-नये आविष्कार करते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अयम्) सर्वत्रानुभूयमानः परमेश्वरः (आ) व्याप्य (नः) अस्माकम् (दृशे) दृशे विख्ये च। पा० ३।४।११। इति दृशिर्-के। दर्शनाय (कवीनाम्) मेधाविनाम् (मतिः) चित्स्वरूपः (ज्योतिः) प्रकाशरूपः (विधर्मणि) विरुद्धधर्मवति पञ्चभूतनिर्मिते जगति ॥
०२ ब्रध्नः समीचीरुषसः
विश्वास-प्रस्तुतिः ...{Loading}...
ब्र॒ध्नः स॒मीची॑रु॒षसः॒ समै॑रयन्।
अ॑रे॒पसः॒ सचे॑तसः॒ स्वस॑रे मन्यु॒मत्त॑माश्चि॒ते गोः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ब्र॒ध्नः स॒मीची॑रु॒षसः॒ समै॑रयन्।
अ॑रे॒पसः॒ सचे॑तसः॒ स्वस॑रे मन्यु॒मत्त॑माश्चि॒ते गोः ॥
०२ ब्रध्नः समीचीरुषसः ...{Loading}...
Whitney
Translation
- The ruddy one sent together the collected dawns, faultless,
like-minded, most-furious, in the gathered stall of the cow.
Notes
Even to make a mechanical version it has been necessary to read
āirayat, with SV., which has further, at the end, manyumántaś citā́
góḥ; Ppp. gives īraya, and citayo goḥ.
The second anuvāka, ending here, has 9 hymns and 22 verses; the Anukr.
quotation says dve dvitīye tu vidyāt.
⌊In the head-line of p. 150 of the Berlin edition, correct the
misprinted kāṇḍa-number 6 to 7.⌋
Griffith
The Bright One hath sent forth the Dawns, a closely gathered band, Immaculate, unanimous, brightly refulgent in their homes.
पदपाठः
ब॒ध्नः। स॒मीचीः॑। उ॒षसः॑। सम्। ऐ॒र॒य॒न्। अ॒रे॒पसः॑। सऽचे॑तसः। स्वस॑रे। म॒न्यु॒मत्ऽत॑माः। चि॒ते। गोः। २३.२।
अधिमन्त्रम् (VC)
- ब्रध्नः, उषाः
- ब्रह्मा
- त्रिपदानुष्टुप्
- ज्योति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विज्ञान की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रध्नः) नियम में बाँधनेवाले [सूर्यरूप] परमेश्वर ने (समीचीः) परस्पर मिली हुई, (अरेपसः) निर्मल, (सचेतसः) समान चेतानेवाली, (मन्युमत्तमाः) अत्यन्त चमकनेवाली (उषसः) उषाओं को (स्वसरे) दिन में (गोः) पृथिवी के (चिते) ज्ञान के लिये (सम्) यथावत् (ऐरयन्) भेजा है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर, सूर्य के आकर्षण द्वारा पृथिवी के घुमाव से रात्रि के पश्चात् प्रकाश करता है, वैसे ही विद्वान् लोग अज्ञान नाश करके ज्ञान के साथ प्रकाशमान होते हैं ॥२॥ इति द्वितीयोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ब्रध्नः) बन्धेर्ब्रधिबुधी च। उ० ३।५। इति बन्ध बन्धने-नक्, ब्रध इत्यादेशः। ब्रध्नः=अश्वः-निघ० १।१४। महान्-३।३। बन्धको नियामकः। सूर्यः। सूर्यादीनामकर्षकः परमात्मा (समीचीः) संगताः (उषसः) प्रभातवेलाः (सम्) सम्यक् (ऐरयन्) बहुवचनं छान्दसम्। ऐरयत्। प्रेरितवान् (अरेपसः) निर्मलाः (सचेतसः) समान चेतनकारिणीः (स्वसरे) दिने-निघ० १।९। (मन्युमत्तमाः) यजिमनिशुन्धि०। उ० ३।२०। इति मन दीप्तौ-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा। मन्यन्त्यस्मादिषवः-निरु० १०।२९। अतिशयेन दीप्तयुक्ताः (चिते) चिती संज्ञाने-क्विप्। ज्ञानाय (गोः) भूमेः ॥