१०८ मेधावर्धनम् ...{Loading}...
Whitney subject
- For wisdom.
VH anukramaṇī
मेधावर्धनम्।
१-५ शौनकः। मेधा, ४ अग्निः। अनुष्टुप्, २ उरोबृहती, ३ पथ्यबृहती।
Whitney anukramaṇī
[Cāunaka.—pañcarcam. medhādevatyam: 4. āgneyī. ānuṣṭubham; 2. urobṛhatī; 3. pathyābṛhatī.]
Whitney
Comment
Pāipp. xix. has vss. 1, 2, 5, thus reducing the hymn to the norm of this book. Found used in Kāuś. (10. 20), with vi. 53 ⌊so the comm.: but Dārila understands xii. 1. 53 as intended⌋, in the medhājanana ceremony; and also (57. 28) in the upanayana, with worship of Agni.
Translations
Translated: Muir, i2 255; Griffith, i. 304.
०१ त्वं नो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒रा ग॑हि।
त्वं सूर्य॑स्य र॒श्मिभि॒स्त्वं नो॑ असि य॒ज्ञिया॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒रा ग॑हि।
त्वं सूर्य॑स्य र॒श्मिभि॒स्त्वं नो॑ असि य॒ज्ञिया॑ ॥
०१ त्वं नो ...{Loading}...
Whitney
Translation
- Do thou, O wisdom (medhā́), come first to us, with kine, with
horses, thou with the sun’s rays; thou art worshipful to us.
Notes
The comm. explains medhā as śrutadhāraṇasāmarthyarūpiṇī devī, and
finds in c an elliptical comparison (luptopamā): “as the rays of
the sun quickly pervade the whole world, so come to us with own
capacities able to pervade all subjects.”
Griffith
Intelligence, come first to us with store of horses and of kine! Thou with the rays of Surya art our worshipful and holy one.
पदपाठः
त्वम्। नः॒। मे॒धे॒। प्र॒थ॒मा। गोभिः॑। अश्वे॑भिः। आ। ग॒हि॒। त्वम्। सूर्य॑स्य। र॒श्मिऽभिः॑। त्वम्। नः॒। अ॒सि॒। य॒ज्ञिया॑। १०८.१।
अधिमन्त्रम् (VC)
- मेधा
- शौनक्
- अनुष्टुप्
- मेधावर्धन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि और धन की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मेधे) हे धारणावती बुद्धि वा संपत्ति ! (प्रथमा) प्रख्यात (त्वम्) तू (गोभिः) गौओं और (अश्वेभिः) घोड़ों के साथ (नः) हमको (आ गहि) प्राप्त हो। (त्वम्) तू (सूर्यस्य) सूर्य की (रश्मिभिः) फैलनेवाली किरणों के साथ वर्तमान, और (त्वम्) तू (नः) हमारी (यज्ञिया) पूजनीय (असि) है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सूर्य के समान प्रख्यात स्मरणशील बुद्धि और श्रेष्ठ धन प्राप्त करके सांसारिक और पारमार्थिक व्यवहार सिद्ध करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(त्वम्) (नः) अस्मान् (मेधे) मिधृ मेधृ संगमे च, चकारात् हिंसामेधयोश्च−घञ्। मेधा धननाम−निघ० २।१०। मेधावी कस्मान्मेधया तद्वान् भवति मेधा मतौ धीयते−निरु० ३।१९। हे धारणावति बुद्धे हे धन (प्रथमा) प्रख्याता। मुख्या (गोभिः) गवादिपशुभिः (अश्वेभि) अश्वैः। अश्वादिवहनशीलैः (सूर्यस्य) प्रेरकस्य। आदित्यस्य (रश्मिभिः) व्यापनशीलैः। किरणैः (नः) अस्माकम् (असि) वर्तसे (यज्ञिया) यज्ञ−घ। यज्ञार्हा। पूजनीया ॥
०२ मेधामहं प्रथमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
मे॒धाम॒हं प्र॑थ॒मां ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम्।
प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ॥
मूलम् ...{Loading}...
मूलम् (VS)
मे॒धाम॒हं प्र॑थ॒मां ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम्।
प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ॥
०२ मेधामहं प्रथमाम् ...{Loading}...
Whitney
Translation
- I call first, unto the aid of the gods, wisdom filled with bráhman,
quickened by bráhman, praised by seers, drunk of (?) by Vedic
students.
Notes
Ppp. omits brahmajūtām in b, without rectifying the meter, which
can only be saved by leaving out the superfluous prathamā́m in a.
It avoids, in c, the doubtful prapītām by reading instead
praṇihitām; and it has avasā (for avase ā?) vṛṇe in d.
Prápītām should perhaps be understood as coming from pra-pī or
pra-pyā; the comm. takes it alternatively* both ways, paraphrasing it
with either sevitām or pravardhitām. The Anukr. reckons
brahmaṇvatīm to b (so do the pada-mss.), and passes without
notice the deficiency of a syllable in a; in fact, prathamā́m is
intruded, and the verse otherwise a good anuṣṭubh. *⌊That is, he
refers it to pibati by sevitām and to pī or pyā by
pravardhitām.⌋
Griffith
The first, devout Intelligence, lauded by sages, sped by prayer, Drunk by Brahmacharis, for the favour of the Gods I call.
पदपाठः
मे॒धाम्। अ॒हम्। प्र॒थ॒माम्। ब्रह्म॑णऽवतीम्। ब्रह्म॑ऽजूताम्। ऋषि॑ऽस्तुताम्। प्रऽपी॑ताम्। ब्र॒ह्म॒चा॒रिऽभिः॑। दे॒वाना॑म्। अव॑से। हु॒वे॒। १०८.२।
अधिमन्त्रम् (VC)
- मेधा
- शौनक्
- उरोबृहती
- मेधावर्धन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि और धन की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (प्रथमाम्) पहिली [अति श्रेष्ठ] (ब्रह्मण्वतीम्) ब्रह्म अर्थात् ईश्वर, वा वेद वा अन्न वा धन की धारण करनेवाली, (ब्रह्मजूताम्) ब्राह्मणों, ब्रह्मज्ञानियों से प्राप्त वा प्रीति की गयी, (ऋषिष्टुताम्) ऋषियों, वेदार्थ जाननेवाले मुनियों से स्तुति की गई, (ब्रह्मचारिभिः) ब्रह्मचारियों अर्थात् वेदपाठी और वीर्यनिग्राहक पुरुषों से (प्रपीताम्) अच्छे प्रकार पान की गयी (मेधाम्) सत्य धारणा करनेवाली बुद्धि वा संपत्ति को (देवानाम्) दिव्य गुणों की (अवसे) रक्षा के लिये (हुवे) आवाहन करता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वेद आदि शास्त्र और ऋषि, मुनि, महात्माओं के इतिहासों के विचार से सदा स्मरणवाली बुद्धि और ऐश्वर्य प्राप्त करके संसार में उन्नति करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(मेधाम्) म० १। सत्यधारणावतीं बुद्धिं सम्पत्तिं वा (प्रथमाम्) श्रेष्ठाम् (ब्रह्मण्वतीम्) मादुपधायाश्च०। पा० ८।२।९। इति मतुपो वत्वम्। अपो नुट्। पा० ८।२।१६। इति नुडागमः। ब्रह्म−अन्नम्−निघ० २।७। धनम्−२।१०। ईश्वरवेदान्नधनैर्युक्ताम् (ब्रह्मजूताम्) जु गतौ प्रीतौ च−क्त। जूतिर्गतिः प्रीतिर्वा देवजूतं देवप्रीतं वा−निरु० १०।२८। ब्राह्मणैः प्राप्तां प्रीतां वा (ऋषिष्टुताम्) ऋषिः−अ० २।६।१। वेदार्थदर्शिभिर्मुनिभिः प्रशंसितम् (प्रपीताम्) प्रपूर्वात् पिबतेः−क्त, घुमास्था०। पा० ६।४।६६। ईत्वम्। कृतपानाम्। सेविताम् (ब्रह्मचारिभिः) ब्रह्म+चर−णिनि। वेदपाठिभिर्वीर्यनिग्रहीतृभिः (देवानाम्) दिव्यगुणानाम् (अवसे) रक्षणाय (हुवे) आह्वयामि ॥
०३ यां मेधामृभवो
विश्वास-प्रस्तुतिः ...{Loading}...
यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः।
ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः।
ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥
०३ यां मेधामृभवो ...{Loading}...
Whitney
Translation
- The wisdom that the Ribhus know, the wisdom that the Asuras know, the
excellent wisdom that the seers know—that do we cause to enter into me.
Notes
It is the intrusion of bhadrām in c that spoils the anuṣṭubh,
but does not make a regular bṛhatī.
Griffith
That excellent Intelligence which Ribhus know, and Asuras, Intelligence which sages know, we cause to enter into me.
पदपाठः
याम्। मे॒धाम्। ऋ॒भवः॑। वि॒दुः। याम्। मे॒धाम्। असु॑राः। वि॒दुः। ऋष॑यः। भ॒द्राम्। मे॒धाम्। याम्। वि॒दुः। ताम्। मयि॑। आ। वे॒श॒या॒म॒सि॒। १०८.३।
अधिमन्त्रम् (VC)
- मेधा
- शौनक्
- पथ्याबृहती
- मेधावर्धन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि और धन की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस (मेधाम्) शुभगुण धारण करनेवाली बुद्धि वा सम्पत्ति को (ऋभवः) सत्य के साथ चमकनेवाले महात्मा (विदुः) जानते हैं, (याम्) जिस (मेधाम्) धारणावती बुद्धि वा सम्पत्ति को (असुराः) बड़े बुद्धिमान् पुरुष (विदुः) जानते हैं। (याम्) जिस (भद्राम्) कल्याण करनेवाली (मेधाम्) निश्चल बुद्धि वा सम्पत्ति को (ऋषयः) ऋषि लोग (विदुः) जानते हैं (ताम्) उसी को (मयि) अपने में (आ) सब ओर से (वेशयामसि) हम स्थापित करते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य बड़े आप्त विज्ञानी पुरुषों के समान निश्चल बुद्धि और सम्पत्ति प्राप्त करके धर्म के आचरण के साथ सदा उपकार करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(याम्) (मेधाम्) म० १। निश्चलां बुद्धिं सम्पत्तिं वा (ऋभवः) अ० १।२।३। ऋतेन भान्तीति वा−निरु० ११।१५। (विदुः) विदन्ति। जानन्ति (असुराः) प्रज्ञावन्तः−निरु० १०।३४। (ऋषयः) सन्मार्गदर्शकाः (भद्राम्) कल्याणीम्। वेदशास्त्रादिविषयाम् (मयि) आत्मनि (आ) समन्तात् (वेशयामसि) प्रवेशयामः। स्थापयामः ॥
०४ यामृषयो भूतकृतो
विश्वास-प्रस्तुतिः ...{Loading}...
यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः।
तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥
मूलम् ...{Loading}...
मूलम् (VS)
यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः।
तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥
०४ यामृषयो भूतकृतो ...{Loading}...
Whitney
Translation
- The wisdom that the being-making seers, possessed of wisdom,
know—with that wisdom do thou make me today, O Agni, possessed of
wisdom.
Notes
Many of the mss. (including our P.M.H.I.K.O.) leave vidus unaccented
at the end of b. The second half-verse is VS. xxxii. 14 c, d
(which has kuru for kṛṇu); ⌊so also RV. khila to x. 151⌋.
Griffith
Do thou, O Agni, make me wise this day with that Intelligence. Which the creative ishis, which the men endowed with wisdom knew.
पदपाठः
याम्। ऋषयः। भूतऽकृतः। मेधाम्। मेधाविनः। विदुः। तया। माम्। अद्य। मेधया। अग्ने। मेधाविनम्। कृणु। १०८.४।
अधिमन्त्रम् (VC)
- अग्निः
- शौनक्
- अनुष्टुप्
- मेधावर्धन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि और धन की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस (मेधाम्) धारणावती बुद्धि वा सम्पत्ति को (भूतकृतः) उचित कर्म करनेवाले, (मेधाविनः) उत्तम बुद्धि वा सम्पत्तिवाले (ऋषयः) ऋषि लोग (विदुः) जानते हैं। (अग्ने) हे विद्याप्रकाशक परमेश्वर वा आचार्य ! (तया मेधया) उसी धारणावती बुद्धि वा सम्पत्ति से (माम्) मुझको (अद्य) आज (मेधाविनम्) उत्तमबुद्धि वा सम्पत्तिवाला (कृणु) कर ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की उपासना और आप्त धर्मज्ञ विद्वानों की सेवा से शुद्ध विज्ञान प्राप्त करके उन्नति करें ॥४॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−अ० ३२। म० १४ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(याम्) (ऋषयः) अ० २।६।१। साक्षात्कृतधर्माणः (भूतकृतः) भूतमुचितं कर्म कुर्वन्ति ते (मेधाम्) धारणावतीं बुद्धिं सम्पत्तिं वा (मेधाविनः) धीमन्तः, ऐश्वर्यवन्तः (विदुः) साक्षात्कुर्वन्ति (तया) (माम्) उपासकम् (अद्य) अस्मिन् दिने (मेधया) धारणावत्या बुद्ध्या सम्पत्त्या वा (मेधाविनम्) बुद्धिमन्तं धनिनं वा (कृणु) कुरु ॥
०५ मेधां सायम्
विश्वास-प्रस्तुतिः ...{Loading}...
मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑।
मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सा वे॑शयामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑।
मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सा वे॑शयामहे ॥
०५ मेधां सायम् ...{Loading}...
Whitney
Translation
- Wisdom at evening, wisdom in the morning, wisdom about noon, wisdom
by the sun’s rays, by the spell (vácas), do we make enter into us.
Notes
Ppp. is corrupt in c, d: medhāṁ sūryeṇo ’dyato dhīrāṇā uta stvama.
Griffith
Intelligence at eve, at morn, Intelligence at noon of day, With the Sun’s beams, and by our speech we plant in us Intelligence.
पदपाठः
मे॒धाम्। सा॒यम्। मे॒धाम्। प्रा॒तः। मे॒धाम्। म॒ध्यन्दि॑नम्। परि॑। मे॒धाम्। सूर्य॑स्य। र॒श्मिऽभिः॑। वच॑सा। आ। वे॒श॒या॒म॒हे॒। १०८.५।
अधिमन्त्रम् (VC)
- मेधा
- शौनक्
- अनुष्टुप्
- मेधावर्धन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बुद्धि और धन की प्राप्ति के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मेधाम्) शुभ गुणवाली बुद्धि वा सम्पत्ति को (सायम्) सायंकाल, (मेधाम्) शास्त्रादि विषयवाली बुद्धि वा सपत्ति को (प्रातः) प्रातःकाल, (मेधाम्) धर्म का स्मरण रखनेवाली बुद्धि वा सम्पत्ति को (मध्यन्दिनम् परि) मध्याह्न समय में, (मेधाम्) सत्य व्यवहारवाली बुद्धि वा संपत्ति को (सूर्यस्य) सूर्य की (रश्मिभिः) फैलनेवाली किरणों के साथ (वचसा) परस्पर बातचीत से (आ) भले प्रकार (वेशयामहे) हम स्थापित करते हैं ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सोते, जागते, और कर्म करते धार्मिक बुद्धि और सम्पत्ति को सूर्य के प्रकाश के समान विस्तीर्ण करके आनन्द प्राप्त करें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(मेधाम्) शुभगुणवतीं बुद्धिं सम्पत्तिं वा (सायम्) सायंकाले (मेधाम्) शास्त्रादिविषयां सम्पत्तिं वा (प्रातः) प्रातःकाले (मेधाम्) धर्म्मस्मरणशीलां बुद्धिं सम्पत्तिं वा (मध्यन्दिनम्) दिनस्य मध्यं राजदन्तादित्वात् पूर्वनिपातः। पृषोदरादित्वान्नकारागमः। मध्याह्नम् (परि) लक्षणेत्थं भूताख्यान०। पा० १।४।९०। इति इत्थंभूताख्यांए कर्मप्रवचनीयत्वम्। प्रति (मेधाम्) सत्यव्यवहारां बुद्धिं सम्पत्तिं वा (सूर्यस्य) आदित्यस्य (रश्मिभिः) व्यापकैः किरणैः (वचसा) परस्परसम्वादेन (आ) समन्तात् (वेशयामहे) आत्मनि स्थापयामः ॥