१४२ अन्नसमृद्धिः ...{Loading}...
Whitney subject
- For increase of barley.
VH anukramaṇī
अन्नसमृद्धिः।
१-३ विश्वामित्रः। वायुः। अनुष्टुप्।
Whitney anukramaṇī
[Viśvāmitra.—vāyavyam. ānuṣṭubham.]
Whitney
Comment
Not found in Pāipp. Used by Kāuś. (24. 1) in a rite of preparation for sowing seed, and reckoned (19. 1, note) among the puṣṭika mantras; vs. 3 also appears (19. 27) in a rite for prosperity, with binding on an amulet of barley.
Translations
Translated: Ludwig, p. 463; Zimmer, p. 237; Grill, 66, 177; Griffith, i. 324; Bloomfield, 141, 541.—See also Bergaigne-Henry, Manuel, p. 156.
०१ उच्छ्रयस्व बहुर्भव
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छ्र॑यस्व ब॒हुर्भ॑व॒ स्वेन॒ मह॑सा यव।
मृ॑णी॒हि विश्वा॒ पात्रा॑णि॒ मा त्वा॑ दि॒व्याशनि॑र्वधीत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उच्छ्र॑यस्व ब॒हुर्भ॑व॒ स्वेन॒ मह॑सा यव।
मृ॑णी॒हि विश्वा॒ पात्रा॑णि॒ मा त्वा॑ दि॒व्याशनि॑र्वधीत् ॥
०१ उच्छ्रयस्व बहुर्भव ...{Loading}...
Whitney
Translation
- Rise up (ut-śri), become abundant (bahú) with thine own
greatness, O barley; ruin (mṛ) all receptacles; let not the bolt from
heaven smite thee.
Notes
Instead of mṛṇīhi in c, the comm. reads vṛṇīhi, which he says
is, ‘by letter-substitution,’ for pṛṇīhi ‘fill’! Pṛṇīhi would be an
easier reading, and was conjectured by Ludwig, and before him by
Aufrecht (KZ. xxvii. 218). ⌊Griffith and Bl., ‘fill them till they
burst.’⌋
Griffith
Spring high, O Barley, and become much through thine own magnificence: Burst all the vessels; let the bolt from heaven forbear to strike thee down.
पदपाठः
उत्। श्र॒य॒स्व॒। ब॒हुः। भ॒व॒। स्वेन॑। मह॑सा। य॒व॒। मृ॒णी॒हि। विश्वा॑। पात्रा॑णि। मा। त्वा॒। दि॒व्या। अ॒शनिः॑। व॒धी॒त्। १४२.१।
अधिमन्त्रम् (VC)
- वायुः
- विश्वामित्र
- अनुष्टुप्
- अन्नसमृद्धि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अन्न की वृद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यव) हे जौ अन्न ! तू (स्वेन) अपने (महसा) बल से (उत् श्रयस्व) ऊँचा आश्रय ले और (बहुः) समृद्ध (भव) हो। (विश्वा) सब (पात्राणि) जिनसे रक्षा की जावे ऐसे राक्षसों [विघ्नों] को (मृणीहि) मार, (दिव्या) आकाशीय (अशनिः) बिजुली आदि उत्पात (त्वा) तुझको (मा वधीत्) नहीं नष्ट कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - किसान लोग खेती विद्या में चतुर होकर प्रयत्न करें कि उत्तम जौ आदि बीजों से नीरोग और पुष्टिकारक अन्न उपजे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(उच्छ्रयस्व) उन्नतो भव (बहुः) बहि वृद्धौ−कु। प्रवृद्धः (भव) (स्वेन) आत्मीयेन (महसा) महत्त्वेन। रसादिना (यव) (मृणीहि) मॄ वधे। मारय (विश्वा) सर्वाणि (पात्राणि) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति पा रक्षणे−अपादाने ष्ट्रन्। पाति यस्मात्। रक्षांसि। विघ्नान् (त्वा) (दिव्या) दिवि आकाशे भवा (अशनिः) विद्युदाद्युत्पातः (मा वधीत्) मा हिंसीत् ॥
०२ आशृण्वन्तं यवम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॑शृ॒ण्वन्तं॒ यवं॑ दे॒वं यत्र॑ त्वाच्छा॒वदा॑मसि।
तदुच्छ्र॑यस्व॒ द्यौरि॑व समु॒द्र इ॑वै॒ध्यक्षि॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॑शृ॒ण्वन्तं॒ यवं॑ दे॒वं यत्र॑ त्वाच्छा॒वदा॑मसि।
तदुच्छ्र॑यस्व॒ द्यौरि॑व समु॒द्र इ॑वै॒ध्यक्षि॑तः ॥
०२ आशृण्वन्तं यवम् ...{Loading}...
Whitney
Translation
- Where we appeal unto thee, the divine barley that listens, there
(tát) rise up, like the sky; be unexhausted, like the ocean.
Notes
The comm., in b, reads tatra and achavad-.
Griffith
As we invite and call to thee, Barley, a God who heareth us, Raise thyself up like heaven on high and be exhaustless as the sea.
पदपाठः
आ॒ऽशृ॒ण्वन्त॑म्। यव॑म्। दे॒वम्। यत्र॑। त्वा॒। अ॒च्छ॒ऽआ॒वदा॑मसि। तत्। उत्। श्र॒य॒स्व॒। द्यौःऽइ॑व। स॒मु॒द्रःऽइ॑व। ए॒धि॒। अक्षि॑तः। १४२.२।
अधिमन्त्रम् (VC)
- वायुः
- विश्वामित्र
- अनुष्टुप्
- अन्नसमृद्धि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अन्न की वृद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आशृण्वन्तम्) [हमें] अङ्गीकार करनेवाले (त्वा) तुझ (देवम्) दिव्यगुणवाले (यवम्) जौ आदि अन्न को (यत्र) जहाँ पर (अच्छावदामसि) हम अच्छे प्रकार चाहें, (तत्) वहाँ पर (द्यौः इव) सूर्य के समान (उत् श्रयस्व) ऊँचा आश्रय ले और (समुद्रः इव) अन्तरिक्ष के समान (अक्षितः) क्षयरहित (एधि) हो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जहाँ पर किसान लोग खेती की अच्छे प्रकार देख-भाल करते हैं, वहाँ जौ अन्न के वृक्ष ऊँचे होते और उपज में अच्छी बढ़ती होती है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(आशृण्वन्तम्) आङ्+श्रु अङ्गीकारे। अङ्गीकुर्वन्तम् (यवम्) (देवम्) दिव्यगुणम् (यत्र) यस्यां भूमौ (त्वा) (अच्छ−आवदामसि) आभिमुख्येन वदामः प्रार्थयामहे (तत्) तत्र भूम्याम् (उच्छ्रयस्व) (द्यौः इव) प्रकाशमानः सूर्यो यथा (समुद्रः इव) अन्तरिक्षं यथा (एधि) भव (अक्षितः) क्षयरहितः ॥
०३ अक्षितास्त उपसदोऽक्षिताः
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षि॑तास्त उप॒सदोऽक्षि॑ताः सन्तु रा॒शयः॑।
पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अक्षि॑तास्त उप॒सदोऽक्षि॑ताः सन्तु रा॒शयः॑।
पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ॥
०३ अक्षितास्त उपसदोऽक्षिताः ...{Loading}...
Whitney
Translation
- Unexhausted be thine attendants (? upasád), unexhausted thy heaps;
thy bestowers be unexhausted; thy eaters be unexhausted.
Notes
The comm. explains upasadas as here rendered (= upagantāraḥ
karmakarāḥ); the translators conjecture ‘piles,’ a meaning which cannot
properly be found in the word.
By a strangely unequal division, the thirteenth and last anuvāka is
made to consist of 18 hymns and 64 verses; the quoted Anukr. says yaḥ
paraḥ sa catuḥṣaṣṭiḥ.
The fifteenth prapāṭhaka ends with the book.
Some of the mss. sum up the book correctly as containing 142 hymns and
454 verses.
Griffith
Exhaustless let thine out-turns be, exhaustless be thy gathered heaps, Exhaustless be thy givers, and exhaustless those who eat of thee.
पदपाठः
अक्षि॑ताः। ते॒। उ॒प॒ऽसदः॑। अक्षि॑ताः। स॒न्तु॒। रा॒शयः॑। पृ॒णन्तः॑। अक्षि॑ताः। स॒न्तु॒। अ॒त्तारः॑। स॒न्तु॒। अक्षि॑ताः। १४२.३।
अधिमन्त्रम् (VC)
- वायुः
- विश्वामित्र
- अनुष्टुप्
- अन्नसमृद्धि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
अन्न की वृद्धि का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे जौ आदि अन्न !] (ते) तेरे (उपसदः) निकटवर्ती कार्यकर्ता लोग (अक्षिताः) बिना घाटे और तेरी (राशयः) रासें (अक्षिताः) बिना घाटे (सन्तु) होवें। (पृणन्तः) तेरे भरती करनेवाले लोग (अक्षिताः) बिना घाटे (सन्तु) होवें और (अत्तारः) तेरे खानेवाले (अक्षिताः) बिना हानि (सन्तु) होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर किसानों के उद्योग से अन्न की भारी उपज होती है, लोग अन्न का व्यापार करते और भोजन करते हैं ॥३॥ इति त्रयोदशोऽनुवाकः ॥ इति पञ्चदशः प्रपाठकः ॥ इति षष्ठं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाडाधिष्ठितबडोदेपुरीगतश्रावणमासपरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये षष्ठं काण्डं समाप्तम् ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अक्षिताः) अक्षीणाः (ते) तव (उपसदः) उपसत्तारः कर्मकराः (सन्तु) (राशयः) अशिपणाय्योरुडायलुकौ च। उ० ४।१३३। अशू व्याप्तौ−इण्, रुट् च। धान्यपुञ्जाः (पृणन्तः) अन्नं पूरयन्तः (अत्तारः) भोक्तारः। अन्यत्पूर्ववत् ॥