०९८ अजरं क्षत्रम् ...{Loading}...
Whitney subject
- To Indra: for victory.
VH anukramaṇī
अजरं क्षत्रम्।
१-३ अथर्वाः। इन्द्रः। त्रिष्टुप्, २ बृहतीगर्भास्तारपङ्क्तिः।
Whitney anukramaṇī
[Atharvan.—āindram. trāiṣṭubham: 2. bṛhatīgarbhā ”stārapan̄ktiḥ.]
Whitney
Comment
Found also in Pāipp. xix. Besides the uses in Kāuś. of hymns 97-99, as stated under 97, hymn 98 is further applied, with vi. 67, in another battle rite (16. 4); and the schol. add it to vii. 86, 91, etc., in the indramahotsava (note to 140. 6). Vāit. also (34. 13) has it in the sattra, when the king is armed.
Translations
Translated: Griffith, i. 299.
०१ इन्द्रो जयाति
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै।
च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नमस्यो᳡ भवे॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै।
च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नमस्यो᳡ भवे॒ह ॥
०१ इन्द्रो जयाति ...{Loading}...
Whitney
Translation
- May Indra conquer, may he not be conquered; may he king it as
over-king among kings; be thou here one to be famed, to be praised, to
be greeted, to be waited on, and to be reverenced.
Notes
The verse is found also in TS. (ii. 4. 14²) and MS. (iv. 12. 3), but
with a very different second half: c, TS. víśvā hí bhūyā́ḥ pṛ́tanā
abhiṣṭī́r, MS. víśvā abhiṣṭíḥ pṛ́tanā jayaty; d, both upasádyo
namasyò yáthā́ ’sat. In the first half, at end of a, MS. jayate;
at end of b, TS. rājayāti, MS. -yate. The last pāda occurs again
as iii. 4. 1 d. The comm. regards the king as identified with Indra
through the hymn. ⌊MS. has jayati for jayāti.⌋
Griffith
Indra be victor, never to be vanquished, to reign among the Kings as sovran ruler! Here be thou meet for praise and supplication, to be revered and waited on and worshipped.
पदपाठः
इन्द्रः॑। ज॒या॒ति॒। न। परा॑। ज॒या॒तै॒। अ॒धि॒ऽरा॒जः। राज॑ऽसु। रा॒ज॒या॒तै॒। च॒र्कृत्यः॑। ईड्यः॑। वन्द्य॑। च॒। उ॒प॒ऽसद्यः॑। न॒म॒स्यः᳡। भ॒व॒। इ॒ह। ९८.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- त्रिष्टुप्
- विजयी राजा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) सम्पूर्ण ऐश्वर्यवाला परमात्मा [हमें] (जयाति) विजय करावे, और (न पराजयातै) कभी न हरावे, (अधिराजः) महाराजाधिराज जगदीश्वर [हमें] (राजयातै) राजा बनाये रक्खे। [हे महाराजेश्वर !] (चर्कृत्यः) अत्यन्त करने योग्य कर्मों में चतुर, (ईड्यः) प्रशंसनीय, (वन्द्यः) वन्दनायोग्य, (उपसद्यः) शरण लेने योग्य (च) और (नमस्यः) नमस्कारयोग्य तू (इह) यहाँ [हमारे बीच] (भव) वर्तमान हो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्य राजा और प्रजा एक सर्वनियन्ता सर्वाधीश परमपिता जगदीश्वर को महाराजाधिराज जान कर धर्म से परस्पर पालन में प्रवृत्त रहें ॥१॥ मन्त्र १, २ ऋग्वेदादिभाष्यभूमिका, राजप्रजाधर्म विषय, पृष्ठ २२१ में व्याख्यात है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(इन्द्रः) परमैश्वर्यवान् परमात्मा (जयाति) लेटि रूपं णिजर्थः। विजापयेत् स्वसेवकान् (न परा जयातै) मा पराजयं प्रापयेत् (अधिराजः) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। इति राजशब्दात्−टच्, टेर्लोपश्च। सर्वेषां राज्ञामधिपतिः (राजसु) चक्रवर्तिराजसु माण्डलिकेषु च (राजयातै) णिचि लेटि रूपम्। राजयेत्। राज्ञः कुर्यात् (चर्कृत्यः) यङलुगन्तात्करोतेः−क्त, ततः साध्वर्थे यत्। चर्कृतेषु, अतिशयेन कर्तव्येषु कर्मसु साधुः कुशलः (ईड्यः) स्तुत्यः (वन्द्यः) वन्दनीयः (उपसद्यः) उपसदनीयः शरणयोग्यः (नमस्यः) नमस्करणीयः। माननीयः (भव) वर्तस्व (इह) अत्र। अस्मासु ॥
०२ त्वमिन्द्राधिराजः श्रवस्युस्त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्।
त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्।
त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥
०२ त्वमिन्द्राधिराजः श्रवस्युस्त्वम् ...{Loading}...
Whitney
Translation
- Thou, O Indra, art over-king, ambitious (śravasyú), thou art the
overcomer of people; do thou rule over these folk (viśás) of the gods;
long-lived, unfading (ajára) dominion be thine.
Notes
The verse is mutilated in Ppp. MS. (in iv. 12. 2) has a corresponding
verse: tvám indrā ’sy adhirājás tvám bhavā́ ’dhtpatir jánānām: dāívīr
víśas tvám utā́ ví rājāú ’jasvat kṣatrám ajáraṁ te astu. The metrical
definition of the Anukr. is not very successful.
Griffith
Thou fain for glory, an imperial ruler, hast won dominion over men, O Indra, Of these celestial tribes be thou the sovran: long-lasting be thy sway and undecaying!
पदपाठः
त्वम्। इ॒न्द्र॒। अ॒धि॒ऽरा॒जः। श्र॒व॒स्युः। त्वम्। भूः॒। अ॒भिऽभू॑तिः। जना॑नाम्। त्वम्। दैवीः॑। विशः॑। इ॒माः। वि। रा॒ज॒। आयु॑ष्मत्। क्ष॒त्रम्। अ॒जर॑म्। ते॒। अ॒स्तु॒। ९८.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- बृहतीगर्भा प्रस्तारपङ्क्तिः
- विजयी राजा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे सम्पूर्ण ऐश्वर्यवाले जगदीश्वर ! (त्वम्) तू (श्रवस्युः) सब की सुननेवाला (अधिराजः) राजराजेश्वर, (त्वम्) तू ही (जनानाम् अभिभूतिः) अपने भक्तों का सब प्रकार ऐश्वर्यदाता [यद्वा पामर जनों का तिरस्कार करनेवाला] (भूः=अभूः) हुआ है। (त्वम्) तू (इमाः) इन (दैवीः) दिव्य गुणवाली (विशः) प्रजाओं पर (वि) विविध प्रकार से (राज) राज्य कर, (ते) तेरा (क्षत्रम्) राज्य [हमारे लिये] (आयुष्मत्) उत्तम जीवनवाला और (अजरम्) जरारहित [नित्य तरुण] (अस्तु) होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमदयालु का शरण लेकर सब प्रकार उन्नति करते हुए चिरस्थायी सुख प्राप्त करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(त्वम्) (इन्द्र) परमैश्वर्यवान् भगवान् (अधिराजः) म० १। राज्ञामधिको राजा (श्रवस्युः) श्रु−असुन्। श्रवः श्रवणम्। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति क्यङ्। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। श्रव इवाचरतीति। सर्वस्य श्रोता (भूः) लुङि अडभावः। अभूः (अभिभूतिः) अभितः सर्वतो भूतिरैश्वर्यं यस्मात्सः। सर्वैश्वर्यदाता। यद्वा, अभिभविता तिरस्कर्ता (जनानाम्) भक्तानां पामरजनानां वा (दैवीः) दिव्यगुणसम्पन्नाः (विशः) प्रजाः (इमाः) दृश्यमानाः (वि) विविधम् (राज) राजय। शाधि (आयुष्मत्) उत्तमजीवनयुक्तम् (क्षत्रम्) राज्यम् (अजरम्) जरारहितम्। नित्यतरुणम् (ते) तव (अस्तु) भवतु ॥
०३ प्राच्या दिशस्त्वमिन्द्रासि
विश्वास-प्रस्तुतिः ...{Loading}...
प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहञ्छत्रु॒हो᳡सि॑।
यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहञ्छत्रु॒हो᳡सि॑।
यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ॥
०३ प्राच्या दिशस्त्वमिन्द्रासि ...{Loading}...
Whitney
Translation
- Of the eastern quarter thou, O Indra, art king; also of the northern
quarter art thou, O Vritra-slayer, slayer of foes; where the streams go,
that is thy conquest; in the south, as bull, thou goest worthy of
invocation.
Notes
The verse is found in TS. (ii. 4. 14¹) and MS. (iv. 12. 2). Both begin
with prā́cyāṁ diśí, and have údīcyām (without ⌊the meter-disturbing⌋
diśáḥ) in b, ending with vṛtrahā́ ’si; in d, TS. has (better)
edhi for eṣi, and MS. the same, with hávyas before it. Ppp. is
mutilated, but has evidently prācyāṁ diśi. The third pāda evidently
describes the west; that does not suit the basin of central India.
Griffith
Thou governest the north and eastern regions, Indra! fiend-
slayer! thou destroycst foemen.
Thou hast won all, far as the rivers wander. Bull, called to
help, on our right hand thou goest.
पदपाठः
प्राच्याः॑। दि॒शः। त्वम्। इ॒न्द्र॒। अ॒सि॒। राजा॑। उ॒त। उदी॑च्याः। दि॒शः। वृ॒त्र॒ऽह॒न्। श॒त्रु॒ऽहः। अ॒सि॒। यत्र॑। यन्ति॑। स्रो॒त्याः। तत्। जि॒तम्। ते॒। द॒क्षि॒ण॒तः। वृ॒ष॒भः। ए॒षि॒। हव्यः॑। ९८.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- अथर्वा
- त्रिष्टुप्
- विजयी राजा
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे परमात्मन् ! (त्वम्) तू (प्राच्याः दिशः) पूर्व वा सन्मुखवाली दिशा का (उत) और (उदीच्याः दिशः) उत्तर वा बाईं दिशा का (राजा असि) राजा है, (वृत्रहन्) हे अन्धकारनाशक ! तू (शत्रुहः) हमारे शत्रुओं का नाश करनेवाला (असि) है। (यत्र) जिस स्थान में (स्रोत्याः) जलधारायें (यन्ति) चलती हैं (तत्) वह स्थान [समुद्र वा अन्तरिक्ष] (ते) तेरा (जितम्) जीता हुआ है, (वृषभः) महापराक्रमी, (हव्यः) आवाहनयोग्य तू (दक्षिणतः) हमारी दाहिनी ओर (एषि) पहुँचता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सब स्थान और सब काल में सब का शासक है, जो मनुष्य उस पर विश्वास करते हैं, वह उनका सदा सहायक होता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(प्राच्याः) पूर्वस्याः। अभिमुखीभूताया (दिशः) दिशायाः (त्वम्) (इन्द्र) परमैश्वर्यवन् परमात्मन् (असि) (राजा) शासकः (उत) अपि च (उदीच्याः) उत्तरस्याः। वामभागभवाया (वृत्रहन्) हे अन्धकारनाशक (शत्रुहः) आशिषि हनः। पा० ३।२।४९। इति हन्तेर्डः। शत्रूणां हन्ता (यत्र) यस्मिन् स्थाने (यन्ति) प्रवहन्ति (स्रोत्याः) स्रोतसो विभाषा ड्यड्ड्यौ। पा० ४।४।११३। इति स्रोतस्−ड्य स्रोतसि भवाः। नद्यः−निघ० १।१३। जलधाराः (तत्) स्थानम्। समुद्रोऽन्तरिक्षं वा (जितम्) वशीकृतम् (ते) तव (दक्षिणतः) अ० ४।३२।७। दक्षिणभागे परमसहायकत्वेन (वृषभः) अ० ४।५।१। वृषु परमैश्वर्ये−अभच्। महापराक्रमी (एषि) गच्छसि (हव्यः) बहुलं छन्दसि पा० ६।१।३४। इति ह्वयतेः सम्प्रसारणे। अचो यत्। पा० ३।१।९७। इति यत्। आह्वातव्यः ॥