०९६ चिकित्सा ...{Loading}...
Whitney subject
- For relief from sin and distress.
VH anukramaṇī
चिकित्सा।
१-३ भृग्वङ्गिराः। वनस्पतिः, ३ सोमः। अनुष्टुप्, ३ त्रिपाद्विराण्नाम गायत्री।
Whitney anukramaṇī
[Bhṛgvan̄giras.—vānaspatyam: 3. sāumyā. ānuṣṭubham: 3. 3-p. virāṇ nāma gāyatrī.]
Whitney
Comment
Found also in Pāipp. xix. (for other correspondences, see under the verses). Employed by Kāuś. (31. 22) in a remedial rite against reviling by a Brahman, against dropsy, etc. (the direction in the text is simply iti mantroktasyāu ’ṣadhībhir dhūpayati), making incense with herbs; and it is regarded (note to 32. 27) as included among the aṅholin̄gas.
Translations
Translated: Ludwig, p. 506; Grill, 38, 168; Griffith, i. 297; Bloomfield, 44, 509.
०१ या ओषधयः
विश्वास-प्रस्तुतिः ...{Loading}...
या ओष॑धयः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥
मूलम् ...{Loading}...
मूलम् (VS)
या ओष॑धयः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥
०१ या ओषधयः ...{Loading}...
Whitney
Translation
- The herbs whose king is Soma, numerous, of hundred-fold aspect (?
vicakṣaṇa), impelled by Brihaspati—let them free us from distress.
Notes
The first half-verse is RV. x. 97. 18 a, b (with óṣadhīs ⌊which
makes better meter⌋ for -dhayas) and VS. xii. 92 a, b (like RV.);
TS. iv. 2. 6⁴ agrees only in a (with -dhayas). The second
half-verse is RV. x. 97. 15 c, d and VS. xii. 89 c, d, and TS.
in iv. 2. 6⁴ c, d, and MS. in ii. 7. 13 (p. 94. 12) c, d—all
without variation. The comm. explains śatavicakṣaṇās by
śatavidhadarśanāḥ, nānāvidhajñanopetāḥ. ⌊MB. ii. 8. 3 a, b
follows the RV. version of our a, b.⌋
Griffith
The many plants of hundred shapes and forms that Soma rules as King, Commanded by Brihaspati, deliver us from grief and woe!
पदपाठः
याः। ओष॑धयः। सोम॑ऽराज्ञीः। ब॒ह्वीः। श॒तऽवि॑चक्षणाः। बृह॒स्पति॑ऽप्रसूताः। ताः। नः॒। मु॒ञ्च॒न्तु॒। अंह॑सः। ९६.१।
अधिमन्त्रम् (VC)
- वनस्पतिः
- भृग्वङ्गिरा
- अनुष्टुप्
- चिकित्सा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ओषधियों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सोमराज्ञीः) बड़े ऐश्वर्यवाले परमेश्वर वा चन्द्रमा वा सोमलता को राजा रखनेवाली, (शतविचक्षणाः) सैकड़ों कथनीय और दर्शनीय शुभ गुणोंवाली और (बृहस्पतिप्रसूताः) बृहस्पतियों बड़े विद्वानों द्वारा काम में लायी गयीं, (बह्वीः) बहुत सी (याः) जो (औषधयः) ताप नाश करनेवाली ओषधि हैं, (ताः) वे (नः) हमको (अंहसः) रोग से (मुञ्चन्तु) मुक्त करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य ईश्वररचित ओषधियों का यथावत् परीक्षणपूर्वक सेवन करके स्वस्थ रह कर आनन्द पावें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० १०।९७।१८, १५ और यजु० १२।९२, ८९ ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(याः) (ओषधयः) अ० १।२३।१। ओष+धेट् पाने−कि। ओषस्य तापस्य पिबन्त्यो नाशयित्र्यः (सोमराज्ञीः) सर्वैश्वर्ययुक्तः परमेश्वरश्चन्द्रः सोमो वा राजा शासको यासां ताः (बह्वीः) बह्व्यः। अनेकविधाः (शतविचक्षणाः) चक्षिङ् व्यक्तायां वाचि दर्शने च−ल्यु। बहुकथनीया दर्शनीयशुभगुणाः (बृहस्पतिप्रसूताः) विद्वद्भिः प्रेरिता विनियुक्ताः (ताः) ओषधयः (नः) अस्मान् (मुञ्चन्तु) मोचयन्तु (अंहसः) रागात् ॥
०२ मुञ्चन्तु मा
विश्वास-प्रस्तुतिः ...{Loading}...
मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या᳡दु॒त।
अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या᳡दु॒त।
अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥
०२ मुञ्चन्तु मा ...{Loading}...
Whitney
Translation
- Let them free me from that which comes from a curse, then also from
that which is of Varuṇa, then from Yama’s fetter, from all offense
against the gods.
Notes
The verse is repeated below, as vii. 112. 2. It is RV. x. 97. 16, VS.
xii. 90, which have sárvasmāt in d; and Ppp. reads the same; and
LśS. ii. 2. 11, ĀpśS. vii. 21. 6 are to be compared. Whether paḍbīśāt
or paḍvīśāt should be read is here, as elsewhere, a matter of
question; our edited text gives -b-, but most of our mss. read -v-,
as also the great majority of SPP’s authorities, and he prints (rightly
enough) -v-; VS. has -v-, RV. -b-; the comm. has -b-.
Griffith
Let them release me from the curse and from the noose of Varupa, Free me from Yama’s fetter, and from every sin against the Gods!
पदपाठः
मु॒ञ्चन्तु॑। मा॒। श॒प॒थ्या᳡त्। अथो॒ इति॑। व॒रु॒ण्या᳡त्। उ॒त। अथो॒ इति॑। य॒मस्य॑। पड्वी॑शात्। विश्व॑स्मात्। दे॒व॒ऽकि॒ल्बि॒षात्। ९६.२।
अधिमन्त्रम् (VC)
- वनस्पतिः
- भृग्वङ्गिरा
- अनुष्टुप्
- चिकित्सा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ओषधियों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वे [ओषधे] (मा) मुझको (शपथ्यात्) शपथसम्बन्धी (अथो) और (वरुण्यात्) श्रेष्ठों में हुए [अपराध] से (अथो) और (यमस्य) न्यायकारी राजा के (पड्वीशात्) बेड़ी डालने से (उत) और (विश्वस्मात्) सब (देवकिल्बिषात्) इन्द्रियों के दोष से (मुञ्चन्तु) मुक्त करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रमादकारक द्रव्यों को छोड़ कर सात्विक भोजन करें। जिससे साधु स्वभाव रहकर सौगन्द, श्रेष्ठों के अपराध, राजा के बन्धन और इन्द्रियों के विकार से पृथक् रहें ॥२॥ यह मन्त्र कुछ भेद से है−ऋग्० १०।९७।१५, यजु० १२।९० ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(मुञ्चन्तु) विसृजन्तु (मा) माम् (शपथ्यात्) शपथे भवात् (अथो) अपि च (वरुण्यात्) वरुणेषु वरेषु भवादपराधात् (उत) अपि (अथो) (यमस्य) न्यायिनो राज्ञः (पड्वीशात्) सर्त्तरटिः। उ० १।१३४। इति पश बन्धने−अटि, स च डित्+विश प्रवेशे−क, छान्दसो दीर्घः। पड्भिः पदनाम−निघ० ४।२। पड्भिः पानैरिति वा स्पाशनैरिति वा स्पर्शनैरिति वा−निरु० ५।३। पाशप्रवेशात् (विश्वस्मात्) सर्वस्मात् (देवकिल्बिषात्) किल्बिषम्−अ० ५।१९।५। इन्द्रियाणां दोषात् ॥
०३ यच्चक्षुषा मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑।
सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ॥
मूलम् ...{Loading}...
मूलम् (VS)
यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑।
सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ॥
०३ यच्चक्षुषा मनसा ...{Loading}...
Whitney
Translation
- If (yát) with eye, with mind, and if with speech we have offended
(upa-ṛ) waking, if sleeping, let Soma purify those things for us with
svadhā́.
Notes
Compare vi. 45. 2, of which the second pāda agrees with ours. Ppp.
inserts another yat before manasā in a, and has, for c, d,
somo mā tasmād enasaḥ svadhayā punāti vidvān.
Griffith
From every fault in look, in word, in spirit that we, awake or sleeping, have committed, May Soma, with his godlike nature, cleanse us.
पदपाठः
यत्। चक्षु॑षा। मन॑सा। यत्। च॒। वा॒चा। उ॒प॒ऽआ॒स्मि॒। जाग्र॑तः। यत्। स्व॒पन्तः॑। सोमः॑। तानि॑। स्व॒धया॑। नः॒। पु॒ना॒तु॒। ९६.३।
अधिमन्त्रम् (VC)
- सोमः
- भृग्वङ्गिरा
- त्रिपदा विराड्गायत्री
- चिकित्सा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ओषधियों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो कुछ पाप (चक्षुषा) नेत्र से (च) और (यत्) जो कुछ (मनसा) मन से और (यत्) जो कुछ (वाचा) वाणी से (जाग्रतः) जागते हुए [अथवा] (स्वपन्तः) सोते हुए (उपारिम) हमने किया है। (सोमः) बड़े ऐश्वर्यवाला जगदीश्वर (नः) हमारे (तानि) उन पापों की (स्वधया) अपनी धारण शक्ति से (पुनातु) शुद्ध करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के विचार और युक्त आहार-विहार से सोते-जागते सदा धर्म का विचार और अनुष्ठान करते रहें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यत्) पापम्। किल्बिषम्। मन्त्र २ (चक्षुषा) नेत्रेण (मनसा) मननसाधकेन चित्तेन (वाचा) वाण्या (उपारिम) अ० ६।४५।२। कृतवन्तः (जाग्रतः) जागृ निद्राक्षये−शतृ। जक्षित्यादयः षट्। पा० ६।१।६। इत्यभ्यस्तत्वात्। नाभ्यस्ताच्छतुः। पा० ७।१।७८। इति नुमभावः। जागरदवस्थापन्नाः (स्वपन्तः) निद्रालवः (सोमः) सर्वैश्वर्यवान् जगदीश्वरः, (तानि) किल्बिषाणि (स्वधया) अ० २।२९।७। स्व+डुधाञ् धारणपोषणयोः−क, टाप्। आत्मधारणशक्त्या (नः) अस्माकम् (पुनातु) शोधयतु ॥