०९३ स्वस्त्ययनम् ...{Loading}...
Whitney subject
- For protection: to many gods.
VH anukramaṇī
स्वस्त्ययनम्।
१-३ शन्तातिः। रुद्रः, १ यमो, मृत्युः, शर्वः, २ भवः, शर्वः
३ विश्वे देवाः, मरुतः, अग्नीषोमौ, वरुणः, वातपर्जन्यौ। त्रिष्टुप्।
Whitney anukramaṇī
[śaṁtāti.—rāudram: 3. bahudevatyā. trāiṣṭubham.]
Whitney
Comment
Found also in Pāipp. xix. Reckoned by Kāuś. (8. 23) to the vāstoṣpatyāni, and also (9. 2) to the bṛhachānti gaṇa; used (50. 13), with vi. i, 3, 59, and others, in a rite for welfare; further added (note to 25. 36) to the svastyayana gaṇa.
Translations
Translated: Muir, iv2. 333; Ludwig, p. 322; Griffith, i. 296.
०१ यमो मृत्युरघमारो
विश्वास-प्रस्तुतिः ...{Loading}...
य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वोऽस्ता॒ नील॑शिखण्डः।
दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वोऽस्ता॒ नील॑शिखण्डः।
दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ॥
०१ यमो मृत्युरघमारो ...{Loading}...
Whitney
Translation
- Yama, death, the evil-killer, the destroyer, the brown śarva, the
blue-locked archer, the god-folk that have arisen with their army—let
them avoid our heroes.
Notes
All the authorities read ástrā in b; both editions make the
necessary emendation to ástā, which is also read by the comm. and by
Ppp. Ppp. further, in b, has bhava instead of babhrus, and ends
with -khaṇḍī; in c it has vṛn̄janti (its exchange of -ti and
-tu is common).
Griffith
Yama, Death direly fatal, the Destroyer, with his black crest, Sarva the tawny archer, And all the Gods uprisen with their army, may these on every side avoid our heroes.
पदपाठः
य॒मः। मृ॒त्युः। अ॒घ॒ऽमा॒रः। निः॒ऽऋ॒थः। ब॒भ्रुः। श॒र्वः। अस्ता॑। नील॑ऽशिखण्डः। दे॒व॒ऽज॒नाः। सेन॑या। उ॒त्त॒स्थि॒ऽवांसः॑। ते। अ॒स्माक॑म्। परि॑। वृ॒ञ्ज॒न्तु॒। वी॒रान्। ९३.१।
अधिमन्त्रम् (VC)
- यमः, मृत्युः, शर्वः
- शन्ताति
- त्रिष्टुप्
- स्वस्त्ययन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सत्सङ्ग के लाभ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यमः) न्यायकारी परमेश्वर [पापियों का] (अघमारः) पाप के कारण मारनेवाला, (मृत्युः) प्राण छोड़ानेवाला, (निर्ऋथः) निरन्तर पीड़ा देनेवाला और [धर्मात्माओं का] (बभ्रुः) पालन करनेवाला, (शर्वः) कष्ट काटनेवाला (अस्ता) ग्रहण करनेवाला और (नीलशिखण्डः) निधियों वा निवासों का देनेवाला है। (सेनया) अपनी सेना के साथ (उत्तस्थिवांसः) उठे हुए (ते) वे (देवजनाः) विजय चाहनेवाले पुरुष (अस्माकम्) हमारे (वीरान्) वीर लोगों को [विघ्न से] (परि) सर्वथा (वृञ्जन्तु) छुड़ावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो शूर वीर विद्वान् स्त्री-पुरुष परमात्मा को शत्रुनाशक सुखवर्धक जान कर परोपकार करते हैं, वे ही कीर्ति पाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यमः) नियन्ता परमेश्वरः (मृत्युः) पापिनां प्राणत्याजयिता (अघमारः) पुसिं संज्ञायां घः प्रायेण। पा० ३।३।११८। इति मृङ् प्राणत्यागे−घ। पापेन मारयिता (निर्ऋथः) अवे भृञः। उ० २।३। इति निर्+ऋ हिसायाम्−क्थन्। निरन्तरपीडकः (बभ्रुः) कुर्भ्रश्च। उ० १।२२। इति भृञ् भरणे−कु, द्विर्भावश्च। भर्त्ता। पालयिता (शर्वः) अ० ४।२८।१। कष्टनाशकः (अस्ता) अस ग्रहणे−तृन्। ग्रहीता (नीलशिखण्डः) अ० २।२७।६। नीलानां निधीनां वा नीडानां निवासानां प्रापकः (देवजनाः) विजिगीषवः पुरुषाः (सेनया) स्वस्वजनसंघेन (उत्तस्थिवांसः) उत्पूर्वात् तिष्ठतेर्लिटः−क्वसुः। उत्कर्षेण स्थिताः (ते) प्रसिद्धाः (अस्माकम्) धार्मिकाणाम् (परि) सर्वतः (वृञ्जन्तु) वृजी वर्जने। वर्जयन्तु विघ्नात् (वीरान्) पराक्रमिणः पुरुषान् ॥
०२ मनसा होमैर्हरसा
विश्वास-प्रस्तुतिः ...{Loading}...
मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑।
न॑म॒स्ये᳡भ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑।
न॑म॒स्ये᳡भ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥
०२ मनसा होमैर्हरसा ...{Loading}...
Whitney
Translation
- With mind, with libations, with flame (? háras), with ghee, unto
the archer śarva and unto king Bhava—to them (pl.), who are deserving of
homage, I pay homage; let them conduct those of evil poison away from
us.
Notes
The pada-text, in d, reads aghá-viṣāḥ, doubtless accus. pl.
fem., and belonging to has ‘arrows’ understood; but the comm. supplies
instead kṛtyās. ⌊For c, ’to the homage-deserving ones,—homage to
th’m I pay.’⌋
Griffith
With mind, burnt offerings, butter, and libation, to royal Bhava and the archer Sarva, To these the worshipful I pay my worship: may they turn else- where things with deadly venom.
पदपाठः
मन॑सा। होमैः॑। हर॑सा। घृ॒तेन॑। श॒र्वाय॑। अस्त्रे॑। उ॒त। राज्ञे॑। भ॒वाय॑। न॒म॒स्ये᳡भ्यः। नमः॑। ए॒भ्यः॒। कृ॒णो॒मि॒। अ॒न्यत्र॑। अ॒स्मत्। अ॒घऽवि॑षाः। न॒य॒न्तु॒। ९३.२।
अधिमन्त्रम् (VC)
- भवः, शर्वः
- शन्ताति
- त्रिष्टुप्
- स्वस्त्ययन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सत्सङ्ग के लाभ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मनसा) विज्ञान के साथ, (होमैः) देने और लेने योग्य व्यवहारों के साथ, (हरसा) अन्धकार हरनेवाले (घृतेन) प्रकाश के साथ वर्तमान (शर्वाय) [धर्मात्माओं के] कष्टनाशक, (अस्त्रे) ग्रहण करनेवाले (उत) और (भवाय) सुख देनेवाले (राज्ञे) राजा परमेश्वर को, और (एभ्यः) इन (नमस्येभ्यः) नमस्कार योग्य महात्माओं को (नमः) विनति (कृणोमि) करता हूँ। वे सब (अस्मत्) हम से (अन्यत्र) दूसरों पर [दुष्कर्मियों पर] (अघविषाः) पाप रूप विषवाली पीड़ाओं को (नयन्तु) ले जावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के और विद्वानों के वेदविहित उपदेशों को मान कर दुराचारों को छोड़ कर धार्मिक होकर आनन्दित होवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(मनसा) मन ज्ञाने−असुन्। विज्ञानेन सह (होमैः) अ० ४।३८।५। हु दानादानयोः−मन्। दातव्यग्राह्यव्यवहारैः (हरसा) अन्धकारेण हारकेण (घृतेन) घृ भासे−क्त। प्रकाशेन (शर्वाय) अ० ४।२८।१। कष्टनाशकाय (अस्त्रे) म० १। ग्रहीत्रे (उत) अपि च (राज्ञे) शासकाय (भवाय) अ० ४।२८।१। सुखोत्पादकाय परमेश्वराय (नमस्येभ्यः) नमस्कारार्हेभ्यो विद्वद्भ्यः (नमः) विनतिम् (एभ्यः) (कृणोमि) करोमि (अन्यत्र) अन्येषु दुष्कर्मिषु (अस्मत्) धार्मिकेभ्यः (अघविषाः) अघं पापमेव विषं विषवन्मृत्युकरं यासु ताः पीडाः (नयन्तु) प्रापयन्तु ॥
०३ त्रायध्वं नो
विश्वास-प्रस्तुतिः ...{Loading}...
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः।
अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः।
अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥
०३ त्रायध्वं नो ...{Loading}...
Whitney
Translation
- Save ye us from them of evil poison, from the deadly weapon, O all ye
gods, ye all-possessing Maruts; Agni-and-Soma, Varuṇa of purified skill;
may we be in the favor of Vāta-and-Parjanya.
Notes
The third pāda in our text is made up of nominatives, coordinated
neither with the vocatives of b nor with the genitive of d. Ppp.
has, for b, c, agniṣomā marutaḥ pūtadakṣāḥ: viśve devā maruto
vāiśvadevās, which may all be vocatives. The Anukr. takes no notice of
the metrical irregularities of the verse.
Griffith
Save us, All-Gods and all-possessing Maruts, from murderous stroke and things that slay with poison. Pure is the might of Varuna, Agni, Soma. May Vata’s and Parjanya’s favour bless us.
पदपाठः
त्राय॑ध्वम्। नः॒। अ॒घऽवि॑षाभ्यः। व॒धात्। विश्वे॑। दे॒वाः॒। म॒रु॒तः॒। वि॒श्व॒ऽवे॒द॒सः॒। अ॒ग्नीषोमा॑। वरु॑णः। पू॒तऽद॑क्षाः। वा॒ता॒प॒र्ज॒न्ययोः॑। सु॒ऽम॒तौ। स्या॒म॒। ९३.३।
अधिमन्त्रम् (VC)
- विश्वे देवाः, मरुद्गणः, अग्नीसोमौ, वरुणः, वातपर्जन्यः
- शन्ताति
- त्रिष्टुप्
- स्वस्त्ययन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सत्सङ्ग के लाभ का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वे) हे सब (देवाः) दिव्यगुणवाले (विश्ववेदसः) संसार के जाननेवाले (मरुतः) दोषनाशक विद्वान् पुरुषो ! (नः) हमें (अघविषाभ्यः) पापरूप विषवाली पीड़ाओं के (वधात्) हनन से (त्रायध्वम्) बचाओ। (अग्नीषोमा) अग्नि और चन्द्रलोक और (वरुणः) सूर्यलोक (पूतदक्षाः) पवित्र बलवाले हैं, [उनको और] (वातापर्जन्ययोः) वायु और मेघ की (सुमतौ) श्रेष्ठ बुद्धि में (स्याम) हम रहें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य आप्त विद्वानों के उपदेश और अग्नि, चन्द्र, सूर्य आदि पदार्थों से यथावत् उपकार करके सुखी होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(त्रायध्वम्) पालयत (नः) अस्मान् धार्मिकान् (अघविषाभ्यः) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति षष्ठ्याः पञ्चमी। पापरूपविषयुक्तानां पीडानाम् (वधात्) हननात् (विश्वे) सर्वे (देवाः) दिव्यगुणयुक्ताः (मरुतः) अ० १।२०।१। हे दोषनाशका विद्वांसः (विश्ववेदसः) विश्वस्य जगतो वेत्तारः (अग्नीषोमा) अ० १।८।२। अग्निश्च चन्द्रश्च तौ (वरुणः) वरणीयः सूर्यः (पूतदक्षाः) दक्ष वृद्धौ गतौ च−अच्। दक्षो बलम्−निघ० २।९। पवित्रबलाः (वातापर्जन्ययोः) देवताद्वन्द्वे च। पा० ६।३।२६। इति पूर्वपदस्यानङ्। वायुमेघयोः (सुमतौ) श्रेष्ठायां बुद्धौ (स्याम) ॥