१११ उन्मत्ततामोचनम् ...{Loading}...
Whitney subject
- For relief from insanity.
VH anukramaṇī
उन्मत्ततामोचनम्।
१-४ अथर्वा। अग्निः। अनुष्टुप्, १ परानुष्टुप् त्रिष्टुप्।
Whitney anukramaṇī
[Atharvan.—caturṛcam. āgneyam. ānuṣṭubham: 1. parānuṣṭup triṣṭubh.]
Whitney
Comment
This hymn, like the preceding, is wanting in Pāipp. Kāuś. (8. 24) reckons it as one of the mātṛnāmāni (with ii. 2 and viii. 6); and the comm. quotes a remedial rite against demons (26. 29-32) as an example of their use.
Translations
Translated: Ludwig, p. 512; Zimmer, p. 393; Grill, 21, 170; Griffith, i. 306; Bloomfield, 32, 518.—Cf. Hillebrandt, Veda-chrestomathie, p. 50.
०१ इमं मे
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति।
अतोऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति।
अतोऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति ॥
०१ इमं मे ...{Loading}...
Whitney
Translation
- Free thou this man for me, O Agni, who here bound, well-restrained,
cries loudly; thenceforth shall he make for thee a portion, when he
shall be uncrazed.
Notes
Nearly all our mss., and the great majority of SPP’s, have the false
accent atás at beginning of c; both editions give átas. The
comm. reads yathā for yadā in d. The comm. paraphrases suyatas
by suṣṭhu niyamito niruddhaprasaraḥ san. Pāda b has a redundant
syllable.
Griffith
Unbind and loose for me this man, O Agni, who bound and well restrained is chattering folly. Afterward he will offer thee thy portion when he hath been delivered from his madness.
पदपाठः
इ॒मम्। मे॒। अ॒ग्ने॒। पुरु॑षम्। मु॒मु॒ग्धि॒। अ॒यम्। यः। ब॒ध्दः। सुऽय॑तः। लाल॑पीति। अतः॑। अधि॑। ते॒। कृ॒ण॒व॒त्। भा॒ग॒ऽधेय॑म्। य॒दा। अनु॑त्ऽमदितः। अस॑ति। १११.१।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- परानुष्टुप्त्रिष्टुप्
- उन्मत्ततामोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मानसविकार के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् पुरुष ! (मे) मेरे लिये (इमम् पुरुषम्) इस पुरुष को [आत्मा को] (मुमुग्धि) मुक्त कर, (अयम् यः) यह जो [जीव] (बद्धः) बँधा हुआ और (सुयतः) बहुत जकड़ा हुआ (लालपीति) अत्यन्त बर्बराता है। (अतः) फिर यह (ते) तेरे (भागधेयम्) सेवनीय भाग को (अधि) अधिकारपूर्वक (कृणवत्) करे, (यदा) जब वह (अनुन्मदितः) उन्मादरहित (असति) हो जावे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों के सत्सङ्ग से दुष्टकर्म छोड़ कर सावधान होकर धार्मिक कर्म करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(इमम्) समीपस्थम् (मे) मह्यम् (अग्ने) विद्वन् (पुरुषम्) आत्मानम् (मुमुग्धि) मोचय (अयम्) (यः) (बद्धः) बन्धं गतः (सुयतः) यम उपरमे−क्त। दृढप्रतिरुद्धः (लालपीति) भृशं प्रलपति (अतः) मोचनानन्तरम् (अधि) अधिकृत्य (ते) तव (कृणवत्) कुर्य्यात् (भागधेयम्) सेवनीयं कर्म (यदा) (अनुन्मदितः) अनुन्मत्तः उन्मादरहितः (असति) भवेत् ॥
०२ अग्निष्टे नि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम्।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तोऽस॑सि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम्।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तोऽस॑सि ॥
०२ अग्निष्टे नि ...{Loading}...
Whitney
Translation
- Let Agni quiet [it] down for thee, if thy mind is excited
(ud-yu); I, knowing, make a remedy, that thou mayest be uncrazed.
Notes
The comm. reads udyatam (= grahavikāreṇo ’dbhrāntam) instead of
udyutam in b.
Griffith
Let Agni gently soothe thy mind when fierce excitement troubles it. Well-skilled I make a medicine that thou no larger mayst be mad.
पदपाठः
अ॒ग्निः। ते॒। नि। श॒म॒य॒तु॒। यदि॑। ते॒। मनः॑। उत्ऽयु॑तम्। कृ॒णोमि॑। वि॒द्वान्। भे॒ष॒जम्। यथा॑। अनु॑त्ऽमदितः। अस॑सि। १११.२।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- अनुष्टुप्
- उन्मत्ततामोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मानसविकार के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) विद्वान् पुरुष (ते) तेरे [मन को] (नि शमयतु) शान्त करता रहे, (यदि) जब (ते मनः) तेरा मन (उद्युतम्) व्याकुल होवे। (विद्वान्) विद्वान् मैं (भेषजम्) औषध (कृणोमि) करता हूँ, (यथा) जिससे तू (अनुन्मदितः) उन्मादरहित (अससि) होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों से शिक्षा पाकर अपनी रोगनिवृत्ति करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अग्निः) विद्वान् पुरुषः (ते) तव (मनः) (नि शमयतु) नितरां शान्तं करोतु (यदि) सम्भावनायाम् (ते मनः) (उद्युतम्) युञ् बन्धने−क्त। उद्विग्नम् (कृणोमि) करोमि (विद्वान्) विज्ञोऽहम् (भेषजम्) औषधम् (यथा) येन प्रकारेण (अनुन्मदितः) चित्तभ्रमरहितः (अससि) भूयाः ॥
०३ देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि
विश्वास-प्रस्तुतिः ...{Loading}...
दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्तं॒ रक्ष॑स॒स्परि॑।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तोऽस॑ति ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्तं॒ रक्ष॑स॒स्परि॑।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तोऽस॑ति ॥
०३ देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि ...{Loading}...
Whitney
Translation
- Crazed from sin against the gods, crazed from a demon—I, knowing,
make a remedy, when he shall be uncrazed.
Notes
A few of the authorities (including our O.) accent yádā in d;
yáthā would be a preferable reading. ⌊Bloomfield, “sin of the gods,”
AJP. xvii. 433, JAOS., etc.⌋
Griffith
Insane through sin against the Gods, or maddened by a demon’s power– Well-skilled I make a medicine to free thee from insanity.
पदपाठः
दे॒व॒ऽए॒न॒सात्। उत्ऽम॑दितम्। उत्ऽम॑त्तम्। रक्ष॑सः। परि॑। कृ॒णो॒मि॑। वि॒द्वान्। भे॒ष॒जम्। य॒दा। अनु॑त्ऽमदितः। अस॑ति। १११.३।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- अनुष्टुप्
- उन्मत्ततामोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मानसविकार के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवैनसात्) विद्वानों के लिये [किये] पाप से (उन्मदितम्) उन्मत्त, अथवा (रक्षसः) राक्षस [दुःखदायी जीव वा रोग] से (उन्मत्तम् परि) उन्मत्त पुरुष के लिये (विद्वान्) विद्वान् मैं (भेषजम्) औषध (कृणोमि) करता हूँ (यदा) जिस से वह (अनुन्मदितः) उन्मादरहित (असति) हो जावे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य दुःखों वा रोगों के कारणों को विचार कर उनकी निवृत्ति करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(देवैनसात्) अनसन्तान्नपुंसकाच्छन्दसि। पा० ५।४।१०३। इति टच्, समासान्तः। देवेभ्यः कृतात् पापात् (उन्मदितम्) भ्रमितचितं−पुरुषम् (उन्मत्तम्) उन्मादविशिष्टम् (रक्षसः) राक्षसात्। दुःखदायिनो जीवाद् रोगाद् वा (परि) प्रति। प्राप्य (यदा) थस्य दः। यथा (असति) भवेत् ॥
०४ पुनस्त्वा दुरप्सरसः
विश्वास-प्रस्तुतिः ...{Loading}...
पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑।
पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथा॑नुन्मदि॒तोऽस॑सि ॥
मूलम् ...{Loading}...
मूलम् (VS)
पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑।
पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथा॑नुन्मदि॒तोऽस॑सि ॥
०४ पुनस्त्वा दुरप्सरसः ...{Loading}...
Whitney
Translation
- May the Apsarases give thee again, may Indra again, may Bhaga again;
may all the gods give thee again, that thou mayest be uncrazed.
Notes
The saṁhitā reading in a and c would, of course, equally admit
of tvā: aduḥ ‘have given thee,’ and this would be an equally
acceptable meaning; the comm. so understands and interprets. In our
text, read púnas at beginning of c (the sign for u dropped out).
The difference of meter tends to point out vs. 1 as an alien addition by
which this hymn has been increased beyond the norm of the book.
Griffith
May the Apsarases release, Indra and Bhaga let thee go. May all the Gods deliver thee that thou no longer mayst be mad.
पदपाठः
पुनः॑। त्वा॒। दुः॒। अ॒प्स॒रसः॑। पुनः॑। इन्द्रः॑। पुनः॑। भगः॑। पुनः॑। त्वा॒। दुः॒। विश्वे॑। दे॒वाः। यथा॑। अनु॑त्ऽमदितः। अस॑सि। १११.४।
अधिमन्त्रम् (VC)
- अग्निः
- अथर्वा
- अनुष्टुप्
- उन्मत्ततामोचन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मानसविकार के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे रोगी !] (अप्सरसः) आकाश, जल वा प्रजाओं में रहनेवाली बिजुलियाँ (त्वा) तुझको [विद्वानों में] (पुनः) फिर (दुः) देवें, (इन्द्रः) सूर्य (पुनः) फिर, (भगः) चन्द्रमाः (पुनः) फिर [देवे] (विश्वे) सब (देवाः) उत्तम पदार्थ (त्वा) तुझे (पुनः) फिर (दुः) देवें, (यथा) जिससे तू (अनुन्मदितः) उन्मादरहित (अससि) होवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वैज्ञानिक पुरुष बिजुली सूर्य आदि सब पदार्थों से यथोचित उपकार लेकर स्वस्थ रह कर सुखी होवें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(पुनः) रोगशान्त्यनन्तरम् (त्वा) त्वां रोगिणम् (दुः) डुदाञ् दाने विधिलिङ् छान्दसं रूपम्। दद्युः (अप्सरसः) अ० ४।३७।२। अप्सु आकाशे प्रजासु च सरणशीला विद्युतः (इन्द्रः) सूर्यः (भगः) चन्द्रः (विश्वे) सर्वे (देवाः) दिव्यपदार्थाः। अन्यद्गतम् ॥