१०३ शत्रुनाशनम्

१०३ शत्रुनाशनम् ...{Loading}...

Whitney subject
  1. To tie up enemies.
VH anukramaṇī

शत्रुनाशनम्।
१-३ उच्छोचनः।इन्द्राग्नी, १ बृहस्पतिः, सविता, मित्रोः, अर्यमा, भगः,अश्विनौ, २-३ इन्द्रः, अग्निः। अनुष्टुप्।

Whitney anukramaṇī

[Ucchocana.—bahudevatyam utāi ”ndrāgnam. ānuṣṭubham.]

Whitney

Comment

Found also in Pāipp. xix., in reversed order of verses. Used by Kāuś. (16. 6) in connection with the following hymn, in a battle rite for victory over enemies: fetters, as the comm. explains, are thrown down in places where the hostile army will pass.

Translations

Translated: Ludwig, p. 518; Griffith, i. 301.

०१ सन्दानं वो

विश्वास-प्रस्तुतिः ...{Loading}...

सं॒दानं॑ वो॒ बृह॒स्पतिः॑ सं॒दानं॑ सवि॒ता क॑रत्।
सं॒दानं॑ मि॒त्रो अ॑र्य॒मा सं॒दानं॒ भगो॑ अ॒श्विना॑ ॥

०१ सन्दानं वो ...{Loading}...

Whitney
Translation
  1. Tying-together may Brihaspati, tying-together may Savitar make for
    you; tying-together may Mitra, Aryaman, tying-together may Bhaga, the
    Aśvins [make].
Notes

Instead of mitro aryamā, Ppp. has, in c, indraś cā ’gniś ca.

Griffith

Brihaspati and Savitar prepare a rope to bind you fast! Let Bhaga, Mitra, Aryaman, and both the Asvins make the bond.

पदपाठः

स॒म्ऽदान॑म्। वः॒। बृह॒स्पतिः॑। स॒म्ऽदान॑म्। स॒वि॒ता। क॒र॒त्। स॒म्ऽदान॑म्। मि॒त्रः। अ॒र्य॒मा। स॒म्ऽदान॑म्। भगः॑। अ॒श्विना॑। १०३.१।

अधिमन्त्रम् (VC)
  • इन्द्राग्नी
  • उच्छोचन
  • अनुष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं के हराने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे शत्रु लोगो !] (बृहस्पतिः) बड़े-बड़े सैनिकों का स्वामी (वः) तुम्हारा (संदानम्) खण्डन, (सविता) प्रेरणा करनेवाला सेनाध्यक्ष (सन्दानम्) तुम्हारा बन्धन, (मित्रः) सब का मित्र (अर्यमा) न्यायाधीश (सन्दानम्) तुम्हारा खण्डन, (अश्विना) सूर्य चन्द्रमा के समान नियमवाला (भगः) ऐश्वर्यवान् राजा (सन्दानम्) तुम्हारा बन्धन (करत्) करे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - रणक्षेत्र में सब सेनापति लोग अपनी-अपनी सेना से शत्रुओं को मारें और बाँधें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(सन्दानम्) दो अवखण्डने−ल्युट्। सम्यग् बन्धनं खण्डनं वा (वः) युष्माकम् (बृहस्पतिः) बृहतां सैनिकानां स्वामी, सेनापतिः (सविता) सर्वप्रेरकः। सेनाध्यक्षः (करत्) कुर्य्यात् (मित्रः) सर्वसखा (अर्यमा) अ० ३।१४।२। न्यायाधीशः (भगः) ऐश्वर्यवान् (अश्विना) सूर्यचन्द्रवद् नियमवान् पुरुषः ॥

०२ सं परमान्त्समवमानथो

विश्वास-प्रस्तुतिः ...{Loading}...

सं प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान्।
इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥

०२ सं परमान्त्समवमानथो ...{Loading}...

Whitney
Translation
  1. I tie together the highest, together the lowest, also together the
    middle ones; Indra hath encompassed them with a tie; do thou, Agni, tie
    them together.
Notes

The comm. reads paramām, avamām, and madhyamām in a, b,
supplying śatrusenām in each case. ⌊The r of ahār is prescribed by
Prāt. ii. 46.J⌋

Griffith

I bind together all of them, the first, the last, the middlemost. Indra hath girded these with cord: bind them together, Agni, thou!

पदपाठः

सम्। प॒र॒मान्। सम्। अ॒व॒मान्। अथो॒ इति॑। सम्। द्या॒मि॒। म॒ध्य॒मान्। इन्द्रः॑। तान्। परि॑। अ॒हाः॒। दाम्ना॑। तान्। अ॒ग्ने॒। सम्। द्य॒। त्वम्। १०३.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • उच्छोचन
  • अनुष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं के हराने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (परमान्) ऊँचे वैरियों को (सम्) यथावत्, (अवमान्) नीचे शत्रुओं को (सम्) यथावत् (अथो) और (मध्यमान्) बीचवाले शत्रुओं को (सम्) यथावत् (द्यामि) खण्ड-खण्ड करता हूँ। (इन्द्रः) महाप्रतापी राजा ने (तान्) चोरों को (परि) सब ओर से (अहाः) नाश कर दिया है, (अग्ने) हे विद्वान् राजन् ! (त्वम्) तू (दाम्ना) पाश से (तान्) म्लेच्छों को (सम् द्य) बाँध ले ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रत्येक सैनिक सेनादल में शत्रुओं को सब स्थान से मारे और बाँधे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(सम्) सम्यक् (परमान्) उच्चस्थान् शत्रून् (सम्) (अवमान्) नीचस्थान् (अथो) अपि च (द्यामि) दो अवखण्डने। खण्डशः करोमि (मध्यमान्) मध्यस्थान् (इन्द्रः) प्रतापी राजा (तान्) तर्दकांश्चोरान्। (परि) परितः (अहाः) हरतेर्लुङि च्लेः सिच्। बहुलं छन्दसि। पा० ७।३।९७। इति ईडभावे। हल्ङ्याभ्यः०। पा० ६।१।६८। इति तलोपे। रात् सस्य। पा० ८।२।२४। इति सलोपः। हृतवान् नाशितवान् (दाम्ना) पाशेन (अग्ने) हे विद्वन् राजन् (सम् द्य) बधान (त्वम्) ॥

०३ अमी ये

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः।
इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥

०३ अमी ये ...{Loading}...

Whitney
Translation
  1. They yonder who come to fight, having made their ensigns, in
    troops—Indra hath encompassed them with a tie; do thou, Agni, tie them
    together.
Notes

The comm. glosses anīkaśas with saṁghaśas.

Griffith

Those yonder who approach to fight, with banners raised along their ranks, Indra hath girded these with cord: bind them together, Agni, thou!

पदपाठः

अ॒मी इति॑। ये। युध॑म्। आ॒ऽयन्ति॑। के॒तून्। कृ॒त्वा। अ॒नी॒क॒ऽशः। इन्द्रः॑। तान्। परि॑। अ॒हाः॒। दाम्ना॑। तान्। अ॒ग्ने॒। सम्। द्य॒। त्वम्। १०३.३।

अधिमन्त्रम् (VC)
  • अग्निः
  • उच्छोचन
  • अनुष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं के हराने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अमी ये) वे जो शत्रु (केतून्) ध्वजा पताकायें (कृत्वा) बनाकर (अनीकशः) टोली-टोली से (युधम्) युद्ध में (आयन्ति) आते हैं। (इन्द्रः) महाप्रतापी राजा ने (तान्) उन चोरों को (परि) सब ओर से (अहाः) नाश कर दिया है, (अग्ने) हे विद्वन् राजन् ! (त्वम्) तू (दाम्ना) पाश से (तान्) म्लेच्छों को (सम् द्य) बाँध ले ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - शत्रुओं को रणक्षेत्र में आते हुए देखकर सेनापति व्यूहरचना करके उन्हें रोके ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(अमी) दूरे दृश्यमानाः (ये) शत्रवः (युधम्) संग्रामम् (केतून्) चायः की। उ० १।७४। चायृ पूजानिशामनयोः−तु, यद्वा, कि ज्ञाने−तु। केतुः प्रज्ञा−निघ० ३।९। केतुना कर्मणा प्रज्ञया वा−निरु० ११।२७। ज्ञापकान् ध्वजान् (कृत्वा) अनुष्ठाय (अनीकशः) अ० ५।२१।८। सघशः। अन्यत् पूर्ववत्−म० २ ॥