००६ अदितिः ...{Loading}...
Whitney subject
6 (6, 7). Praise of Aditi.
VH anukramaṇī
अदितिः
१-४ अथर्वा (ब्रह्मवर्चसकामः) । अदितिः। त्रिष्टुप्, २ भुरिक्, ३-४ विराड् जगती।
Whitney anukramaṇī
[Atharvan (as above).—dvyṛcam ⌊tathā param⌋. aditidevatyam: trāiṣṭubham: 2. bhurij; 3, 4. virāḍjagatī.]
Whitney
Comment
This verse is, without variation, RV. i. 89. 10 (also VS. xxv. 23; TA. i. 13. 2; MS. iv. 14. 4); only RV. (in F. M. Müller’s editions: but probably by an error) divides the last word jáni-tvam in the pada-text, while AV., more correctly, leaves it undivided.
Griffith
A prayer to Aditi for help and protection
०१ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः।
विश्वे॑ दे॒वा अदि॑ति॒र्पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः।
विश्वे॑ दे॒वा अदि॑ति॒र्पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
०१ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स ...{Loading}...
Whitney
Translation
- Aditi [is] heaven, Aditi atmosphere, Aditi mother, she father, she
son; all the gods [are] Aditi, the five races (jána); Aditi [is]
what is born, Aditi what is to be born.
Notes
This verse is, without variation, RV. i. 89. 10 (also VS. xxv. 23; TA.
i. 13. 2; MS. iv. 14. 4); only RV. (in F. M. Müller’s editions: but
probably by an error) divides the last word jáni-tvam in the
pada-text, while AV., more correctly, leaves it undivided.
Griffith
Aditi is sky, and air’s mid-region, Aditi is the father, son, and mother, Aditi all the Gods and the Five Nations, Aditi what is now and what is future.
पदपाठः
अदि॑तिः। द्यौः। अदि॑तिः। अ॒न्तरि॑क्षम्। अदि॑तिः। मा॒ता। सः। पि॒ता। स। पु॒त्रः। विश्वे॑। दे॒वाः। अदि॑तिः। पञ्च॑। जनाः॑। अदि॑तिः। जा॒तम्। अदि॑तिः। जनि॑त्वम्। ६.१।
अधिमन्त्रम् (VC)
- अदितिः
- अथर्वा
- त्रिष्टुप्
- अदिति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
प्रकृति के लक्षण का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अदितिः=अदितेः) अदीन वा अखण्डित अदिति अर्थात् प्रकृति से (द्यौः) प्रकाशमान सूर्य, (अदितिः) अदिति से (अन्तरिक्षम्) मध्यवर्ती आकाश, (अदितिः) अदिति से (माता) हमारी माता, (सः पिता) वह हमारा पिता, (सः पुत्रः) वह हमारा पुत्र [सन्तान] है। (अदितिः) अदिति से (विश्वे) सब (देवाः) दिव्य गुणवाले पदार्थ, (अदितिः) अदिति से (पञ्च) विस्तृत [वा पञ्चभूत रचित] (जनाः) सब जीव, (अदितिः) अदिति से (जातम्) उत्पन्न जगत् और (जनित्वम्) उत्पन्न होनेवाला जगत् है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो संसार उत्पन्न हुआ है और जो आगे उत्पन्न होगा, वह सब ईश्वरनियम के अनुसार अदिति वा प्रकृति अर्थात् जगत् के कारण से रचा जाता है ॥१॥ यह मन्त्र ऋक्० में है-म० १।८९।१०, यजु० २५।२३। और निरु० ४।२३। में है। भगवान् यास्क मुनि कहते हैं [इत्यदितेर्विभूतिमाचष्ट एनान्यदीनानीति वा] यह मन्त्र अदिति की महिमा कहता है अथवा यह सब वस्तुएँ अदीन हैं-निरु० ४।२३ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अदितिः) अ० २।२८।४। दीङ् क्षये, दो अवखण्डने, दाप् लवने-क्तिन्। अदितिरदीना देवमाता-निरु० ४।२२। सुपां सुलुक्०। पा० ७।१।३९। इति पञ्चम्याः सुः। अदितेः। प्रकृतेः। जगत्कारणात् (द्यौः) प्रकाशमानः सूर्यः (अदितिः) (अन्तरिक्षम्) मध्यवर्त्याकाशः (माता) अस्माकं जननी (सः) प्रसिद्धः (पिता) जनकः (सः) (पुत्रः) सन्तानः (विश्वे) सर्वे (देवाः) दिव्यगुणाः पदार्थाः (पञ्च) अ० ६।७५।३। सप्यशूभ्यां तुट् च। उ० १।१५७। इति पचि व्यक्तीकरणे-कनिन्। पञ्चानः। विस्तृताः। पञ्चभूतनिर्मिता वा (जनाः) प्राणिनः (जातम्) उत्पन्नम् (जनित्वम्) जनिदाच्यु०। उ० ४।१०४। इति जनी प्रादुर्भावे-इत्वन्। उत्पत्स्यमानं जगत् ॥
०२ महीमू षु
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हवामहे ।
तु॒वि॒+++(=प्रवृद्ध)+++-क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीँ+++(=उरुगमनां)+++
सु॒शर्मा॑ण॒म् अदि॑तिँ+++(=अखण्डनीयां)+++ सु॒प्रणी॑तिम् ॥
महीम् ऊ षु ...{Loading}...
म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम ।
तु॒वि॒+++(=प्रवृद्ध)+++-क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीँ+++(=उरुगमनां)+++
सु॒शर्मा॑ण॒म् अदि॑तिँ+++(=अखण्डनीयां)+++ सु॒प्रणी॑तिम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे।
तु॑विक्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ॥
०२ महीमू षु ...{Loading}...
Whitney
Translation
- We call for aid verily on the great mother of them of good courses,
the spouse of righteousness (ṛtá), on her of mighty authority, not
growing old, wide-spreading, on the well-sheltering, well-conducting
Aditi.
Notes
The verse is also VS. xxi. 5, and is found further in TS. (i. 5. 11⁵),
MS. (iv. 10. 1), K. (xxx. 4, 5), (śśS. (ii. 2. 14), their only variant
being (in all) huvema for havāmahe at end of b; and Ppp. has the
same.
Griffith
We call for help the Queen of Law and Order, great mother of all those whose ways are righteous, Far-spread, unwasting strong in her dominion, Aditi wisely lead- ing, well protecting.
पदपाठः
म॒हीम्। ऊं॒ इति॑। सु। मा॒तर॑म्। सु॒ऽव्र॒ताना॑म्। ऋ॒तस्य॑। पत्नी॑म्। अव॑से। ह॒वा॒म॒हे॒। तु॒वि॒ऽक्ष॒त्राम्। अ॒जर॑न्तीम्। ऊ॒रू॒चीम्। सु॒ऽशर्मा॑णम्। अदि॑तिम्। सु॒ऽप्रनी॑तिम्। ६.२।
अधिमन्त्रम् (VC)
- अदितिः
- अथर्वा
- भुरिक्त्रिष्टुप्
- अदिति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
पृथ्वी के विषय का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (महीम्) पूजनीय, (मातरम्) माता [के समान हितकारिणी], (सुव्रतानाम्) सुकर्मियों के (ऋतस्य) सत्यधर्म की (पत्नीम्) रक्षा करनेवाली, (तुविक्षत्राम्) बहुत बल वा धनवाली, (अजरन्तीम्) न घटनेवाली, (उरूचीम्) बहुत फैली हुई, (सुशर्म्माणम्) उत्तम घर वा सुखवाली, (सुप्रणीतिम्) बहुत सुन्दर नीतिवाली (अदितिम्) अदिति, अदीन पृथ्वी को (उ) ही (अवसे) अपनी रक्षा के लिये (सु) अच्छे प्रकार (हवामहे) हम बुलाते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य पृथिवी के गुणों में चतुर होते हैं, वे ही राज्य भोगने, बल और धन बढ़ाने, धार्मिक नीति चलाने और प्रजा पालने आदि शुभगुणों के योग्य होते हैं ॥२॥ यह मन्त्र कुछ भेद से यजु० में है, २१।५ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(महीम्) महतीम् (उ) अवधारणे (सु) सुष्ठु। सत्कारेण (मातरम्) मातृसमानहिताम् (सुव्रतानाम्) शोभनकर्मवताम् (ऋतस्य) सत्यधर्मस्य (पत्नीम्) पालयित्रीम् (अवसे) रक्षणाय (हवामहे) आह्वयामः (तुविक्षत्राम्) बहुबलां बहुधनाम् (अजरन्तीम्) अजराम् (उरूचीम्) अ० ३।३।१। बहुविस्तारगताम् (सुशर्म्माणम्) उत्तमगृहयुक्ताम्। बहुसुखवतीम् (अदितिम्) अ० २।२८।४। अदीनां पृथिवीम्-निघ० १।१। (सुप्रणीतिम्) सुष्ठु प्रकृष्टनीतियुक्ताम् ॥
०३ सुत्रामाणं पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒त्रामा॑णम्+++(=सुत्राणं)+++ पृथि॒वीन् द्याम् अ॑ने॒हसँ॑+++(=अपापाम्)+++
सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ।
दैवी॒न् नावँ॑ स्व्-अरि॒त्राम्+++(=सुनौदण्डां)+++ अना॑गसो॒
अस्र॑वन्ती॒म् आ रु॑हेमा स्व॒स्तये᳚ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम्।
दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥
०३ सुत्रामाणं पृथिवीम् ...{Loading}...
भट्टभास्करटीका
सुत्रामाणं सुष्ठु त्रात्रीं रक्षित्रीम् । ‘आतो मनिन्’ इति मनिन् ।
पृथिवीं विस्तीर्णाम् । प्रथेष्षिवन् सम्प्रसारणम् ।
द्यां द्युमतीम् अनेहसम् अपापाम् । पूर्ववदन्तोदात्तत्वम् ।
सुशर्माणम् इत्यादि गतम् ।
[सुशर्माणं सुसुखाम् । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् ।
अदितिम् अखण्डनीयां सुप्रणीतिं सुखेन शर्मणां प्रणेत्रीम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तत्र च ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
]
दैवीं देवानामियम् । ‘देवाद्यञञौ’ इत्यञ् । नावं नौसदृशीं स्वरित्रां शोभनारित्राम् । पूर्ववद् अन्तोदात्तत्वम् । अरित्रं नाम नौस्तम्भनदण्डः । अनागसम् आगो दोषः । पूर्ववत्प्रकृतिस्वरत्वम् । अस्रवन्तीम् अच्छिद्रां स्वस्तये ऽविनाशायारुहेमारुह्याम । ‘लिङ्याशिष्यङ्’ ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् ॥
Whitney
3 (7. 1). The well-preserving earth, the unenvious sky, the
well-sheltering, well-conducting Aditi, the well-oared ship of the gods,
unleaking, may we, guiltless, embark on in order to well-being.
This verse is also RV. x. 63. 10 (and VS. xxi. 6; TS. i. 5. 11⁵; MS. iv.
10. 1; K. ii. 3 ⌊cf. MGS. i. 13. 16, and p. 157⌋), which (as also the
others) reads ánāgasam at end of c. It and the preceding verse are
associated in VS.TS.MS., and are so closely kindred in application and
expression that, numbered as they are as successive verses in Bp., and
lacking the usual sign of the end of a hymn after vs. 2, we naturally
enough regarded them as belonging to one continuous hymn. The verse
lacks but one syllable of a full jagatī. ⌊In c, Ppp. has
suvidatrām (a faulty reminiscence of sv-aritrām) anāgasam.⌋
Keith
Earth strong to save, sky unrivalled,
Aditi who giveth good protection and good guidance,
The divine ship with good oars, the blameless,
Which leaketh not, let us mount for prosperity.
Griffith
Sinless may we ascend, for weal, the vessel, rowed with good oars, divine, that never leaketh, Earth, our strong guard, incomparable Heaven, Aditi wisely leading, well protecting.
पदपाठः
सु॒ऽत्रामा॑णम्। पृ॒थि॒वीम्। द्याम्। अ॒ने॒हस॑म्। सु॒ऽशर्मा॑णम्। अदि॑तिम्। सु॒ऽप्रणी॑तिम्। दैवी॑म्। नाव॑म्। सु॒ऽअ॒रि॒त्राम्। अना॑गसः। अस्र॑वन्तीम्। आ। रु॒हे॒म॒। स्व॒स्तये॑। ७.१।
अधिमन्त्रम् (VC)
- अदितिः
- अथर्वा
- विराड्जगती
- आदित्यगण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वेदवाणी के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सुत्रामाणम्) अच्छे प्रकार रक्षा करने हारी, (पृथिवीम्) फैली हुई, (द्याम्) प्राप्तियोग्य, (अनेहसम्) अखण्डित, (सुशर्म्माणम्) अत्यन्त सुख देनेवाली, (सुप्रणीतिम्) बहुत सुन्दर नीतिवाली (अदितिम्) अदिति, अदीन वेदविद्यारूप, (दैवीम्) देवताओं, विद्वानों की बनाई हुई, (स्वरित्राम्) सुन्दर बल्लियोंवाली, (अस्रवन्तीम्) न चूनेवाली (नावम्) नाव पर (स्वस्तये) आनन्द के लिये (अनागसः) निर्दोष हम (आ रुहेम) चढ़ें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य अखण्ड वेदविद्या को प्राप्त होते हैं, वे संसार के विघ्नों से ऐसे पार होते हैं, जैसे विज्ञानी शिल्पी की बनाई नाव से बड़े समुद्र को पार कर जाते हैं ॥३॥ यह मन्त्र कुछ भेद से ऋग्वेद में है-म० १०।६३।१०, और यजु० २१।६ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(सुत्रामाणम्) सुरक्षित्रीम् (पृथिवीम्) अ० १।२।१। विस्तृताम् (द्याम्) गमेर्डोः। उ० २।६७। द्यु अभिगमने−डो। अभिगन्तव्याम् (अनेहसम्) नञि हन एह च। उ० ४।२२४। अ+हन-असि। एन एतेः-निरु० ११।२४। अहिंसनीयाम् (सुशर्म्माणम्) बहुसुखवतीम् (अदितिम्) अ० २।२८।४। अदीनां वेदवाचम्। अदितिः=वाक्-निघ० १।११। (सुप्रणीतिम्) म० २ (दैवीम्) देव अञ्। विद्वद्भिनिर्मिताम् (नावम्) नोदनीयां नौकाम् (स्वरित्राम्) अशित्रादिभ्य इत्रोत्रौ। उ० ४।१७३। ऋ गतौ-इत्र। शोभननौकाचालनकाष्ठयुक्ताम् (अनागसः) अ० २।१०।१। इण आगोऽपराधे च। उ० ४।११२। इण् गतौ असुन्, आगादेशः। अनागस्त्वमनपराधत्वम्। आग आङ्पूर्वाद् गमेः-निरु० ११।२४। अनपराधाः (अस्रवन्तीम्) स्रवणरहिताम् (आ रुहेम) आरूढा भूयास्म (स्वस्तये) क्षेमाय ॥
०४ वाजस्य नु
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे।
यस्या॑ उ॒पस्थ॑ उ॒र्व१॒॑न्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑च्छात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे।
यस्या॑ उ॒पस्थ॑ उ॒र्व१॒॑न्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑च्छात् ॥
०४ वाजस्य नु ...{Loading}...
Whitney
4 (7. 2). Now, in the impulse of might (vā́ja), will we commemorate (?
karāmahe) with utterance (vácas) the great mother, Aditi by name,
whose lap is the broad atmosphere; may she confirm to us
thrice-defending protection.
The first half-verse is found also in VS. (ix. 5 b), TS. (i. 7. 7¹), MS.
(i. 11. 1), without variant; the second half-verse, common to them all,
is totally different from ours. A whole series of VS. verses begin with
vājasya prasava- (ix. 23-25 etc.): Weber (Vājapeya, p. 796 ff.)
renders “Zeuger der Kraft.” All the pada-mss. read in c
upá॰sthaḥ, but SPP. strangely prefers to substitute -sthe on the
authority of the comm. The comm. glosses karāmahe with kurmahe, but
then explains it by stumas; the true text is perhaps vácasā́ ”kar-
‘would we gain’ (Henry translates “puissions-nous la gagner”). TS. has
c in iii. 3. 11⁴ c, and its pada-text reads upá॰sthaḥ. ⌊Ppp.
has for c the c of VS. etc., and for d sā no devī suhavā
śarma yacchatu.⌋
Griffith
Let us bring hither, in pursuit of riches, Aditi with our word, the mighty mother, Her in whose lap the spacious air is lying: may she afford us triply-guarding shelter!
पदपाठः
वाज॑स्य। नु। प्र॒ऽस॒वे। मा॒तर॑म्। म॒हीम्। अदि॑तिम्। नाम॑। वच॑सा। क॒रा॒म॒हे॒। यस्याः॑। उ॒पऽस्थे॑। उ॒रु। अ॒न्तरि॑क्षम्। सा। नः॒। शर्म॑। त्रि॒ऽवरू॑थम्। नि। य॒च्छा॒त्। ७.२।
अधिमन्त्रम् (VC)
- अदितिः
- अथर्वा
- विराड्जगती
- आदित्यगण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वाजस्य) अन्न वा बल के (प्रसवे) उत्पन्न करने में (नु) अव (मातरम्) निर्माण करनेवाली, (महीम्) विशाल, (अदितिम्) अदीन शक्ति, परमेश्वर को (नाम) प्रसिद्ध रूप से (वचसा) वेदवाक्य के साथ (करामहे) हम स्वीकार करें। (यस्याः) जिस [शक्ति] की (उपस्थे) गोद में (उरु) यह बड़ा (अन्तरिक्षम्) आकाश है, (सा) वह (नः) हमें (त्रिवरूथम्) तीन प्रकार के, आध्यात्मिक, आधिदैविक, आधिभौतिक सुखोंवाला (शर्म) घर (नि) नियम के साथ (यच्छात्) देवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमेश्वर सब जगत् का निर्माता और नियन्ता है, उसकी उपासना ही से सब मनुष्य अपना ऐश्वर्य बढ़ावें ॥४॥ यह मन्त्र कुछ भेद से यजुर्वेद में है-अ० ९।५। और १८।३० ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(वाजस्य) अन्नस्य-निघ० २।७। बलस्य-निघ० २।९। (नु) इदानीम् (प्रसवे) उत्पादने (मातरम्) निर्मात्रीम् (महीम्) विशालाम् (अदितिम्) अदीनां शक्ति परमेश्वरम् (नाम) प्रसिद्ध्या (वचसा) वेदवचनेन (करामहे) छान्दसः शप्। आकुर्महे। स्वीकुर्मः (यस्याः) अदितेः (उपस्थे) उत्सङ्गे (उरु) विस्तृतम् (अन्तरिक्षम्) आकाशम् (सा) अदितिः (नः) अस्मभ्यम् (शर्म) गृहम्-निघ० ३।४। (त्रिवरूथम्) जॄवृञ्भ्यामूथन्। उ० २।६। इति वृञ् वरणे-ऊथन्। त्रीणि वरूथानि वरणीयान्याध्यात्मिकाधिदैविकाधि-भौतिकानि सुखानि यस्मिन् तत् (नि) नियमेन (यच्छात्) दाण् दाने-लेट्। दधात् ॥