१३२ स्मरः ...{Loading}...
Whitney subject
- To compel a man’s love.
VH anukramaṇī
स्मरः।
१-५ अथर्वाङ्गिराः। स्मरः। अनुष्टुप्, १ त्रिपदा अनुष्टुप्, २,४,५ बृहती, ३ भुरिक्।
Whitney anukramaṇī
[Atharvān̄giras.—pan̄carcam. smaradevatākam. ānuṣṭubham: 1. 3-p. anuṣṭubh; 3. bhurij; 2, 4, 5. 3-p. mahābṛhatī; 2, 4. virāj.]
Whitney
Comment
Like the two preceding hymns, not found in Pāipp. Used by Kāuś. only with its two predecessors (see under 130). The metrical definitions of the Anukr. are artificial and worthless.
Translations
Translated: Weber, Ind. Stud. v. 245; Griffith, i. 319; Bloomfield, 104, 535.
०१ यं देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
०१ यं देवाः ...{Loading}...
Whitney
Translation
- The love that the gods poured within the waters, greatly burning,
together with longing—that I heat for thee by Varuṇa’s ordinance
(dhárman).
Notes
Griffith
The Philter, burning with the pangs of yearning love, which Gods have poured within the bosom of the floods, That spell for thee I heat by Varuna’s decree.
पदपाठः
यम्। दे॒वाः। स्म॒रम्। असि॑ञ्चन्। अ॒प्ऽसु। अ॒न्तः। शोशु॑चानम्। स॒ह। आ॒ध्या। तम्। ते॒। त॒पा॒मि॒। वरु॑णस्य। धर्म॑णा। १३२.१।
अधिमन्त्रम् (VC)
- स्मरः
- अथर्वा
- त्रिपदानुष्टुप्
- स्मर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ऐश्वर्य प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) विजयी लोगों ने (अप्सु अन्तः) प्रजाओं के बीच (आध्या सह) ध्यान शक्ति के साथ (शोशुचानम्) अत्यन्त प्रकाशमान (यम्) जिस (स्मरम्) स्मरण सामर्थ्य को (असिञ्चन्) सींचा है, (तम्) उस [स्मरण सामर्थ्य] को (ते) तेरे लिये (वरुणस्य) सर्वश्रेष्ठ परमेश्वर के (धर्मणा) धर्म अर्थात् धारण सामर्थ्य से (तपामि) ऐश्वर्ययुक्त करता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विजयी शूरों का अनुकरण करके ध्यानपूर्वक स्मरण शक्ति बढ़ाकर ईश्वरनियम से ऐश्वर्य प्राप्त करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यम्) (देवाः) विजिगीषवः। (स्मरम्) अ० ६।१३०।१। स्मरणसामर्थ्यम् (असिञ्चन्) षिच सेके। अवर्धयन् (अप्सु) प्रजासु−दयानन्दभाष्ये य० ६।२७। (अन्तः) मध्ये (शोशुचानम्) अ० ४।११।३। देदीप्यमानम् (सह) (आध्या) सू० १३१ म० १। ध्यानशक्त्या (तत्) स्मरम्−(ते) तुभ्यम् (तपामि) ऐश्वर्यवन्तं करोमि (वरुणस्य) वरणीयस्य श्रेष्ठस्य परमेश्वरस्य (धर्मणा) धारणशक्त्या। नियमेन ॥
०२ यं विश्वे
विश्वास-प्रस्तुतिः ...{Loading}...
यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
०२ यं विश्वे ...{Loading}...
Whitney
Translation
- The love that all the gods poured etc. etc.
Notes
Griffith
The charm which, burning with the pangs of love, the General Gods have poured within the bosom of the floods, That spell for thee I heat by Varuna’s decree.
पदपाठः
यम्। विश्वे॑। दे॒वाः। स्म॒रम्। असि॑ञ्चन्। अ॒प्ऽसु। अ॒न्तः। शोशु॑चानम्। स॒ह। आ॒ध्या। तम्। ते॒। त॒पा॒मि॒। वरु॑णस्य। धर्म॑णा। १३२.२।
अधिमन्त्रम् (VC)
- स्मरः
- अथर्वा
- त्रिपदा विराण्महाबृहती
- स्मर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ऐश्वर्य प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वे) सब (देवाः) उत्तम गुणों ने (अप्सु अन्तः) प्रजाओं के बीच…. म० १ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(विश्वे) सर्वे (देवाः) उत्तमगुणाः। अन्यत् पूर्ववत् ॥
०३ यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः
विश्वास-प्रस्तुतिः ...{Loading}...
यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
०३ यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः ...{Loading}...
Whitney
Translation
- The love that Indrāṇī poured etc. etc.
Notes
Griffith
The Philter, burning with the pangs of longing, which Indrani hath effused within the waters’ depth, That spell for thee I heat by Varuna’s decree.
पदपाठः
यम्। इ॒न्द्रा॒णी। स्म॒रम्। असि॑ञ्चत्। अ॒प्ऽसु। अ॒न्तः। शोशु॑चानम्। स॒ह। आ॒ध्या। तम्। ते॒। त॒पा॒मि॒। वरु॑णस्य। धर्म॑णा। १३२.३।
अधिमन्त्रम् (VC)
- स्मरः
- अथर्वा
- भुरिगनुष्टुप्
- स्मर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ऐश्वर्य प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्राणी) परम ऐश्वर्य करनेवाली नीति ने (अप्सु अन्तः) प्रजाओं के बीच (आध्या सह) ध्यान शक्ति के साथ (शोशुचानम्) अत्यन्त प्रकाशमान (यम्) जिस (स्मरम्) स्मरण सामर्थ्य को (असिञ्चत्) सींचा है। (तम्) उस [स्मरण सामर्थ्य] को…. म० १ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य यथार्थ नीति, स्मृति और ध्यानपूर्वक ईश्वरनियम से ऐश्वर्यवान् हो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इन्द्राणी) अ० १।२७।४। परमैश्वर्यकारिणी राजनीतिः−दयानन्दभाष्ये यजु० ३८।३। (असिञ्चत्) क्रमेणावर्धयत्। अन्यत् पूर्ववत् ॥
०४ यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः
विश्वास-प्रस्तुतिः ...{Loading}...
यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
०४ यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः ...{Loading}...
Whitney
Translation
- The love that Indra-and-Agni poured etc. etc.,
Notes
Griffith
The charm, aglow with longing, which Indra and Agni have effused within the bosom of the floods, That spell for thee I heat by Varuna’s decree.
पदपाठः
यम्। इ॒न्द्रा॒ग्नी इति॑। स्म॒रम्। असि॑ञ्चताम्। अ॒पऽसु। अ॒न्तः। शोशु॑चानम्। स॒ह। आ॒ध्या। तम्। ते॒। त॒पा॒मि॒। वरु॑णस्य। धर्म॑णा। १३२.४।
अधिमन्त्रम् (VC)
- स्मरः
- अथर्वा
- त्रिपदा विराण्महाबृहती
- स्मर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ऐश्वर्य प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्राग्नी) बिजुली और भौतिक अग्नि ने (अप्सु अन्तः) प्रजाओं के बीच (आध्या सह) ध्यान शक्ति के साथ (शोशुचानम्) अत्यन्त प्रकाशमान (यम् स्मरम्) जिस स्मरण सामर्थ्य को (असिञ्चताम्) सींचा है, (तम्) उस [स्मरण सामर्थ्य] को… म० १ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे बिजुली और अग्नि के नित्य सम्बन्ध से वृष्टि प्रकाशादि द्वारा, संसार में होती है, वैसे ही मनुष्य विद्या द्वारा परस्पर उपकार करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इन्द्राग्नी) विद्युत्पावकौ (असिञ्चताम्) अवर्धयताम्। अन्यत् पूर्ववत् ॥
०५ यं मित्रावरुणौ
विश्वास-प्रस्तुतिः ...{Loading}...
यं मि॒त्रावरु॑णौ स्म॒रमसि॑ञ्चताम॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं मि॒त्रावरु॑णौ स्म॒रमसि॑ञ्चताम॒प्स्व१॒॑न्तः शोशु॑चानं स॒हाध्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
०५ यं मित्रावरुणौ ...{Loading}...
Whitney
Translation
- The love that Mitra-and-Varuṇa poured etc. etc.
Notes
Griffith
The charm aglow with longing which Mitra and Varuna have poured within the bosom of the floods, That spell for thee I heat by Varuna’s decree.
पदपाठः
यम्। मि॒त्रावरु॑णौ। स्म॒रम्। असि॑ञ्चताम्। अ॒प्ऽसु। अ॒न्तः। शोशु॑चानम्। स॒ह। आ॒ध्या। तम्। ते॒। त॒पा॒मि॒। वरु॑णस्य। धर्म॑णा। १३२.५।
अधिमन्त्रम् (VC)
- स्मरः
- अथर्वा
- त्रिपदा महाबृहती
- स्मर सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ऐश्वर्य प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मित्रावरुणौ) प्राण और अपान वायु ने (अप्सु अन्तः) प्रजाओं के बीच (आध्या सह) ध्यान शक्ति के साथ (शोशुचानम्) अत्यन्त प्रकाशमान (यम् स्मरम्) जिस स्मरण सामर्थ्य को (असिञ्चताम्) सींचा है, (तम्) उस [स्मरण सामर्थ्य] को (ते) तेरे लिये (वरुणस्य) सर्वश्रेष्ठ परमेश्वर के (धर्मणा) धर्म अर्थात् धारण सामर्थ्य से (तपामि) ऐश्वर्ययुक्त करता हूँ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्राण और अपान के समान संसार में परस्पर उपकारी होकर ऐश्वर्य बढ़ावें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(मित्रावरुणौ) अ० १।२०।२। प्राणापानौ। अन्यत् पूर्ववत् ॥