१२० सुकृतस्य लोकः

१२० सुकृतस्य लोकः ...{Loading}...

Whitney subject
  1. To reach heaven.
VH anukramaṇī

सुकृतस्य लोकः।
१-३ कौशिकः। अन्तरिक्षं, पृथिवी, द्यौः, अग्निः। १ जगती, २ पङ्क्तिः, ३ त्रिष्टुप्।

Whitney anukramaṇī

[Kāuśika.—mantroktadevatyam 1. jagatī; 2. pan̄kti; 3. triṣṭubh.]

Whitney

Comment

Found also in Pāipp. xvi. ⌊Von Schroeder’s Zwei Hss., p. 16, and Tübinger Kaṭha-hss., p. 76, may also be consulted for all three vss.⌋ Not used by Kāuś. otherwise than with the whole anuvāka: see under hymn 114.

Translations

Translated: Ludwig, p. 442; Grill, 72, 173; Griffith, i. 311; Bloomfield, 165, 529.

०१ यदन्तरिक्षं पृथिवीमुत

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिंसि॒म।
अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥

०१ यदन्तरिक्षं पृथिवीमुत ...{Loading}...

Whitney
Translation
  1. If (yát) atmosphere, earth, and sky, if father or mother we have
    injured (hiṅs), may this householder’s-fire lead us up from that to
    the world of the well-done.
Notes

The first half-verse is found, without variation, in a number of other
texts: in TS. (i. 8. 5³), TB. (iii. 7. 12⁴), TA. (ii. 6. 2⁸), MS. (i.
10. 3), AśS. (ii. 7. 11); they do not agree entirely in the second half
which they put in place of ours. Ppp. agrees with some of them, reading
agnir mā tasmād enaso gārhapatyah pramuñcatu. Only b is really
jagatī.

Griffith

If we have injured Air, or Earth, or Heaven, if we have wronged our Mother or our Father, May Agni Garhapatya here absolve us, and bear us up into the world of virtue.

पदपाठः

यत्। अ॒न्तरि॑क्षम्। ‍पृ॒थि॒वीम्। उ॒त॒। द्याम्। यत्। मा॒तर॑म्। पि॒तर॑म्। वा॒। जि॒हिं॒सि॒म। अ॒यम्। तस्मा॑त्। गार्ह॑ऽपत्यः। नः॒। अ॒ग्निः। उत्। इत्। न॒या॒ति॒। सु॒ऽकृ॒तस्य॑। लो॒कम्। १२०.१।

अधिमन्त्रम् (VC)
  • अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः
  • कौशिक
  • जगती
  • सुकृतलोक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

घर में आनन्द बढ़ाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यत्) यदि (अन्तरिक्षम्) आकाश [वहाँ के प्राणियों] को (पृथिवी) भूमि [वहाँ के जीवों] को (उत) और (द्याम्) प्रकाशमान लोक [प्रकाश के जीवों] को, (यत्) यदि (मातरम्) माता (वा) अथवा (पितरम्) पिता को (जिहिंसिम) हमने सताया है। (अयम्) यह (गार्हपत्यः) घर के स्वामियों का संयोगी (अग्निः) अग्नि, सर्वज्ञ परमेश्वर (तस्मात्) उस [पाप] से पृथक् करके (नः) हमें (सुकृतस्य) धर्म के (लोकम्) समाज में (इत्) अवश्य (उन्नयाति) ऊँचा चढ़ावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर के उपकारों को साक्षात् करके संसार के सब जीवों और माता-पिता आदि माननीय महात्माओं का उपकार करके धर्मात्माओं के समाज में प्रतिष्ठा पावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(यत्) यदि (अन्तरिक्षम्) मध्यलोकम्। तत्रत्यान् जनान् (पृथिवीम्) भूमिस्थानप्राणिनः (उत) अपि (द्याम्) प्रकाशमानं लोकम्, तत्रस्थान् जीवान् (यत्) (मातरम्) (पितरम्) (वा) (जिहिंसिम) हिसि हिंसायाम्−लिट्। वयं पीडितवन्तः (अयम्) सुप्रसिद्धः (तस्मात्) तद्विधात् पापात् पृथक् कृत्वा (गार्हपत्यः) गृहपतिना संयुक्ते ञ्यः। पा० ४।४।९०। इति ञ्य। गृहपतिभिः संयुक्तः (नः) अस्मान् (अग्निः) सर्वज्ञः परमेश्वरः (उत्) ऊर्ध्वम् (इत्) एव (नयाति) नयेत्। गमयेत् (सुकृतस्य) धर्मस्य (लोकम्) समाजम् ॥

०२ भूमिर्मातादितिर्नो जनित्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

भूमि॑र्मा॒तादि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑क्षम॒भिश॑स्त्या नः।
द्यौर्नः॑ पि॒ता पित्र्या॒च्छं भ॑वाति जा॒मिमृ॒त्वा माव॑ पत्सि लो॒कात् ॥

०२ भूमिर्मातादितिर्नो जनित्रम् ...{Loading}...

Whitney
Translation
  1. May mother earth, Aditi our birthplace, brother atmosphere, [save]
    us from imprecation; may our father heaven be weal to us from paternal
    [guilt]; having gone to my relatives (jāmí), let me not fall down
    from [their?] world.
Notes

The verse is found also in TA. (ii. 6. 29), which reads at end of a
ábhiśasta énaḥ; and, in c, d, bhavāsi jāmi mitvā́ (jāmím itvā́?)
mā́ vivitsi lokā́n: the variants are of the kind that seem to show that
the text was unintelligible to the text-makers, and that we are
excusable in finding it extremely obscure. Ppp. brings no help.* Our
translation implies in b abhiśastyās, but the pada reading is
abhí॰śastyā, as if instr.; the comm. understands -tyās. Our pada
mss. also leave unaccented in d. Ludwig and Grill supply
lokāt to pitryāt: “from the paternal world.” The comm. divides
alternatively jāmi mṛtvā and jāmim ṛtvā. The verse is a good
triṣṭubh, though capable of being contracted to 40 syllables. *⌊Grill
reports a Ppp. reading trātā for bhrā́tā, although I do not find it
in Roth’s collations. Might it represent a trā́tv antárikṣam?

Griffith

Earth is our Mother, Aditi our birth-place: our brother Air save us from imprecation! Dyaus, Father, save us, from the world of Fathers! My world not lost, may I approach my kindred.

पदपाठः

भूमिः॑। मा॒ता। अदि॑तिः। नः॒। ज॒न‍ित्र॑म्। भ्रता॑। अ॒न्तरि॑क्षम्। अ॒भिऽश॑स्त्या। नः॒। द्यौः। नः॒। पि॒ता। पित्र्या॑त्। शम्। भ॒वा॒ति॒। जा॒मिम्। ऋ॒त्वा। मा। अव॑। प॒त्सि॒। लो॒कात्। १२०.२।

अधिमन्त्रम् (VC)
  • अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः
  • कौशिक
  • पङ्क्तिः
  • सुकृतलोक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

घर में आनन्द बढ़ाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अदितिः) अविनाशिनी प्रकृति (नः) हमारी (जनित्रम्) उत्पत्ति का निमित्त है, (भूमिः) सब के आधार पृथिवी के समान (माता) माता, (अन्तरिक्षम्) मध्यवर्ती आकाश के समान (नः) हमारा (भ्राता) भ्राता, (द्यौः) प्रकाशमान सूर्य के समान (नः) हमारा (पिता) पिता (अभिशस्त्या=०−शस्याः) अपवाद से [अलग करके] (शम्) शान्तिकारक (भवाति) होवे, (जामिम्) बन्धुवर्ग को (ऋत्वा) पाकर (पित्र्यात्) पितरों, विज्ञानियों के प्रिय (लोकात्) समाज से (मा अव पत्सि) मैं कभी न गिरूँ ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर, परमेश्वररचित पदार्थों और माता-पिता आदि कुटुम्बियों का उपकार विचार कर उनकी यथावत् सेवा से मनुष्यसमाज में कीर्ति बढ़ावें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(भूमिः) सर्वाधारभूमितुल्या (माता) अ० ५।५।१। जननी (अदितिः) अ० २।२८।४। अविनाशिनी प्रकृतिः (नः) अस्माकम् (जनित्रम्) उत्पत्तिस्थानम् (भ्राता) अ० ४।४।५। भरणशीलः सहोदरः (अन्तरिक्षम्) मध्यवर्तिलोकसदृशः (अभिशस्त्या) पञ्चम्यर्थे तृतीया। अपवादात् (नः) अस्माकम् (द्यौः) प्रकाशमानः सूर्य इव (पिता) जनकः (पित्र्यात्) पितुर्यत्। पा० ४।३।७९। पितृ−यत्। रीङ् ऋतः। पा० ७।४।२७। रीङ्। पितॄणां विज्ञानिनां प्रियात् (शम्) शान्तिकारकः (भवाति) भवेत् (जामिम्) अ० २।७।२। बन्धुवर्गम् (ऋत्वा) प्राप्य (मा अव पत्सि) पद गतौ, माङि लुङि उत्तमैकवचने रूपम्। अवपन्नो मा भूवम् ॥

०३ यत्रा सुहार्दः

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्वः१॒॑ स्वायाः॑।
अश्लो॑णा॒ अङ्गै॒रह्रु॑ताः स्व॒र्गे तत्र॑ पश्येम पि॒तरौ॑ च पु॒त्रान् ॥

०३ यत्रा सुहार्दः ...{Loading}...

Whitney
Translation
  1. Where the well-hearted, the well-doing revel, having abandoned
    disease of their own selves, not lame with their limbs, undamaged in
    heaven (svargá)—there may we see [our] parents and sons.
Notes

⌊The first half we had at iii. 28. 5.⌋ The verse corresponds to TA. ii.
6. 2¹⁰, which reads mádante at end of a, tanvā̀ṁ svā́yām at end of
b, aśloṇā́n̄gāir (so Ppp. also) in c (also áhṛtās, but this is
doubtless a misprint ⌊he Poona ed. reads in fact áhrutā⌋), and
pitáraṁ ca putrám at the end. The comm. reads tanvās in b, with
part of the mss. (including our P.M.I.O.), and aśroṇās in c. ⌊For
the substance of the vs., cf. Weber, Sb. 1894, p. 775.⌋

Griffith

There where our virtuous friends, who left behind them their bodily infirmities, are happy, Free from distortion of the limbs and lameness, may we behold, in heaven, our sons and parents.

पदपाठः

यत्र॑। सु॒ऽहार्दः॑। सु॒ऽकृतः॑। मद॑न्ति। वि॒ऽहाय॑। रोग॑म्। त॒न्वः᳡। स्वायाः॑। अश्लो॑णाः। अङ्गैः॑। अह्रु॑ताः। स्वः॒ऽगे। तत्र॑। प॒श्ये॒म॒। पि॒तरौ॑। च॒। पु॒त्रान्। १२०.३।

अधिमन्त्रम् (VC)
  • अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः
  • कौशिक
  • त्रिष्टुप्
  • सुकृतलोक सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

घर में आनन्द बढ़ाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यत्र) जहाँ पर (सुहार्दः) सुन्दर हृदयवाले (सुकृतः) पुण्यात्मा लोग (स्वायाः) अपने (तन्वः) शरीर का (रोगम्) रोग (विहाय) छोड़ कर (मदन्ति) आनन्द भोगते हैं। (तत्र) वहाँ पर (स्वर्गे) स्वर्ग में (अश्लोणाः) बिना लँगड़े हुए और (अङ्गैः) अङ्गों से (अह्रुताः) बिना टेढ़े हुए हम (पितरौ) माता पिता (च) और (पुत्रान्) पुत्रों को (पश्येम) देखते रहें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस घर में सब स्त्री-पुरुष सुकर्मी और नीरोग होवें, उस स्वर्ग में ही सब कुटुम्बी मिलकर सुख के स्थिर रखने का प्रयत्न करें ॥३॥ इस मन्त्र का पूर्वार्ध आ चुका है−अ० ३।२८।५ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(यत्र) यस्मिन् गृहे (सुहार्दः) अ० ३।२८।५। सुहृदयाः। अनुकूलकारिणः (सुकृतः) पुण्यकर्माणः (मदन्ति) हर्षन्ति (विहाय) परित्यज्य (रोगम्) व्याधिम् (तन्वः) शरीरस्य (स्वायाः) स्वकीयायाः (अश्लोणाः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति श्रु श्रवणे गतौ च−न, यद्वा। श्रोण संघाते−अच्, रस्य लत्वम्, यद्वा श्लोण संघाते−अच्। अश्रोणाः। अपङ्गवः (अङ्गैः) शरीरावयवैः (अह्रुताः) अकुटिलगतयः (स्वर्गे) सुखविशेषे (पश्येम) साक्षात्कुर्य्याम (पितरौ) मातरं पितरं च। (च) (पुत्रान्) सुतान् ॥