०१८ दवृष्टिः ...{Loading}...
Whitney subject
18 (19). For rain, etc.
VH anukramaṇī
दवृष्टिः।
१-२ अथर्वा। पृथिवि, पर्जन्यः। १ चतुष्पदा भुरिगुष्णिक्, २ त्रिष्टुप्।
Whitney anukramaṇī
[Atharvan.—dvyṛcam. pārjanyam uta pārthivam. 1. 4-p. bhurig uṣṇih; 2. triṣṭubh.]
Whitney
Comment
Ppp. reads, for a, un nambhaya pṛthivīm, which is better; it reads bilam for dṛtim at the end; also udhno at beginning of c; not a single ms. has the right reading of this word, either here or in the other places ⌊cf. iii. 12. 4, n.⌋ where it occurs; here they vary between utnó (the great majority, including all SPP’s pada-mss.), unnó, untó, utvó; the comm. reads correctly udnas, and SPP. receives it into his text; our ūdhnó was a mistaken emendation. Our Bp. leaves bhindhi unaccented, putting after it the mark of pāda division, and several of the mss. (including our P.s.m.E.p.m.I.) accent in saṁhitā accordingly. The verse is found also in TS. (ii. 4. 82) and MS. (i. 3. 26); both have a like Ppp.; MS. has adás for idám in b; both read udnó in c, and TS. has dehi for dhātar; and, in d, TS. has sṛjā for syā. The comm. gives three independent explanations of pra nabhasva: either prakarṣeṇa saṁgatā ucchvasitā bhava, or vṛṣtyā (? mss. kṛṣtyā, pṛṣtyā) prakarṣeṇa bādhitā mṛditā bhava, or ⌊nabhasva = nahyasva⌋ saṁnaddhā bhava. For dhātar, in c, he reads dhāta “= dhehi.” The verse is really anuṣṭubh (resolving at the beginning pṛ-á). ⌊Play of words between nabhasva and nabhas: cf. iv. 7. 1.⌋ ⌊Correct ūdhnó to udnó.⌋
Griffith
A prayer for rain
०१ प्र नभस्व
विश्वास-प्रस्तुतिः ...{Loading}...
प्र न॑भस्व पृथिवि भि॒न्द्धी॒३॒॑दं दि॒व्यं नभः॑।
उ॒द्नो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ दृति॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र न॑भस्व पृथिवि भि॒न्द्धी॒३॒॑दं दि॒व्यं नभः॑।
उ॒द्नो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ दृति॑म् ॥
०१ प्र नभस्व ...{Loading}...
Whitney
Translation
- Burst forth, O earth; split this cloud of heaven; untie for us, O
Dhātar, that art master, the skin-bag of the water of heaven.
Notes
Ppp. reads, for a, un nambhaya pṛthivīm, which is better; it reads
bilam for dṛtim at the end; also udhno at beginning of c; not
a single ms. has the right reading of this word, either here or in the
other places ⌊cf. iii. 12. 4, n.⌋ where it occurs; here they vary
between utnó (the great majority, including all SPP’s pada-mss.),
unnó, untó, utvó; the comm. reads correctly udnas, and SPP. receives
it into his text; our ūdhnó was a mistaken emendation. Our Bp. leaves
bhindhi unaccented, putting after it the mark of pāda division, and
several of the mss. (including our P.s.m.E.p.m.I.) accent in saṁhitā
accordingly. The verse is found also in TS. (ii. 4. 8²) and MS. (i. 3.
26); both have a like Ppp.; MS. has adás for idám in b; both
read udnó in c, and TS. has dehi for dhātar; and, in d,
TS. has sṛjā for syā. The comm. gives three independent explanations
of pra nabhasva: either prakarṣeṇa saṁgatā ucchvasitā bhava, or
vṛṣtyā (? mss. kṛṣtyā, pṛṣtyā) prakarṣeṇa bādhitā mṛditā bhava, or
⌊nabhasva = nahyasva⌋ saṁnaddhā bhava. For dhātar, in c, he
reads dhāta “= dhehi.” The verse is really anuṣṭubh (resolving at
the beginning pṛ-á). ⌊Play of words between nabhasva and nabhas:
cf. iv. 7. 1.⌋ ⌊Correct ūdhnó to udnó.⌋
Griffith
Burst open, Prithvi, and cleave asunder this celestial cloud. Untie, O Dhatar–for thou canst–the bottle of the breast of heaven.
पदपाठः
प्र। न॒भ॒स्व॒। पृ॒थि॒वि॒। भि॒न्ध्दि। इ॒दम्। दि॒व्यम्। नभः॑। उ॒द्गः। दि॒व्यस्य॑। नः॒। धा॒तः॒। ईशा॑नः। वि। स्य॒। दृति॑म्। १९.१।
अधिमन्त्रम् (VC)
- पर्जन्यः, पृथिवी
- अथर्वा
- चतुष्पदा भुरिगुष्णिक्
- वृष्टि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दूरदर्शी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पृथिवि) हे अन्तरिक्ष ! [वायु] (इदम्) इस (दिव्यम्) आकाश में छाये हुए (नभः) जल को (प्र) उत्तम रीति से (नभस्व) गिरा और (भिन्द्धि) छिन्न-भिन्न कर दे [फैला दे]। (धातः) हे पोषक, सूर्य ! (ईशानः) समर्थ तू (नः) हमारे लिये (दिव्यस्य) दिव्य [उत्तम गुणवाले] (उद्नः) जलके (दृतिम्) पात्र [मेघ] को (वि ष्य) खोल दे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे अन्तरिक्षस्थ वायु और सूर्य के संयोग-वियोग सामर्थ्य से आकाश से जल बरस कर संसार का उपकार करता है, वैसे ही विद्वान् लोग विद्या आदि शुभ गुणों की बरसा से उपकार करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(प्र) प्रकर्षेण (नभस्व) नभते, वधकर्मा-निघ० २।१९। पातय (पृथिवि) अन्तरिक्ष-निघ० १।३। वायो इत्यर्थः (भिन्द्धि) छिन्नं भिन्नं कुरु (इदम्) (दिव्यम्) दिव्याकाशे भवम् (नभः) उदकम्-निघ० ११।१२। (उद्नः) पद्दन्नोमास्हृन्निश०। पा० ६।१।६३। उदकस्य, उदन्। उदकस्य (दिव्यस्य) उत्तमगुणस्य (नः) अस्मभ्यम् (धातः) हे पोषक सूर्य (ईशानः) समर्थः (वि ष्य) षो अन्तकर्मणि। विमुञ्च (दृतिम्) दृणातेर्ह्रस्वः। उ० ४।१८४। इति दॄ विदारणे-ति। चर्ममयं जलपात्रम् ॥
०२ न घ्रंस्तताप
विश्वास-प्रस्तुतिः ...{Loading}...
न घ्रंस्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः।
आप॑श्चिदस्मै घृ॒तमित्क्ष॑रन्ति॒ यत्र॒ सोमः॒ सद॒मित्तत्र॑ भ॒द्रम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
न घ्रंस्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः।
आप॑श्चिदस्मै घृ॒तमित्क्ष॑रन्ति॒ यत्र॒ सोमः॒ सद॒मित्तत्र॑ भ॒द्रम् ॥
०२ न घ्रंस्तताप ...{Loading}...
Whitney
Translation
- Not heat burned, not cold smote; let the earth, of quick drops, burst
forth; waters verily flow ghee for him; where Soma is, there is it ever
excellent.
Notes
In b, Ppp. reads sadasyate for nabhatām; in c, sadam for
ghṛtam. With c compare RV. i. 125. 5 c.
Griffith
Let not the Sun’s heat burn, nor cold destroy her. Let Earth with all her quickening drops burst open. Even for her the waters flow, and fatness: where Soma is even there is bliss for ever.
पदपाठः
न। घ्रन्। त॒ता॒प॒। न। हि॒मः। ज॒घा॒न॒। प्र। न॒भ॒ता॒म्। पृ॒थि॒वी। जी॒रऽदा॑नुः। आपः॑। चि॒त्। अ॒स्मै॒। घृ॒तम्। इत्। क्ष॒र॒न्ति॒। यत्र॑। सोमः॑। सद॑म्। इत्। तत्र॑। भ॒द्रम्। १९.२।
अधिमन्त्रम् (VC)
- पर्जन्यः, पृथिवी
- अथर्वा
- त्रिष्टुप्
- वृष्टि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
दूरदर्शी होने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (घ्रन्) चमकता हुआ सूर्य (न तताप) न तपावे (न) न (हिमः) शीत (जघान) मारे, [किन्तु] (जीरदानुः) गति देनेवाला (पृथिवी) अन्तरिक्ष [जल को] (प्र) अच्छे प्रकार (नभताम्) गिरावे। (आपः) सब प्रजायें (चित्) भी (अस्मै) इस [जगत्] के लिये (घृतम्) सार रस (इत्) ही (क्षरन्ति) बरसाती हैं, (यत्र) जहाँ (सोमः) ऐश्वर्य है (तत्र) वहाँ (सदम् इत्) सदा ही (भद्रम्) कल्याण है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे दूरदर्शी ऐश्वर्यवान् पुरुष ठीक-ठीक वृष्टि से लाभ उठाकर अनावृष्टि, अतिवृष्टि, अतिशीत के दुःखों से बचे रहते हैं, वैसी ही ज्ञानी पुरुष शान्तस्वभाव परमात्मा के विचार से आत्मिक क्लेशों से अलग रहकर मङ्गल मनाते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(न) निषेधे (घ्रन्) घृ भासे-शतृ, अकारलोपः। घरन्। भासमानः सूर्यः (तताप) छन्दसि लुङ्लङ्लिटः। पा० ३।४।६। लिङर्थे-लिट्। तापयेत् (न) (हिमः) हन्तेर्हि च। उ० १।१४७। हन्तेर्मक्। शीतलस्पर्शः (जघान) हन्यात् (प्र) प्रकर्षेण (नभताम्) म० १। हन्तु। पातयतु, नभ इति शेषः-म० १ (पृथिवी) अन्तरिक्षम् (जीरदानुः) जीर-दानुः। जोरी च। उ० २।२३। जु गतौ-रक्, ईकारादेशः। जीराः क्षिप्रनाम-निघ० २।१५। दाभाभ्यां नुः। ३०३।३२। इति ददातेर्नु। गतिप्रदा (आपः) सर्वाः प्रजाः (चित्) अपि (अस्मै) जगते (घृतम्) तत्त्वरसम् (क्षरन्ति) सिञ्चन्ति (यत्र) (सोमः) ऐश्वर्यम् (सदम्) सर्वदा (तत्र) (भद्रम्) कल्याणम् ॥