११६ मधुमदन्नम्

११६ मधुमदन्नम् ...{Loading}...

Whitney subject
  1. For relief from guilt.
VH anukramaṇī

मधुमदन्नम्।
१-३ जाटिकायनः। विवस्वान्। जगती, २ त्रिष्टुप्।

Whitney anukramaṇī

[Jāṭikāyana.—vāivasvatadtvatyam. jāgatam: 2. triṣṭubh.]

Whitney

Comment

Found also in Pāipp. xvi. The hymn is used by Kāuś. in the chapter of portents (132. 1), in a rite for expiation of the spilling of sacrificial liquids. As to the whole anuvāka, see under hymn 114.

Translations

Translated: Ludwig, p. 443; Griffith, i. 309.

०१ यद्यामं चक्रुर्निखनन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

यद्या॒मं च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑।
वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नोऽन्न॑म् ॥

०१ यद्यामं चक्रुर्निखनन्तो ...{Loading}...

Whitney
Translation
  1. What that was Yama’s the Kārshīvaṇas made, digging down in the
    beginning, food-acquiring, not with knowledge, that I make an oblation
    unto the king, Vivasvant’s son; so let our food be sacrificial
    (yajñíya), rich in sweet.
Notes

Perhaps better emend at beginning to yády āmám ⌊Bloomfield makes the
same suggestion, AJP. xvii.428, SBE. xlii. 457⌋; the comm. explains by
yamasambandhi krūram. The kārṣīvaṇas are doubtless the plowmen, they
of the kindred of kṛṣīvan (= kṛṣīvala) ’the plower’: whatever
offense, leading to death or to Yama’s realm, they committed in wounding
the earth. The comm. calls the kṛṣīvaṇas śūdras, and their workmen the
kārṣīvaṇas; in b, he reads na vidas for annavidas. The
metrical irregularities are ignored by the Anukr.

Griffith

The wealth which husbandmen aforetime, digging, like men who find their food with knowledge, buried, This to the King, Vivasvan’s son, I offer, Sweet be our food and fit for sacrificing!

पदपाठः

यत्। या॒मम्। य॒क्रुः। नि॒ऽखन॑न्तः। अग्रे॑। कार्षी॑वणाः। अ॒न्न॒ऽविदः॑। न। वि॒द्यया॑। वै॒व॒स्व॒ते। राज॑नि। तत्। जु॒हो॒मि॒। अथ॑। य॒ज्ञिय॑म्। मधु॑ऽमत्। अ॒स्तु॒। नः॒। अन्न॑म्। ११६.१।

अधिमन्त्रम् (VC)
  • विवस्वान्
  • जाटिकायन
  • जगती
  • मधुमदन्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पाप से निवृत्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्रे) पहिले (निखनन्तः) [भूमि को] खोदते हुए (कार्षीवणाः) खेती के सेवन करनेवाले किसानों ने (विद्यया) विद्या के साथ (अन्नविदः न) अन्न प्राप्त करनेवाले पुरुषों के समान, (यत् यामम्) जिस नियमसमूह को (चक्रुः) किया है। (तत्) उसी [नियमसमूह] को (वैवस्वते) मनुष्यों के स्वामी (राजनि) राजा परमेश्वर में (जुहोमि) मैं समर्पण करता हूँ, [जिससे] (अथ) फिर (नः) हमारा (अन्नम्) प्राणसाधन अन्न (यज्ञियम्) यज्ञ के योग्य और (मधुमत्) ज्ञानयुक्त (अस्तु) होवे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे विद्वानों के समान किसान लोग भूमि जोत कर, बीज बोकर अन्न प्राप्त करते हैं, उसी प्रकार सब मनुष्य सर्वनियन्ता जगदीश्वर का आश्रय लेकर कर्म करते हुए आनन्द भोगें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(यत्) (यामम्) तस्य समूहः। पा० ४।२।३७। इति यम−अण्। नियमानां समूहम् (चक्रुः) कृतवन्तः (निखनन्तः) भूमिं कर्षन्तः (अग्रे) पुरा (कार्षीवणाः) कृषि−ङीप्, कृष्या वनं सेवनं कृषीवणं, तदस्ति येषाम्। तस्येदम्। पा० ४।३।१२०। इत्यण्। कृषिसेविनः। कर्षकाः (अन्नविदः) अन्नप्रापकाः (न) उपमायाम्−निघ० ३।१३। (विद्यया) ज्ञानेन (वैवस्वते) तस्येदम्। पा० ४।३।१२०। इति विवस्वत−अण्। विवस्वन्तो मनुष्याः−निघ० २।३। विवस्वत आदित्याद् विवस्वान् विवासनवान्−निरु० ७।२६। विवस्वतां मनुष्याणां स्वामिनि (राजनि) शासके परमात्मनि (तत्) तथाविधं यामम् (जुहोमि) समर्पयामि (अथ) अनन्तरम् (यज्ञियम्) यज्ञार्हम् (मधुमत्) ज्ञानयुक्तम् (अस्तु) (नः) अस्माकम् (अन्नम्) जीवनसाधनम् ॥

०२ वैवस्वतः कृणवद्भागधेयम्

विश्वास-प्रस्तुतिः ...{Loading}...

वै॑वस्व॒तः कृ॑णवद्भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति।
मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न्यद्वा॑ पि॒ताऽप॑राद्धो जिही॒डे ॥

०२ वैवस्वतः कृणवद्भागधेयम् ...{Loading}...

Whitney
Translation
  1. Vivasvant’s son shall make [us] an apportionment; having a portion
    of sweet, he shall unite [us] with sweet—whatever sin of [our]
    mother’s, sent forth, hath come to us, or what [our] father,
    wronged,* hath done in wrath.
Notes

For bhāgadheyam in a, Ppp. reads bheṣajāni. The two half-verses
hardly belong together. The comm. explains aparāddhas by
asmatkṛtāparādhena vimukhaḥ san. *⌊In his ms. Whitney wrote “guilty”
(which seems much better) and then changed it to “wronged."⌋

Griffith

May he, Vaivasvata, prepare our portion; May he whose share is mead with mead besprinkle. Our sin in hasty mood against our mother, or guilt whereby a sire is wronged and angered.

पदपाठः

वै॒व॒स्व॒तः। कृ॒ण॒व॒त्। भा॒ग॒ऽधेय॑म्। मधु॑ऽभागः। मधु॑ना। सम्। सृ॒जा॒ति॒। मा॒तुः। यत्। एनः॑। इ॒षि॒तम्। नः॒। आ॒ऽअग॑न्। यत्। वा॒। पि॒ता। अप॑ऽराध्दः। जि॒ही॒डे। ११६.२।

अधिमन्त्रम् (VC)
  • विवस्वान्
  • जाटिकायन
  • त्रिष्टुप्
  • मधुमदन्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पाप से निवृत्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मधुभागः) ज्ञान का भाग करनेवाला, (वैवस्वतः) मनुष्यों का स्वामी परमेश्वर (भागधेयम्) भाग (कृणवद्) करे और (मधुना) [उस पाप के] ज्ञान के साथ [हमें] (सम् सृजाति) संयुक्त करे। (मातुः) माता को प्राप्त करके (इषितम्) उतावली से किया हुआ (नः) हमारा (यत्) जो (एनः) पाप (आगन्) हो गया है, (वा) अथवा (यत्) जिस पाप के कारण (पिता) पिता, (अपराद्धः) जिसका हमने अपराध किया है, (जिहीडे) क्रोधित हुआ है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यदि मनुष्य प्रमाद के कारण माता-पिता आदि को अप्रसन्न करे तो वह उनसे क्षमा माँग कर प्रायश्चित्त करके शुद्ध होवे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(वैवस्वतः) म० १। मनुष्याणां स्वामी (कृणवत्) कुर्य्यात् (भागधेयम्) भागम् (मधुभागः) मधुनो ज्ञानस्य भागकर्ता (मधुना) तस्य एनसो ज्ञानेन (संसृजाति) संयोजयेद् अस्मान् (मातुः) पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्। वा० पा० २।३।२८। इति मातरं प्राप्य (यत्) (एनः) पापम् (इषितम्) प्रमादेन प्रेषितम् (नः) अस्माकम् (आगन्) गमेर्लुङि। मन्त्रे घसह्वर०। पा० २।४।८०। इति च्लेर्लुक्। मो नो धातोः। पा० ८।२।६४। इति नत्वम्। आगमत् (यत्) पापम् (वा) अथवा (पिता) (अपराद्धः) कृतदोषः सन् विमुखः (जिहीडे) हेडृ अनादरे−लिट्, छान्दसं रूपम्। हेडते क्रुध्यतिकर्मा−निघ० ९२।१२। जिहेडे। चुक्रोध ॥

०३ यदीदं मातुर्यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदी॒दं मा॒तुर्यदि॑ पि॒तुर्नः॒ परि॒ भ्रातुः॑ पु॒त्राच्चेत॑स॒ एन॒ आग॑न्।
याव॑न्तो अ॒स्मान्पि॒तरः॒ सच॑न्ते॒ तेषां॒ सर्वे॑षां शि॒वो अ॑स्तु म॒न्युः ॥

०३ यदीदं मातुर्यदि ...{Loading}...

Whitney
Translation
  1. If from [our] mother or if from our father, forth from brother,
    from son, from thought (cétas), this sin hath come to [us]—as many
    Fathers as have fastened on (sac) us, of them all be the fury
    propitious [to us].
Notes

In most of the pada-mss. ā́gan at end of b is wrongly resolved
into ā́: agan, instead of ā॰ágan (our Kp. has ā॰agan). Cétasas
the comm. understands to mean ‘our own mind’; we should be glad to get
rid of the word; its reduction to ca, or the omission of bhrā́tur or
putrā́t, would rectify the redundant meter, which the Anukr. passes
unnoticed. The comm. paraphrases pari in b apparently by anyasmād
api parijanāt!

Griffith

Whether this sin into our heart hath entered regarding mother, father, son or brother, Auspicious be to us the zeal and spirit of all the fathers who are here among us.

पदपाठः

यदि॑। इ॒दम्। मा॒तुः। यदि॑। वा॒। पि॒तुः। नः॒। परि॑। भ्रातुः॑। पु॒त्रात्। चेत॑सः। एनः॑। आ॒ऽअग॑न्। याव॑न्तः। अ॒स्मान्। पि॒तरः॑। सच॑न्ते। तेषा॑म्। सर्वे॑षाम्। शि॒वः। अ॒स्तु॒। म॒न्युः। ११६.३।

अधिमन्त्रम् (VC)
  • विवस्वान्
  • जाटिकायन
  • जगती
  • मधुमदन्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पाप से निवृत्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यदि) जो (मातुः) माता के प्रति, (यदि वा) अथवा, (पितुः) पिता के प्रति, (भ्रातुः) भ्राता के प्रति, अथवा (पुत्रात्) पुत्र के प्रति (नः) हमारे (चेतसः) चित्त से (इदम्) यह (एनः) पाप (परि) सब ओर से (आगन्) हो गया है। (यावन्तः) जितने (पितरः) पिता के समान माननीय (अस्मान्) हमको (सचन्ते) सदा मिलते हैं [उनके विषय में भी जो पाप हुआ है], (तेषाम् सर्वेषाम्) उन सब का (मन्युः) क्रोध (शिवः) शान्त (अस्तु) होवे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सब कुटुम्बियों और सब मान्यपुरुषों को सदा प्रसन्न रक्खें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(यदि) इदम् (मातुः) म० २। मातरं प्राप्य (यदि वा) (पितुः) पितरं प्राप्य (भ्रातुः) भ्रातरं प्राप्य (नः) अस्माकम् (चेतसः) चित्तात् (परि) सर्वतः (एनः) पापम् (आगन्)−म० २। आगमत् (यावन्तः) यत्परिमाणाः (अस्मान्) (पितरः) पितृवद् मान्याः (सचन्ते) समवयन्ति। संगच्छन्ते (तेषाम् सर्वेषाम्) (शिवः) शान्तः (अस्तु) (मन्युः) क्रोधः ॥