१२४ निर्ऋत्यपस्तरणम्

१२४ निर्ऋत्यपस्तरणम् ...{Loading}...

Whitney subject
  1. Against evil influence of a sky-drop.
VH anukramaṇī

निर्ऋत्यपस्तरणम्।
१-३ अथर्वा। दिव्या आपः। त्रिष्टुप्।

Whitney anukramaṇī

[Atharvan (nirṛtyapasaraṇakāmaḥ).—mantroktadevatyam uta divyāpyam. trāiṣṭubham.]

Whitney

Comment

This hymn, like the preceding, is not found in Pāipp. It is employed by Kāuś. (46. 41) in an expiatory rite for the portent of drops of rain from a clear sky. In Vāit. (12. 7) it is used in the agniṣṭoma when one has spoken in sleep; and vs. 3 separately (11. 9), in the same ceremony, when the man who is being consecrated is anointed. ⌊For the whole anuvāka, see under h. 114.⌋

Translations

Translated: Ludwig, p. 498; Griffith, i. 314.

०१ दिवो नु

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो नु मां बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्य᳡पप्त॒द्रसे॑न।
समि॑न्द्रि॒येण॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ॥

०१ दिवो नु ...{Loading}...

Whitney
Translation
  1. From the sky now, from the great atmosphere, a drop of water hath
    fallen upon me with essence (rása); with Indra’s power, with milk, O
    Agni, [may] I [be joined], with the meters, with offerings, with the
    deed of the well-doing.
Notes

The verse is found also in HGS. i. 16.6, with sundry variants: for
mām in a; apatac chivāya at end of b; in c, d, manasā
’ham ā ’gām brahmaṇā guptaḥ sukṛtā kṛtena;
these are in some respects
improvements, especially in relieving the embarassing lack of a verb in
our second half-verse. The comm. paraphrases antarikṣāt by ākāśān
nirmeghāt
, and supplies saṁgaccheya (as in the translation). It is a
little strange that the fall of water out of the air upon one is so
uncanny and must be atoned for (ākāśodakaplāvanadoṣaśānti).

Griffith

From the high firmament, yea, out of heaven a water-drop with dew on me hath fallen. I, Agni! share the merit of the pious, with vigour, milk, and hymns and sacrifices.

पदपाठः

दि॒वः। नु। माम्। बृ॒ह॒तः। अ॒न्तरि॑क्षात्। अ॒पाम्। स्तो॒कः। अ॒भि। अ॒प॒प्त॒त्। रसे॑न। सम्। इ॒न्द्रि॒येण॑। पय॑सा। अ॒हम्। अ॒ग्ने॒। छन्दः॑ऽभिः। य॒ज्ञैः। सु॒ऽकृता॑म्। कृ॒तेन॑। १२४.१।

अधिमन्त्रम् (VC)
  • दिव्या आपः
  • अथर्वा
  • त्रिष्टुप्
  • निर्ऋत्यपस्तरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

आत्मा की शुद्धि का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दिवः) प्रकाशमान सूर्य से, (नु) अथवा (बृहतः) [सूर्य से] बड़े (अन्तरिक्षात्) आकाश से (अपाम्) जल का (स्तोकः) बिन्दु (माम् अभि) मेर ऊपर (रसेन) रस के साथ (अपप्तत्) गिरा है। (सुकृताम्) सुकर्मियों के (कृतेन) कर्म से, (अग्ने) हे सर्वव्यापी परमेश्वर ! (इन्द्रियेण) इन्द्रपन अर्थात् सम्पूर्ण ऐश्वर्य के साथ, (पयसा) अन्न के साथ (छन्दोभिः) आनन्ददायक कर्मों के साथ (यज्ञैः) विद्या आदि दानों के साथ (अहम्) मैं (सम्=संगच्छेय) मिला रहूँ ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे जल सूर्य द्वारा खिंच कर मेघमण्डल से बरस कर संसार को पुष्ट करता है, वैसे ही धर्म्मात्माओं से उत्तम गुण ग्रहण करके मनुष्य अपना ऐश्वर्य बढ़ावें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(दिवः) प्रकाशमानात् सूर्यात् (नु) अथवा (माम्) प्राणिनम् (अभि) अभिलक्ष्य (बृहतः) विशालात् (अन्तरिक्षात्) आकाशात् (अपाम्) जलानाम् (स्तोकः) अ० ४।३८।६। बिन्दुः (अपप्तत्) अ० ५।३०।९। पतितोऽभूत् (रसेन) सारेण (सम्) क्रियाग्रहणम्। संगच्छेय (इन्द्रियेण) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट०। पा० ५।२।९३। इन्द्रस्य आत्मनो लिङ्गम्। ऐश्वर्यम्। धनम्−निघ० २।१०। (पयसा) अन्नेन−निघ० २।७। (अहम्) मनुष्यः (अग्ने) हे सर्वव्यापक परमेश्वर (छन्दोभिः) अ० ४।३४।१। आह्लादनैः (यज्ञैः) विद्यादिदानैः सह (सुकृताम्) पुण्यकर्मिणाम् (कृतेन) कर्मणा ॥

०२ यदि वृक्षादभ्यपप्तत्पलम्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑ वृ॒क्षाद॒भ्यप॑प्त॒त्पलं॒ तद्यद्य॒न्तरि॑क्षा॒त्स उ॑ वा॒युरे॒व।
यत्रास्पृ॑क्षत्त॒न्वो॒३॒॑ यच्च॒ वास॑स॒ आपो॑ नुदन्तु॒ निरृ॑तिं परा॒चैः ॥

०२ यदि वृक्षादभ्यपप्तत्पलम् ...{Loading}...

Whitney
Translation
  1. If from a tree it hath fallen upon [me], that is fruit; if from the
    atmosphere, that is merely Vāyu; on whatever part of my body, and what
    part of my garment, it hath touched, let the waters thrust perdition
    away.
Notes

This verse also is found with the preceding in HGS.; which in a
reads vṛkṣāgrād abhyapatat and omits tat; and in b reads yad
for yadi and tat for sa; for c, it has yatrā vṛkṣas
tanuvāi yatra vāsaḥ
, and in d bādhantām instead of nudantu. The
comm. paraphrases the end of b thus: vāyvātmaka eva nā ’smākam
doṣāya
. The third pāda is really jagatī.

Griffith

If from a tree that fruit hath fallen downward if, aught from air that is vayu. Where it hath touched my body or my garment, thence may the Waters drive Destruction backward.

पदपाठः

यदि॑। वृ॒क्षात्। अ॒भि॒ऽअप॑प्तत्। फल॑म्। तत्। यदि॑। अ॒न्तरि॑क्षात्। सः। ऊं॒ इति॑। वा॒युः। ए॒व। यत्र॑। अस्पृ॑क्षत्। त॒न्वः᳡। यत्। च॒। वास॑सः। आपः॑। नु॒द॒न्तु॒। निःऽऋ॑तिम्। प॒रा॒चैः। १२४.२।

अधिमन्त्रम् (VC)
  • दिव्या आपः
  • अथर्वा
  • त्रिष्टुप्
  • निर्ऋत्यपस्तरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

आत्मा की शुद्धि का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यदि) यदि (वृक्षात्) वृक्ष से (तत् फलम्) वह [अशुद्ध] फल, और (यदि) यदि (अन्तरिक्षात्) आकाश से (सः उ वायुः) वही [अशुद्ध] वायु (एव) वैसे ही (अभ्यपप्तत्) गिर पड़ा है, और (यत्) जिसने (यत्र) जहाँ पर (तन्वः) शरीर का (च) और (वाससः) वस्त्र का (अस्पृक्षत्) स्पर्श किया है, (आपः) जल (निर्ऋतिम्) अलक्ष्मी [अशुद्धि] को (पराचैः) उलटे मुँह (नुदन्तु) हटा देवें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे अशुद्ध फल वा अशुद्ध वायु से मलिन वस्त्र वा शरीर को जल से शुद्ध करते हैं, वैसे ही मनुष्य दोषों से दूषित आत्मा को यथार्थ ज्ञान से शुद्ध कर लेवें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(यदि) (वृक्षात्) (अभ्यपप्तत्) म० १। अभितः पतितम् (फलम्) (तत्) (यदि) (अन्तरिक्षात्) (सः) (उ) अवधारणे (वायुः) (एव) एवं तथा (यत्र) यस्मिन् भागे (अस्पृक्षत्) स्पर्शतेर्लुङि रूपम्। स्पर्शम् अकरोत् (तन्वः) शरीरस्य (यत्) (च) (वाससः) वस्त्रस्य (आपः) जलानि (नुदन्तु) प्रेरयन्तु (निर्ऋतिम्) अ० २।१०।१। अलक्ष्मीम्। अशुद्धिम् (पराचैः) पराङ्मुखीकृत्वा ॥

०३ अभ्यञ्जनं सुरभि

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भ्यञ्ज॑नं सुर॒भि सा समृ॑द्धि॒र्हिर॑ण्यं॒ वर्च॒स्तदु॑ पू॒त्रिम॑मे॒व।
सर्वा॑ प॒वित्रा॒ वित॒ताध्य॒स्मत्तन्मा ता॑री॒न्निरृ॑ति॒र्मो अरा॑तिः ॥

०३ अभ्यञ्जनं सुरभि ...{Loading}...

Whitney
Translation
  1. A fragrant ointment, a success is that; gold, splendor, just
    purifying is that. All purifiers [are] stretched out from us; let not
    perdition pass that, nor the niggard.
Notes

That is, the uncanny drop is all these fine things. The comm. renders
pútrimam in b by śuddhikaram; and adhi in c by “above.”
The second pāda is redundant by a syllable.

With this ends the twelfth anuvāka, of 11 hymns and 38 verses; the old
Anukr. says aṣṭariṅśo dvādaśaḥ.

Griffith

It is a fragrant ointment, happy fortune, sheen all of gold, yea, purified from blemish. Spread over us are all purifications. Death and Malignity shall not subdue us.

पदपाठः

अ॒भि॒ऽअञ्ज॑नम्। सु॒र॒भि। सा। सम्ऽऋ॑ध्दिः। हिर॑ण्यम्। वर्चः॑। तत्। ऊं॒ इति॑। पू॒त्रिम॑म्। ए॒व। सर्वा॑। प॒वित्रा॑। विऽत॑ता। अधि॑। अ॒स्मत्। तत्। मा। ता॒री॒त्। निःऽऋ॑तिः। मो इति॑। अरा॑तिः। १२४.३।

अधिमन्त्रम् (VC)
  • दिव्या आपः
  • अथर्वा
  • त्रिष्टुप्
  • निर्ऋत्यपस्तरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

आत्मा की शुद्धि का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अभ्यञ्जनम्) तेल आदि लगाना, (सुरभिः) सुगन्ध चन्दनादि (सा समृद्धिः) वह सम्पत्ति (हिरण्यम्) सुवर्ण, (वर्चः) तेज, (तदु) वही (पवित्रमम्) पवित्रता (एव) वैसे ही है, (सर्वा) सब (पवित्रा) शोधन के साधन (अस्मद् अधि) हमारे ऊपर (वितता) फैले हुए हैं (तत्) इस लिये [हम को] (मा) न तो (निर्ऋतिः) अलक्ष्मी (मो) और न (अरातिः) कंजूस पुरुष (तारीत्) दबावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य पवित्र धार्मिक व्यवहारों से संसार के आवश्यक पदार्थों को प्राप्त करके सदा सुख भोगे ॥३॥ इति द्वादशोऽनुवाकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(अभ्यञ्जनम्) अभ्यङ्गसाधकं तैलादिकम् (सुरभि) सुगन्धं चन्दनादिकम् (सा) प्रसिद्धा (समृद्धिः) सम्पत्तिः (हिरण्यम्) सुवर्णान् (वर्चः) तेजः। बलम् (तत्) (उ) (पवित्रमम्) ड्वितः क्त्रिः। पा० ३।३।८८। इति बाहुलकात् पूञ् पवने−क्त्रिः। क्त्रेर्मम् नित्यम्। पा० ४।४।२०। इति मम्। शुद्धिसाधनम् (एव) एवम् (सर्वा) सर्वाणि (पवित्रा) शोधनानि (वितता) विस्तृतानि (अस्मदधि) अस्माकमुपरि (तत्) तस्मात् (मा) निषेधे (निर्ऋतिः) अलक्ष्मीः (मो तारीत्) अ० २।७।४। मैवातिक्रामत् (अरातिः) अ० २।७।४। अदाता कृपणः ॥