०९० इषुनिष्कासनम् ...{Loading}...
Whitney subject
- For safety from Rudra’s arrow.
VH anukramaṇī
इषुनिष्कासनम्।
१-३ अथर्वा। रुद्रः। अनुष्टुप्, ३ आर्षी भुरिगुष्णिक्।
Whitney anukramaṇī
[Atharvan.—rāudram. 1, 2. anuṣṭubh; 3. ārṣi bhurig uṣṇih.]
Whitney
Comment
Found also in Pāipp. xix. (in the verse-order 2, 1, 3). Used by Kāuś. (31. 7) in a healing rite against sharp pain (śūla); also reckoned (note to 50. 13) to the rāudra gaṇa.
Translations
Translated: Grill, 14, 168; Griffith, i. 294; Bloomfield, 11, 506.
०१ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च।
इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च।
इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥
०१ यां ते ...{Loading}...
Whitney
Translation
- The arrow that Rudra hurled at thee, at thy limbs and heart, that do
we now thus eject asunder from thee.
Notes
Ppp. has, for c, imāṁ tvām adya te vayam. The comm. understands
the infliction to be the śūlaroga (colic?). ⌊In c, idám, ’thus’
or ‘herewith’ i.e. ‘with this spell’?⌋
Griffith
The shaft that Rudra hath shot forth against thy members and thy heart, Here do we draw from thee to-day, and turn it hence to every side.
पदपाठः
याम्। ते॒। रु॒द्रः। इषु॑म्। आस्य॑त्। अङ्गे॑भ्यः। हृद॑यायः। च॒। इ॒दम्। ताम्। अ॒द्य। त्वत्। व॒यम्। विषू॑चीम्। वि। वृ॒हा॒म॒सि॒। ९०.१।
अधिमन्त्रम् (VC)
- रुद्रः
- अथर्वा
- अनुष्टुप्
- इषुनिष्कासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
कर्म के फल का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (रुद्रः) पापियों के रुलानेवाले परमेश्वर ने (ते) तेरे (अङ्गेभ्यः) अङ्गों [शरीर] को पीड़ा देने (च) और (हृदयाय) हृदय [आत्मा] दुखाने के लिये (याम्) जिस (इषुम्) बरछी [पीड़ा] को (आस्यत्) छोड़ा है। (इदम्) सो (अद्य) अब (विषूचीम्) नाना गतिवाली (ताम्) उस [बरछी] को (वयम्) हम लोग (त्वत्) तुझ से (वि वृहामसि=०−मः) उखाड़ते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर अपनी न्यायव्यवस्था से पापियों को शारीरिक और आत्मिक दुःख देता और सुकर्म करने पर उन्हें उस क्लेश से छुड़ाकर आनन्दित करता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(याम्) (ते) तव (रुद्रः) अ० १।१९।३। पापिनां रोदयिता (इषुम्) अ० १।१३।४। शक्तिनामायुधम्। पीडाम् (आस्यत्) असु क्षेपणे−लङ्। अक्षिपत् (अङ्गेभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इत्यप्रयुज्यमानस्य धातोः कर्मणि चतुर्थी। अङ्गानि पीडयितुम्। (हृदयाय) हृदयं दुःखयितुम् (च) (इदम्) तत्प्रतीकारार्थम् (ताम्) इषुम् (अद्य) इदानीम् (त्वत्) त्वत्तः (वयम्) सुकर्मिणः (विषूचीम्) अ० १।१९।१। विषु+अञ्चु गतिपूजनयोः−क्विन्। ङीप्। नानागतिम् (वि वृहामसि) वृहू उद्यमने। विवृहामः। उत्क्षिपामः ॥
०२ यास्ते शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः।
तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः।
तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥
०२ यास्ते शतम् ...{Loading}...
Whitney
Translation
- The hundred tubes that are thine, distributed along thy limbs, of all
these of thine do we call out the poisons.
Notes
Ppp. reads hirās for śatam in a, and sākam for vayam in
c. The comm. takes nirviṣāṇi as a single word in d (=
viṣarahitāni). ⌊Cf. i. 17. 3.⌋
Griffith
From all the hundred vessels spread throughout the members of thy frame. From all those vessels and canals we call the poisonous matter forth.
पदपाठः
याः। ते॒। श॒तम्। ध॒मन॑यः। अङ्गा॑नि। अनु॑। विऽस्थि॑ताः। तासा॑म्। ते॒। सर्वा॑साम्। व॒यम्। निः। वि॒षाणि॑। ह्व॒या॒म॒सि॒। ९०.२।
अधिमन्त्रम् (VC)
- रुद्रः
- अथर्वा
- अनुष्टुप्
- इषुनिष्कासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
कर्म के फल का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याः) जो (शतम्) सौ [असंख्य] (धमनयः) नाड़ियाँ (ते) तेरे (अङ्गानि अनु) अङ्गों में (विष्ठिताः) फैली हुई हैं। (ते) तेरी (तासाम्) उन (सर्वासाम्) सब [नाड़ियों] के (विषाणि) विषों को (नि=निष्कृष्य) निकाल कर (वयम्) हम (ह्वयामसि=०−मः) पुकारते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे वैद्य शरीर के भीतरी रोगों को समझ कर दूर करता है, वैसे ही विद्वान् आत्मदोषों को मिटावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(याः) (ते) तव (शतम्) बह्व्यः (धमनयः) नाड्यः, अङ्गानि शरीरावयवान् (अनु) अनुसृत्य (विष्ठिताः) विविधं स्थिताः (तासाम्) (ते) तव (सर्वासाम्) धमनीनाम् (वयम्) (निः) निष्कृष्य (विषाणि) दुःखानि (ह्वयामसि) आह्वयामः ॥
०३ नमस्ते रुद्रास्यते
विश्वास-प्रस्तुतिः ...{Loading}...
नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै।
नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥
मूलम् ...{Loading}...
मूलम् (VS)
नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै।
नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥
०३ नमस्ते रुद्रास्यते ...{Loading}...
Whitney
Translation
- Homage to thee, O Rudra, when hurling; homage to [thine arrow] when
aimed (prátihita); homage to it when let fly; homage to it when having
hit.
Notes
Ppp. has, in b, pratihitābhyas; in c, d, visṛjyamanābhyo
namas trayatābhyaḥ (but in i., where the verse is also found,
nipatitābhyaḥ). The verse is uṣṇih only by number of syllables.
Griffith
Worship to thee, the archer, and O Rudra, to thy levelled shaft! Yea, worship to thine arrow when it left the bow, and when it fell!
पदपाठः
नमः॑। ते॒। रु॒द्र॒। अस्य॑ते। नमः॑। प्रति॑ऽहितायै। नमः॑। वि॒ऽसृ॒ज्यमा॑नायै। नमः॑। निऽप॑तितायै। ९०.३।
अधिमन्त्रम् (VC)
- रुद्रः
- अथर्वा
- आर्षी भुरिगुष्णिक्
- इषुनिष्कासन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
कर्म के फल का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रुद्र) हे पापियों के रुलानेवाले परमेश्वर ! (अस्यते) [बरछी वा बाण] छोड़नेवाले (ते) तुझको (नमः) नमस्कार है, (प्रतिहितायै) तानी हुई [बरछी] को (नमः) नमस्कार है। (विसृज्यमानायै) छुटती हुई को (नमः) नमस्कार है, और (निपतितायै) लक्ष्य पर पड़ी हुई [बरछी] को (नमः) नमस्कार है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की विविध दण्डव्यवस्था को विचार कर उसकी उपासना करके पापों से बचें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(नमः) सत्कारः (ते) तुभ्यम् (रुद्र) हे पापिनां रोदयितः परमेश्वर (अस्यते) इषुं क्षिपते (प्रतिहितायै) हननाय संहितायै त्वदीयेषवे (विसृज्यमानायै) प्रेर्यमाणायै (निपतितायै) लक्ष्ये अधः पतितायै ॥