०९२ वाजी

०९२ वाजी ...{Loading}...

Whitney subject
  1. For success of a horse.
VH anukramaṇī

वाजी।
१-३ अथर्वा। इन्द्रः, वाजी। त्रिष्टुप्, १ जगती।

Whitney anukramaṇī

[Atharvan.—vājinam. trāiṣṭubham: 1. jagatī.]

Whitney

Comment

Found also in Pāipp. xix. Applied by Kāuś. (41. 21) in a rite for the success of a horse; and by Vāit. (36. 18) in the aśvamedha, as the sacrificial horse is tied.

Translations

Translated: Ludwig, p. 459; Griffith, i. 295; Bloomfield, 145, 507.

०१ वातरंहा भव

विश्वास-प्रस्तुतिः ...{Loading}...

वात॑रंहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा प॒त्सु ज॒वं द॑धातु ॥

०१ वातरंहा भव ...{Loading}...

Whitney
Translation
  1. Be thou, O steed (vājín), of wind-swiftness, being harnessed
    (yuj) go in Indra’s impulse, with mind-quickness; let the
    all-possessing Maruts harness thee; let Tvashṭar put quickness in thy
    feet.
Notes

The verse is also VS. ix. 8, where, for b, is read índrasye ’va
dákṣiṇaḥ śriyāt ’dhi
. Ppp. puts bhava after vājin in a, and
reads dāivyasya for viśvavedasas in c. The comm. gives an
alternative explanation of viśvavedas, as often of its near equivalent
jātavedas: viśvadhanaḥ sarvagocarajñāno vā. The Anukr., as often,
takes no note of the triṣṭubh pāda d.

Griffith

Be fleet as wind, Strong Steed, when thou art harnessed; go forth as swift as thought at lndra’s sending. Let the possessors of all wealth, the Maruts, yoke thee, and Tvashtar in thy feet lay swiftness.

पदपाठः

वात॑ऽरंहाः। भ॒व॒। वा॒जि॒न्। यु॒ज्यमा॑नः। इन्द्र॑स्य। या॒हि॒। प्र॒ऽस॒वे। मनः॑ऽजवाः। यु॒ञ्जन्तु॑। त्वा॒। म॒रुतः॑। वि॒श्वऽवे॑दसः। आ। ते॒। त्वष्टा॑। प॒त्ऽसु। ज॒वम्। द॒धा॒तु॒। ९२.१।

अधिमन्त्रम् (VC)
  • वाजी
  • अथर्वा
  • जगती
  • वाजी सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वाजिन्) हे अन्न वा बलवाले राजन् ! (युज्यमानः) सावधान होकर (वातरंहाः) वायु के समान वेगवाला (भव) हो, और (इन्द्रस्य) परम ऐश्वर्यवाले जगदीश्वर की (प्रसवे) आज्ञा में (मनोजवाः) मन के समान गतिवाला होकर (याहि) चल। (विश्ववेदसः) समस्त विद्याओं वा धनोंवाले (मरुतः) दोषों के नाश करनेवाले विद्वान् लोग (त्वा) तुझको (युञ्जन्तु) [राज कार्य में] युक्त करें, (त्वष्टा) सूक्ष्मदर्शी मनुष्य (ते) तेरे (पत्सु) पगों में (जवम्) वेग को (आ) अच्छे प्रकार (दधातु) धारण करे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा परमेश्वर की वेदविहित आज्ञा में चलकर और नीतिज्ञ विद्वानों से मेल करके राज्य की रक्षा करे और यान विमान द्वारा अभीष्ट देशों में जाकर यथायत् कार्य सिद्ध करे ॥१॥ मन्त्र १, २ कुछ भेद से यजुर्वेद में है−अ० ९ म० ८, ९ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(वातरंहाः) रमेश्च। उ० ४।२१४। इति रमु क्रीडायाम्−असुन् हुक् च। रंहो वेगः। वायुवद्वेगयुक्तो (भव) (वाजिन्) वाज−इनि। वाजोऽन्नम्−निघ० २।७। बलम्−२।९। अन्नवन्। बलवन् राजन् (युज्यमानः) समाहितः सन् (इन्द्रस्य) परमैश्वर्यवतो जगदीश्वरस्य (याहि) गच्छ (प्रसवे) षू प्रेरणे−अप्। अनुज्ञायाम् (मनोजवाः) जु रंहसि−असुन्। मनोवद्वेगवान्−(युञ्जन्तु) राजकार्ये संयोजयन्तु (त्वा) त्वाम् (मरुतः) अ० १।२०।१। दोषनाशकाः। विद्वांसः। ऋत्विजः−निघ० ३।१८। (विश्ववेदसः) विद−असुन् सर्वज्ञाः। सर्वधनाः (आ) समन्तात् (ते) तव (त्वष्टा) अ० २।५।६। सूक्ष्मदर्शी मनुष्यः (पत्सु) पादेषु (जवम्) वेगम् (दधातु) स्थापयतु ॥

०२ जवस्ते अर्वन्निहितो

विश्वास-प्रस्तुतिः ...{Loading}...

ज॒वस्ते॑ अर्व॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने वात॑ उ॒त योऽच॑र॒त्परी॑त्तः।
तेन॒ त्वं वा॑जि॒न्बल॑वा॒न्बले॑ना॒जिं ज॑य॒ सम॑ने पारयि॒ष्णुः ॥

०२ जवस्ते अर्वन्निहितो ...{Loading}...

Whitney
Translation
  1. The quickness, O courser, that is put in thee in secret, also that
    went about committed to the hawk, to the wind—with that strength do
    thou, O steed, being strong, win the race, rescuing in the conflict.
Notes

This verse also is found in VS. (ix. 9 a), with considerable variants:
at the beginning, javó yás te vājin; for b, śyené páritto ácarac
ca vā́te;
in c, nas for tvám; for d, vājajíc ca bháva
sámane ca pār-
. Ppp. resembles this in b: śyene carati yaś ca
vāte
. Half SPP’s authorities end with -iṣṇú; I have noted no such
reading among our mss. The Anukr. ignores the irregularity of this
verse and of vs. 3. ⌊The vs. is discussed by Bloomfield, JAOS. xvi. 17,
or Festgruss an Roth, p. 154. For d, see Pischel, Ved. Stud.,
ii. 314, and Baunack, KZ. xxxv. 516.⌋

Griffith

That speed, that lies concealed in thee, O Charger, speed granted to the hawk or wind that wandered, Therewith, Strong Steed, saving in shock of battle endowed with might by might win thou the contest.

पदपाठः

ज॒वः। ते॒। अ॒र्व॒न्। निऽहि॑तः। गुहा॑। यः। श्ये॒ने। वाते॑। उ॒त। यः। अच॑रत्। परी॑त्तः। तेन॑। त्वम्। वा॒जि॒न्। बल॑ऽवान्। बले॑न। आ॒जिम्। ज॒य॒। सम॑ने। पा॒रि॒यि॒ष्णुः। ९२.२।

अधिमन्त्रम् (VC)
  • वाजी
  • अथर्वा
  • त्रिष्टुप्
  • वाजी सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अर्वन्) हे विज्ञानयुक्त राजन् ! (यः) जो (जवः) वेग (ते) तेरे (गुहा=गुहायाम्) हृदय में (निहितः) धरा हुआ है, और (यः) जो (परीत्तः) सब प्रकार दिया हुआ [वेग] (श्येने) श्येन अर्थात् वाज पक्षी में (उत) और (वाते) पवन में (अचरत्) विचरा है। (वाजिन्) हे वेगयुक्त राजन् ! (त्वम्) तू (तेन) उस (बलेन) बल से (बलवान्) बलवान् और (समने) संग्राम में (पारयिष्णुः) पार लगानेवाला होकर (आजिम्) युद्ध को (जय) जीत ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् राजा आत्मिक बल बढ़ाकर शत्रुओं को शीघ्र जीते ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(जवः) वेगः (ते) तव (अर्वन्) अ० ४।९।२। ऋ गतिप्रापणयोः−वनिप्। हे शीघ्रगामिन्। विज्ञानिन् (निहितः) धाञ्−क्त। नितरां धृतः (गुहा) अ० १।८।४। गुहायाम्। हृदये (यः) जवः (श्येने) अ० ३।३। पक्षिविशेषे वाजे (वाते) वायौ (उत) अपि च (अचरत्) अवर्तत (परीत्तः) परि पूर्वाद् ददातेः−क्त। अच उपसर्गात्तः। पा० ७।४।४७। इति आकारस्य तकारः। झरो झरि सवर्णे। पा० ८।४।६५। इति तलोपः। दस्ति। पा० ६।३।१२४। इति इगन्तोपसर्गस्य दीर्घः। सर्वतो दत्तः (तेन) जवेन (त्वम्) (वाजिन्) हे वेगवन् (बलवान्) अतिबलयुक्तः (बलेन) पौरुषेण (आजिम्) अ० २।१४।६। युद्धम् (जय) अभिभावय। उत्कर्षेण प्राप्नुहि (समने) अ० ६।६।२। संग्रामे (पारयिष्णुः) अ० ५।२८।१४। पारप्रापकः ॥

०३ तनूष्टे वाजिन्तन्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्।
अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वी᳡व॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥

०३ तनूष्टे वाजिन्तन्वम् ...{Loading}...

Whitney
Translation
  1. Let thy body, O steed, conducting a body, run pleasance (vāmá) for
    us, protection for thyself; uninjured, great, a god for maintaining, may
    he set up his own light in the sky, as it were.
Notes

This is translated literally according to the AV. text, although
comparison with the corresponding RV. verse (x. 56. 2) shows that its
readings are in part pure corruptions. So, in b, RV. makes ⌊the
meter good and⌋ the sense easy by giving dhā́tu for dhā́vatu; in c
it has devā́n for devā́s (the comm. gives instead divas); and, in
d, mimīyās (ā́ mimīyāt = āgacchatu, comm.). Ppp. has, for
a, aste vājiṅ tanvaṁ vahantu; in c, avihvṛtas; in d,
svarānasīvām. The verse is probably originally addressed to Agni, and
added here only because of the occurrence of vājin at its beginning.
The comm. understands tanvàm in a of a rider: ārūḍhasya sādinaḥ
śarīram
.

The ninth anuvāka, of 10 hymns and 32 verses, ends here; the old
Anukr. is thus quoted: dvyadhikāv apacit.

Griffith

Bearing thy body, Charger, may thy body run blessing us and winning thee protection. May he, unswerving, to uphold the mighty, stablish his lustre as a God in heaven.

पदपाठः

त॒नूः॒। ते॒। वा॒जि॒न्। त॒न्व᳡म्। नय॑न्ती। वा॒मम्। अ॒स्मभ्य॑म्। धाव॑तु। शर्म॑। तुभ्य॑म्। अह्रु॑तः। म॒हः। ध॒रुणा॑य। दे॒वः। दि॒विऽइ॑व। ज्योतिः॑। स्वम्। आ। मि॒मी॒या॒त्। ९२.३।

अधिमन्त्रम् (VC)
  • वाजी
  • अथर्वा
  • त्रिष्टुप्
  • वाजी सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वाजिन्) हे बलवान् राजन् ! (ते) तेरा (तनूः) शरीर (तन्वम्) हमारे शरीर को (नयन्ती) ले चलता हुआ (अस्मभ्यम्) हमारे लिये और (तुभ्यम्) तेरे लिये (वामम्) सेवनीय धन और (शर्म) सुख (धावतु) शीघ्र पहुँचावे। (अह्रुतः) कुटिलता रहित (देवः) विजय चाहनेवाले आप (धरुणाय) हमारे धारण के लिये (महः) बड़ी (त्वम्) अपनी (ज्योतिः) ज्योति (आ) भले प्रकार (मिमीयात्) निर्माण करें (दिवि इव) जैसे सूर्यमण्डल में [ज्योति] ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा को योग्य है कि छल-कपट छोड़ कर अनेक प्रकार के वैज्ञानिक शिल्प आदि व्यवहारों से अपने लिये और प्रजा के लिये धन और सुख बढ़ा कर अद्वितीय कीर्तिमान् हो ॥३॥ इति नवमोऽनुवाकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(तनूः) शरीरयष्टिः (ते) तव (वाजिन्) हे बलवन् राजन् (तन्वम्) अस्माकं शरीरम् (नयन्ती) प्रेरयन्ती (वामम्) अ० ४।२२।४। वननीयं धनम् (अस्मभ्यम्) प्रजागणेभ्यः (धावतु) धाव जवे, अन्तर्गतण्यर्थः। शीघ्रं प्रापयतु (शर्म) सुखम् (तुभ्यम्) राज्ञे (अह्रुतम्) ह्रु ह्वरेश्छन्दसि पा० ७।२।३१। इति ह्वृ कौटिल्ये−क्त ह्रु आदेशः। अकुटिलः। छलरहितः (महः) अह−असुन्। महत् (धरुणाय) अ० ३।१२।३। अस्माकं धारणाय (देवः) विजिगीषुर्भवान् राजा (दिवि) सूर्ये वर्तमानम् (इव) यथा (ज्योतिः) तेजः (स्वम्) स्वकीयम् (मिमीयात्) माङ् माने शब्दे च, विधिलिङि छान्दसं परस्मैपदम्। मिमीत। निर्माणयेत् ॥