१२२ तृतीयो नाकः ...{Loading}...
Whitney subject
- With an offering for offspring.
VH anukramaṇī
तृतीयो नाकः।
१-५ भृगुः। विश्वकर्मा। त्रिष्टुप्। ४-५ जगती।
Whitney anukramaṇī
[Bhṛgu.—pañcarcam. vāiśvakarmaṇam. trāiṣṭubham: 4. 5. jagatī.]
Whitney
Comment
Verses 2, 3 are found in Pāipp. xvi. ⌊For vss. 1-3, cf. v. Schroeder, Zwei Hss., p. 15, Tübinger Kaṭha-hss., pp. 75-76.⌋ It appears in Kāuś., with the hymn next following,* in the savayajñas (63. 29), accompanying the offering of saṁsthitahomas; and the comm. regards vs. 5 (instead of xi. i. 27, which has the same pratīka) as intended at 63. 4, in the same ceremonies, with distribution of water for washing the priests’ hands. Vāit. (22. 23) has both hymns in the agniṣṭoma, with vii. 41. 2, as recited by the sacrificer. ⌊For the whole anuvāka, see under h. 114.⌋ *⌊And with x. 9. 26.⌋
Translations
Translated: Ludwig, p. 432; Griffith, i. 312.
०१ एतं भागम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑।
अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑।
अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ॥
०१ एतं भागम् ...{Loading}...
Whitney
Translation
- This portion I, knowing, make over [to thee], O Viśvakarman,
first-born of right; by us [is it] given, beyond old age; along an
unbroken line may we pass (tṛ) together.
Notes
The connection in this verse is obscure; prathamajā́s ‘first-born’ in
b can only qualify “I” grammatically; doubtless it should be
vocative, belonging to Viśvakarman. The comm. connects dattam directly
with bhāgam, which he explains by pakvam annaṁ havirbhāgaṁ vā. The
second half-verse corresponds to TA. ii. 6. is c, d (in immediate
connection with the two preceding verses of our text also), which
differs only by reading at the end carema; and this the comm. also
reads. The first half-verse in TA. is as follows: sá prajānán
prátigṛbhṇīta vidvā́n prajā́patiḥ prathamajā́ ṛtásya; and Ppp. apparently
intends a similar reading; it has taṁ prajānan ity ekā, as if the
verse had occurred earlier in the text; but it has not been found.
Griffith
This portion I who understand deliver to Visvakarman first-born son of Order. So may we follow to the end, unbroken, beyond old age, the thread which we have given.
पदपाठः
ए॒तम्। भा॒गम्। परि॑। द॒दा॒मि॒। वि॒द्वान्। विश्व॑ऽकर्मन्। प्र॒थ॒म॒ऽजाः। ऋ॒तस्य॑। अ॒स्माभिः॑। द॒त्तम्। ज॒रसः॑। प॒रस्ता॑त्। अच्छि॑न्नम्। तन्तु॑म्। अनु॑। सम्। त॒रे॒म॒। १२२.१।
अधिमन्त्रम् (VC)
- विश्वकर्मा
- भृगु
- त्रिष्टुप्
- तृतीयनाक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आनन्द की प्राप्ति करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रथमजाः) श्रेष्ठों में प्रसिद्ध, (विद्वान्) विद्वान् मैं (ऋतस्य) सत्य धर्म के (एतम्) इस (भागम्) सेवनीय व्यवहार को (विश्वकर्मन्) जगत् के रचनेवाले विश्वकर्मा परमेश्वर में (परि ददामि) समर्पण करता हूँ। (जरसः) बुढ़ापे से (परस्तात्) दूर देश में (अस्माभिः दत्तम्) अपने दिये हुए (अच्छिन्नम्) बिना टूटे (तन्तुम् अनु) फैले हुए [अथवा वस्त्र में सूत के समान सर्वव्यापक] परब्रह्म के पीछे-पीछे (सम्) यथावत् (तरेम) हम पार करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अपने शुभ कर्मों को परमात्मा में समर्पण करके अजर अमर के समान तत्त्वज्ञान प्राप्त करके विद्यादान करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(एतम्) क्रियमाणम् (भागम्) भजनीयं व्यवहारम् (परि ददामि) समर्पयामि (विद्वान्) तत्त्वं जानन् (विश्वकर्मन्) अ० २।३४।३। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। जगत्कर्तरि परमात्मनि (प्रथमजाः) जनसनखन०। पा० ३।२।६७। इति जनी प्रादुर्भावे−विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। प्रथमेषु श्रेष्ठेषु जातः प्रादुर्भूतः (ऋतस्य) सत्यधर्मस्य (अस्माभिः) उपासकैः (दत्तम्) समर्पितं कर्म (जरसः) जरायाः सकाशात् (परस्तात्) अ० ४।१६।४। परस्मिन् दूरे देशे। यावज्जरा न भवेत् तावत्, इत्यर्थः (अच्छिन्नम्) अभिन्नम् (तन्तुम्) अ० २।१।५। विस्तीर्णम्। यद्वा। वस्त्रे सूत्रवत् सर्वव्यापकं ब्रह्म (अनु) अनुलक्ष्य (सम्) सम्यक् (तरेम) पारयेम ॥
०२ ततं तन्तुमन्वेके
विश्वास-प्रस्तुतिः ...{Loading}...
त॒तं तन्तु॒मन्वेके॑ तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन।
अ॑ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छ॑न्तो॒ दातुं॒ चेच्छिक्षा॒न्त्स स्व॒र्ग ए॒व ॥
मूलम् ...{Loading}...
मूलम् (VS)
त॒तं तन्तु॒मन्वेके॑ तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन।
अ॑ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छ॑न्तो॒ दातुं॒ चेच्छिक्षा॒न्त्स स्व॒र्ग ए॒व ॥
०२ ततं तन्तुमन्वेके ...{Loading}...
Whitney
Translation
- Some pass along the extended line, of whom what is the Fathers’
[was] given in course (? ā́yanena); some, without relatives, giving,
bestowing—if they be able to give, that is very heaven.
Notes
The TA. (ii. 6. 2⁶) has this verse also, with variants: ánu sáṁcaranti
for taranti (besides the preceding ánu) in a, ā́yanavat at end
of b, -yácchāt at end of c (Ppp. has -yachān),
śaknuvāṅsas* for śíkṣān and eṣām for evá in d. Both comm’s
understand ṛṇám ‘debt’ with pítryam, and abandhú (which appears to
be used adverbially) as equivalent to abandhavas: though without
descendants, they too reach heaven as reward of their gifts. Ppp. has
also te for cet in d. *⌊The Calc. ed. seems to have
śaknúvāṅsáḥ sv-. Does it intend caknúvān (or śaknávān—see Gram.
§701) sá sv-?⌋
Griffith
This long-drawn thread some follow who have offered in order- ed course oblation to the Fathers: Some, offering and giving to the friendless, if they can give: herein they find their heaven. 3, Stand on my side and range yourselves in order, ye two! The faithful reach this world of Svarga. When your dressed food hath been bestowed on Agni, to guard it, wife and husband, come together!
पदपाठः
त॒तम्। तन्तु॑म्। अनु॑। एके॑। त॒र॒न्ति॒। येषा॑म्। द॒त्तम्। पित्र्य॑म्। आ॒ऽअय॑नेन। अ॒ब॒न्धु। एके॑। दद॑तः। प्र॒ऽयच्छ॑न्तः। दातु॑म्। च॒। इत्। शिक्षा॑न्। सः। स्वः॒ऽगः। ए॒व। १२२.२।
अधिमन्त्रम् (VC)
- विश्वकर्मा
- भृगु
- त्रिष्टुप्
- तृतीयनाक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आनन्द की प्राप्ति करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येषाम्) जिन लोगों का (पित्र्यम्) पितरों, माननीयों का प्रिय (दत्तम्) दान (आयनेन) यथाशास्त्र होता है, (एके) वे कोई (ततम्) फैले हुए (तन्तुम् अनु) वस्त्र में सूत के समान सर्वव्यापक ब्रह्म के पीछे-पीछे (तरन्ति) तरते हैं। (एके) कोई-कोई (अबन्धु) बन्धुरहितों [अनाथों] को (ददतः) देते हुए और (प्रयच्छन्तः) सौंपते हुए रहते हैं, [जो] (दातुम्) दान करने को (च इत्) अवश्य ही (शिक्षान्) समर्थ हों, (स एव) वही [उनको] (स्वर्गः) स्वर्ग है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य सुपात्रों का सत्कार करके परमात्मा की आज्ञा पालन करते हैं, वे ही विशेष सुख के भागी होते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ततम्) विस्तृतम् (तन्तुम्)−म० १। पटे सूत्रवत्सर्वव्यापकं ब्रह्म (अनु) अनुलक्ष्य (एके) केचन धीराः (तरन्ति) पारं गच्छन्ति (येषाम्) धीराणाम् (दत्तम्) दानम् (पित्र्यम्) अ० ६।१२०।२। पितॄणां प्रियम् (आयनेन) आ+अय गतौ−ल्युट्। आगमेन। यथाशास्त्रम् (अबन्धु) सुपां सुलुक्०। इति चतुर्थ्या लुक्। अबन्धुभ्यः। बन्धुरहितेभ्यः। अनाथेभ्यः (एके) सुजनाः (ददतः) दानं कुर्वन्तः (प्रयच्छन्तः) समर्पयन्तः सन्ति (दातुम्) (च इत्) अवश्यमेव (शिक्षान्) शक्लृ शक्तौ सनि। सनि मीमा०। पा० ७।४।५४। इत्यचः स्थाने इस्। अत्र लोपोऽभ्यासस्य। पा० ७।४।५८। इत्यभ्यासलोपः। लेटि आडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। संयोगान्तलोपे तस्य असिद्धत्वान्नलोपाभावः। शत्रुमिच्छेयुः। समर्था भवेयुः ॥
०३ अन्वारभेथामनुसंरभेथामेतं लोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते।
यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते।
यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम् ॥
०३ अन्वारभेथामनुसंरभेथामेतं लोकम् ...{Loading}...
Whitney
Translation
- Take ye (both) hold after, take hold together after; to this world
they that have faith attach themselves (sac); what cooked [offering]
of yours is served up in the fire, combine ye, O husband and wife, in
order to the guarding of it.
Notes
The verse is found in TA. (ii. 6. 2⁷), with great differences of text:
anu- is omitted at the beginning; anu, second time in a, is
accented, ánu; b is samānám pánthām avatho ghṛténa; pūrtám for
pakvám is read (also by Ppp.), and yád inserted before agnāú, in
c*; d is tásmāi gótrāye ’há jā́yāpatī sáṁ rabhethām. The
reading pūrtám is against our understanding pakvám of the body
prepared by fire for the other world. The comm. explains páriviṣṭam by
prakṣiptam, the TA. comm. by pariprāpitam, both apparently taking it
from root viś. The verse is found repeated, with a different
beginning, as xii. 3. 7. It is too irregular to be called a simple
triṣṭubh. *⌊Thus rectifying its meter.⌋
Griffith
अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते ।
यद् वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम्॥३॥
पदपाठः
अ॒नु॒ऽआर॑भेथाम्। अ॒नु॒ऽसंर॑भेथाम्। ए॒तम्। लो॒कम्। श्र॒त्ऽदधा॑नाः। स॒च॒न्ते॒। यत्। वा॒म्। प॒क्वम्। परि॑ऽविष्टम्। अ॒ग्नौ। तस्य॑। गुप्त॑ये। दं॒प॒ती॒ इति॑ दम्ऽपती। सम्। श्र॒ये॒था॒म्। १२२.३।
अधिमन्त्रम् (VC)
- विश्वकर्मा
- भृगु
- त्रिष्टुप्
- तृतीयनाक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आनन्द की प्राप्ति करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दम्पती) हे स्त्री-पुरुषो ! [सत्कर्म को] (अन्वारभेथाम्) निरन्तर आरम्भ करो, (अनुसंरभेथाम्) मिल कर आरम्भ करते रहो, (श्रद्दधानाः) श्रद्धावाले लोग (एतम्) इस [स्वर्ग] (लोकम्) लोक को (सचन्ते) निरन्तर सेवते हैं। (अग्नौ) अग्नि में (पक्वम्) पका हुआ (यत्) जो [अत्र] (वाम्) तुम्हारे लिये (परिविष्टम्) उपस्थित है, (तस्य गुप्तये) उसकी रक्षा के लिये (सम् श्रयेथाम्) तुम दोनों परस्पर आश्रय लो ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब स्त्री-पुरुष गृहस्थ आश्रम में यथावत् प्रवेश करके परमात्मा में श्रद्धा रखते हुए अपने कर्तव्य का यथावत् पालन करके सदा सुख भोगें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अन्वारभेथाम्) निरन्तरमारम्भं कुरुतं समेत्य (अनुसंरभेथाम्) निरन्तरं संयुक्तौ भूत्वा आरम्भं कुरुतम् (एतम्) (लोकम्) दर्शनीयं स्वर्गम् (श्रद्धधानाः) श्रद्धावन्तः कर्मानुष्ठानतत्पराः (सचन्ते) सेवन्ते−निरु० ३।२१। (यत्) अन्नम् (वाम्) युवाभ्याम् (पक्वम्) पाकेन संस्कृतम् (परिविष्टम्) प्राप्तम् (अग्नौ) पावके (तस्य) अन्नस्य (गुप्तये) रक्षणाय (दम्पती) राजदन्तादिषु परम्। पा० २।२।३१। अत्र पाठात् जायाया दमभावो विपात्यते। भार्य्यापती (सम्) समन्तात् (श्रयेथाम्) श्रिञ् सेवायाम्, सेवेथाम् ॥
०४ यज्ञं यन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
य॒ज्ञं यन्तं॒ मन॑सा बृ॒हन्त॑म॒न्वारो॑हामि॒ तप॑सा॒ सयो॑निः।
उप॑हूता अग्ने ज॒रसः॑ प॒रस्ता॑त्तृ॒तीये॒ नाके॑ सध॒मादं॑ मदेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
य॒ज्ञं यन्तं॒ मन॑सा बृ॒हन्त॑म॒न्वारो॑हामि॒ तप॑सा॒ सयो॑निः।
उप॑हूता अग्ने ज॒रसः॑ प॒रस्ता॑त्तृ॒तीये॒ नाके॑ सध॒मादं॑ मदेम ॥
०४ यज्ञं यन्तम् ...{Loading}...
Whitney
Translation
- The great sacrifice, as it goes, with mind, I ascend after, with
fervor (? tápas), of like origin; being called upon, O Agni, may we,
beyond old age, revel in joint reveling in the third firmament.
Notes
The connection of mánasā, in a, is probably with anvā́rohāmi;
that of tápasā is possibly with sáyonis; but the comm. understands
“connected with the sacrifice in virtue of penance”; he guesses two
different interpretations of the half-verse. Some of our mss.
(P.M.H.p.m.O.) make in c the combination úpahūtā ’gne which the
meter demands. Neither this verse nor the next ⌊save its a⌋ has
anything of a jagatī character.
Griffith
Dwelling with zeal I mount in spirit after the lofty sacrifice as it departeth. Agni, may we, beyond decay, invited, in the third heaven, feast and enjoy the banquet.
पदपाठः
य॒ज्ञम्। यन्त॑म्। मन॑सा। बृ॒हन्त॑म्। अ॒नु॒ऽआरो॑हामि। तप॑सा। सऽयो॑निः। उप॑ऽहूताः। अ॒ग्ने॒। ज॒रसः॑। प॒रस्ता॑त्। तृ॒तीये॑। नाके॑। स॒ध॒ऽमाद॑म्। म॒दे॒म॒। १२२.४।
अधिमन्त्रम् (VC)
- विश्वकर्मा
- भृगु
- जगती
- तृतीयनाक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आनन्द की प्राप्ति करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मनसा) विज्ञान और (तपसा) तप अर्थात् उत्साह के साथ (सयोनिः) निवास करता हुआ मैं (यन्तम्) व्याप्तिशील (बृहन्तम्) सब में बड़े (यज्ञम्) पूजनीय ब्रह्म को (अन्वारोहामि) निरन्तर ऊँचा होकर प्राप्त करता हूँ। (अग्ने) हे सर्वव्यापक परमेश्वर ! (जरसः) वयोहानि से (परस्तात्) दूर देश में (उपहूताः) बुलाये गये हम (तृतीये) तीसरे [जीव और प्रकृति से भिन्न] (नाके) सुखस्वरूप परमात्मा में (सधमादम्) हर्षोत्सव (मदेम) मनावें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य पूरण विज्ञान और तपस्या से परक्रम को खोज कर उपकारी होते हैं, वे अजर अमर होकर उस परमात्मा के साथ आनन्द भोगते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(यज्ञम्) यजनीयं पूजनीयं परमात्मानं (यन्तम्) गच्छन्तं व्याप्तिशीलम् (बृहन्तम्) महान्तम् (अन्वारोहामि) निरन्तरमारुह्य प्राप्नोमि (मनसा) विज्ञानेन (तपसा) श्रमेण। उत्साहेन (सयोनिः) समानगृहः सन्। योनिः−गृहनाम−निघ० ३।४। (उपहूताः) आदरेणानुज्ञाताः (अग्ने) सर्वव्यापक परमात्मन् (जरसः) वयोहानेः सकाशात् (परस्तात्) परे दूरे देशे (तृतीये) जीवप्रकृतिभ्यां भिन्ने (नाके) सुखस्वरूपे परमात्मनि (सधमादम्) अ० ६।६२।२। सहर्षम् (मदेम) हृष्येम ॥
०५ शुद्धाः पूता
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि।
यत्का॑म इ॒दं अ॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दातु॒ तन्मे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि।
यत्का॑म इ॒दं अ॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दातु॒ तन्मे॑ ॥
०५ शुद्धाः पूता ...{Loading}...
Whitney
Translation
- These cleansed, purified, worshipful maidens I seat in separate
succession in the hands of the priests (brahmán); with what desire I
now pour you on, let Indra here with the Maruts grant me that.
Notes
The verse occurs again, with a slight variation at the end, as xi. 1.
27, and, with much more important differences, as x. 9. 27. In the
latter verse, instead of the figurative appellation “maidens,” we have
“the divine waters (fem.)” themselves addressed.
Griffith
These women here, cleansed, purified, and holy, I place at rest singly, in hands of Brahmans. May Indra, Marut-girt, grant me the blessing I long for as I pour you this libation.
पदपाठः
शु॒ध्दाः। पू॒ताः। यो॒षितः॑। य॒ज्ञियाः॑। इ॒माः। ब्र॒ह्मणा॑म्। हस्ते॑षु। प्र॒ऽपृ॒थक्। सा॒द॒या॒मि॒। यत्ऽका॑मः। इ॒दम्। अ॒भि॒ऽसि॒ञ्चामि॑। वः॒। अ॒हम्। इन्द्रः॑। म॒रुत्वा॑न्। सः। द॒दा॒तु॒। तत्। मे॒। १२२.५।
अधिमन्त्रम् (VC)
- विश्वकर्मा
- भृगु
- जगती
- तृतीयनाक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आनन्द की प्राप्ति करने का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शुद्धा) शुद्ध स्वभाववाली, (पूताः) पवित्र आचरणवाली, (यज्ञियाः) पूजनीय (इमाः) इन (योषितः) सेवायोग्य स्त्रियों को (ब्रह्मणाम्) ब्रह्मज्ञानी पुरुषों के (हस्तेषु) हाथों के बीच [विज्ञान के बलों में] (प्रपृथक्) नाना प्रकार से (सादयामि) मैं बैठालता हूँ। [हे विद्वान् स्त्री-पुरुष !] (यत्कामः) जिस उत्तम कामनावाला (अहम्) मैं (इदम्) इस समय (वः) तुम्हारा (अभिषिञ्चामि) अभिषेक करता हूँ, (सः) वह (मरुत्वान्) दोषनाशक गुणोंवाला (इन्द्रः) सम्पूर्ण ऐश्वर्यवाला जगदीश्वर (तत्) वह वस्तु (मे) मुझे (ददातु) देवे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने विज्ञानप्राप्ति में स्त्री-पुरुषों को समान रचा है, इसलिये मनुष्य विद्वान् स्त्री-पुरुषों से सादर विज्ञान प्राप्त करके परमात्मा में श्रद्धालु होकर आनन्दित होवे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(शुद्धाः) निर्मलस्वभावाः (पूताः) पवित्राचाराः (योषितः) अ० १।१७।१। सेव्याः स्त्रीः (यज्ञियाः) पूजार्हाः (इमाः) विदुष्यः (ब्रह्मणाम्) ब्रह्मज्ञानिनाम् (हस्तेषु) करेषु। विज्ञानबलेषु (प्रपृथक्) प्रथेः कित् सम्प्रसारणं च। उ० १।१३७। इति प्रथ प्रख्याने−अजि, स च कित्। पृथक् प्रथतेः−निरु० ५।२५। विस्तारेण। नाना प्रकारेण (सादयामि) स्थापयामि (यत्कामः) यत्पदार्थं कामयमानः (इदम्) इदानीम् (अभिषिञ्चामि) अभिषिक्तान् करोमि (वः) युष्मान् विदुषः स्त्रीपुरुषान् (मरुत्वान्) अ० १।२०।१। मारयन्ति दोषानिति मरुतः। दोषनाशकगुणैर्युक्तः (सः) प्रसिद्धः (ददातु) प्रयच्छतु (तत्) इष्टं फलं (मे) मह्यम् ॥