०२१ एको विभुः ...{Loading}...
Whitney subject
21 (22). In praise of the sun.
VH anukramaṇī
एको विभुः।
१ ब्रह्म। आत्मा। शक्वरी विराड्-गर्भा जगती।
Whitney anukramaṇī
[Brahman.—mantroktātmadevatyam. śakvarīvirāḍgarbhā jagatī.]
Whitney
Comment
Found also in Pāipp. xx., and in SV. (i. 372). According to Kāuś. (86. 16), the verse is used in the pitṛnidhāna division of the funeral ceremony accompanying the application of the dhruvanas {sic); ⌊see xviii. 3. 10, 17.⌋
Translations
Translated: Henry, 9, 61; Griffith, i. 338.
Griffith
A funeral stanza
०१ समेत विश्वे
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मेत॒ विश्वे॒ वच॑सा॒ पतिं॑ दि॒व एको॑ वि॒भूरति॑थि॒र्जना॑नाम्।
स पू॒र्व्यो नूत॑नमा॒विवा॑स॒त्तं व॑र्त॒निरनु॑ वावृत॒ एक॒मित्पु॒रु ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒मेत॒ विश्वे॒ वच॑सा॒ पतिं॑ दि॒व एको॑ वि॒भूरति॑थि॒र्जना॑नाम्।
स पू॒र्व्यो नूत॑नमा॒विवा॑स॒त्तं व॑र्त॒निरनु॑ वावृत॒ एक॒मित्पु॒रु ॥
०१ समेत विश्वे ...{Loading}...
Whitney
Translation
- Come ye together all with address (vácas) to the lord of the sky;
[he is] the one mighty (vibhū́) guest of people; may he, ancient,
conciliate the present one; him, being one, the track hath much turned
after.
Notes
The verse is here literally rendered according to the AV. version, but
comparison with SV. and Ppp. shows plainly that its readings are very
corrupt. SV. reads, in a, s. víśvā ójasā; it has at beginning of
b yá éka íd bhū́r; in c, ājígīṣam; in d, vartanī́r, and
éka it at the end (omitting purú). Ppp’s version is this: a, b,
sam āitu viśvā oham ā pati divo eṣa ita bhūr aditir janānām; in d,
vivṛte ’kam it paruḥ. ⌊Henry suggests some emendations.⌋ The meter (12
- 10: 11 + 14 = 47) is not accurately defined by the Anukr.
Griffith
With prayer come all together to the Lord of Heaven: he is the peerless one, far-reaching, guest of men. He, God of ancient time, hath gained a recent thrall; to him alone is turned the path which all must tread.
पदपाठः
स॒म्ऽएत॑। विश्वे॑। वच॑सा। पति॑म्। दि॒वः। एकः॑। वि॒ऽभूः। अति॑थिः। जना॑नाम्। सः। पू॒र्व्यः। नूत॑नम्। आ॒ऽविवा॑सत्। तम्। व॒र्त॒निः॒। अनु॑। व॒वृ॒ते॒। एक॑म्। इत्। पु॒रु। २२.१।
अधिमन्त्रम् (VC)
- आत्मा
- ब्रह्मा
- पराशक्वरी विराड्गर्भा जगती
- एको विभुः सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की आज्ञा के पालन का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वे) हे सब लोगो ! (वचसा) वचन [सत्य वचन] से (दिवः) सूर्य के (पतिम्) स्वामी से (समेत) आकर मिलो, (एकः) वह एक (विभूः) सर्वव्यापक प्रभु (जनानाम्) सब मनुष्यों का (अतिथिः) अतिथि [नित्य मिलने योग्य] है। (सः) वह (पूर्व्यः) सबका हितकारी ईश्वर (नूतनम्) इस नवीन [जगत्] को (आविवासत्) विविध प्रकार निवास कराता है, (वर्तनिः) प्रत्येक वर्तने योग्य मार्ग (तम् एकम् अनु) उस एक [परमात्मा] की ओर (इत्) ही (पुरु) अनेक प्रकार से (ववृते) घूमा है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा प्रत्येक वस्तु को अपने आकर्षण में रखकर इस नूतन जगत् का [जिसमें नित्य नये आविष्कार होते हैं] धारण करता है, विद्वान् लोग उसी की महिमा को खोजते जाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(समेत) आगत्य संगच्छध्वम् (विश्वे) सर्वे जनाः (वचसा) सत्यवचनेन (पतिम्) स्वामिनम् (दिवः) सूर्यलोकस्य (एकः) अद्वितीयः (विभूः) सर्वव्यापकः प्रभुः (अतिथिः) ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्य०। उ० ४।२। इति अत सातत्यगमने-इथिन्। अतिथिरभ्यतितो गृहान् भवति। अभ्येति तिथिषु परकुलानीति वा, परगृहाणीति वा। अयमपीतरोऽतिथिरेतस्मादेव-निरु० ४।५। अतनशीलः। नित्यं प्रापणीयः। विद्वान्। अभ्यागतः (जनानाम्) मनुष्याणाम् (सः) विभूः (पूर्व्यः) अ० ४।१।६। पूर्वाय समस्ताय हितः (नूतनम्) अभिनवं जगत्, नित्यं नवीनाविष्कारपदत्त्वात् (आविवासत्) आङ्+वि+वस निवासे-णिच्-लट्। छन्दस्युभयथा। पा० ३।४।११७। शप आर्धधातुकत्वात् णिलोपः, इकारलोपश्च। समन्ताद् विविधं निवासयति (तम्) (वर्तनि) वृतेश्च। उ० २।१०६। वृतु वर्तने-अनि। मार्गः (अनु) प्रति (ववृते) वृतु-लिट्। वर्तते स्म (एकम्) परमात्मानम् (इत्) एव (पुरु) पुरुधा। अनेकधा ॥