०८९ प्रीतिसंजननम्

०८९ प्रीतिसंजननम् ...{Loading}...

Whitney subject
  1. To win affection.
VH anukramaṇī

प्रीतिसंजननम्।
१-३ अथर्वा। (रुद्रः,) १ सोमः, २ वातः, ३ मित्रावरुणौ। अनुष्टुप्।

Whitney anukramaṇī

[Atharvan.—mantroktadāivatam.* ānuṣṭubham.]

Whitney

Comment

This hymn also, like the preceding, is wanting in Pāipp. Kāuś. (36. 10-11) applies it in a women’s rite, for winning affection, addressing the head and ear, or wearing the hair, of the person to be affected. *⌊The Anukr. text is confused here; but the Berlin ms. seems to add manyuvināśanam.⌋

Translations

Translated: Weber, Ind. Stud. v. 242; Griffith, i. 293.

Griffith

A man’s love charm

०१ इदं यत्प्रेण्यः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं यत्प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म्।
ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि ॥

०१ इदं यत्प्रेण्यः ...{Loading}...

Whitney
Translation
  1. This head that is love’s (? preṇí), virility given by Soma—by what
    is engendered out of that, do we pain (śocaya) thy heart.
Notes

Preṇí is as obscure to the comm. as to us; he paraphrases it by
premaprāpaka ’that obtains (or causes to obtain) affection.’ He takes
vṛṣṇya as adj., treats pari prajātena in c as one word, and
supplies to it snehaviśeṣeṣa. ⌊Whitney’s O. combines tátas pári.⌋

Griffith

This strength that Soma hath bestowed, the head of her who gladdeneth,– With that which thence hath been produced we make thy spirit sorrowful.

पदपाठः

इ॒दम्। यत्। प्रे॒ण्यः। शिरः॑। द॒त्तम्। सोम॑न। वृष्ण्य॑म्। ततः॑। परि॑। प्रऽजा॑तेन। हार्दि॑म्। ते॒। शो॒च॒या॒म॒सि॒। ८९.१।

अधिमन्त्रम् (VC)
  • सोमः
  • अथर्वा
  • अनुष्टुप्
  • प्रीतिसंजनन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रु को जीतने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रेण्यः=प्रेण्याः) तृप्त करनेवाली ओषधि का (यत्) जो (इदम्) यह (शिरः) मस्तकबल और (सोमेन) सब के उत्पन्न करनेवाले परमेश्वर करके (दत्तम्) दिया हुआ (वृष्ण्यम्) जो वीरत्व है। (ततः) उस से (परि) सब प्रकार (प्रजातेन) उत्पन्न हुए [साहस] से (ते) तेरी (हार्दिम्) हार्दिक शक्ति को (शोचयामसि) हम शोक में डालते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सोमलता आदि उत्तम ओषधियों के सेवन से और परमेश्वर के दिये बल से शत्रुओं को पीड़ित करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(इदम्) शरीरस्थम् (यत्) (प्रेण्यः) वीज्याज्वरिभ्यो निः। उ० ४।४८। इति प्रीङ् प्रीतौ, वा प्रीञ् तर्पणे कान्तौ च−नि, वा ङीप् छान्दसो ह्रस्वः। प्रेण्याः। तर्पयित्र्याः सोमलताद्योषध्याः (शिरः) शिरोबलम् (दत्तम्) (सोमेन) सर्वोत्पादकेन परमेश्वरेण (वृष्ण्यम्) अ० ४।४।४। वीरत्वेन (ततः) तस्माद् बलात् (परि) सर्वतः (प्रजातेन) उत्पन्नेन साहसेन (हार्दिम्) बाह्वादिभ्यश्च। पा–० ४।१।९६। इति हृद्−इञ्। हार्दिकां शक्तिम् (ते) तव हे शत्रो (शोचयामसि) शोचयामः सन्तापयामः ॥

०२ शोचयामसि ते

विश्वास-प्रस्तुतिः ...{Loading}...

शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑।
वातं॑ धू॒म इ॑व स॒ध्र्य१॒॑ङ्मामे॒वान्वे॑तु ये॒ मनः॑ ॥

०२ शोचयामसि ते ...{Loading}...

Whitney
Translation
  1. We pain thy heart; we pain thy mind; as smoke the wind, close upon it
    (sadhryàñc), so let thy mind go after me.
Notes

The sign in our text denoting kampa in sadhryàñ should have been,
for consistency’s sake, 1 (as in SPP’s text) and not 3; the mss., as
usual, vary between 1 and 3 and nothing. The comm. reads sadhrim.

Griffith

We make thy spirit sorrowful, we fill thy mind with pain and grief. As smoke accompanies the wind, so let thy fancy follow me.

पदपाठः

शो॒चया॑मसि। ते॒। हार्दि॑म्। शो॒चया॑मसि। ते॒। मनः॑। वात॑म्। धू॒मःऽइ॑व। स॒ध्र्य᳡ङ्। माम्। ए॒व। अनु॑। ए॒तु॒। ते॒। मनः॑। ८९.२।

अधिमन्त्रम् (VC)
  • वातः
  • अथर्वा
  • अनुष्टुप्
  • प्रीतिसंजनन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रु को जीतने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे शत्रु !] (ते) तेरी (हार्दिम्) हार्दिक शक्ति को (शोचयामसि) हम शोक में डालते हैं, (ते) तेरे (मनः) मन अर्थात् मनन सामर्थ्य को (शोचयामसि) हम शोक में डालते हैं। (ते) तेरा (मनः) मन (माम् एव अनु) मेरे ही पीछे-पीछे (एतु) चले, (इव) जैसे (सध्र्यङ्) [वायु से] मिला हुआ (धूमः) धुआँ (वातम्) वायु के [साथ-साथ चलता है] ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - बलवान् मनुष्य शत्रु को उसके शरीर और आत्मा से व्याकुल करके सदा अपने वश में रक्खे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(मनः) सङ्कल्पविकल्पात्मकं मननसामर्थ्यम् (वातम्) वायुम् (धूमः) (इव) यथा (सध्र्यङ्) अ० ३।३०।५। सह अञ्चतीति, सहस्य सध्रि। वातेन सह गन्ता (माम्) पुरुषार्थिनम् (एव) अवश्यम् (अनु) अनुसृत्य (एतु) गच्छतु। अन्यत् पूर्ववत् ॥

०३ मह्यं त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती।
मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ॥

०३ मह्यं त्वा ...{Loading}...

Whitney
Translation
  1. Unto me let Mitra-and-Varuṇa, unto me divine Sarasvatī, unto me let
    the middle of the earth, let both [its] ends fling (sam-as) thee.
Notes

The comm. renders samasyatām by saṁyojayatām.

Griffith

May Varuna and Mitra, may Sarasvati the Goddess, May the centre of the earth, and both her limits bring thee close to me.

पदपाठः

मह्य॑म्। त्वा॒। मि॒त्रावरु॑णौ। मह्य॑म्। दे॒वी। सर॑स्वती। मह्य॑म्। त्वा॒। मध्य॑म्। भूम्याः॑। उ॒भौ। अन्तौ॑। सम्। अ॒स्य॒ता॒म्। ८९.३।

अधिमन्त्रम् (VC)
  • मित्रावरुणौ
  • अथर्वा
  • अनुष्टुप्
  • प्रीतिसंजनन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रु को जीतने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे शत्रु !] (मित्रावरुणौ) मेरे प्राण और अपान वायु (त्वा) तुझको, और (देवी) दिव्यगुणवाली (सरस्वती) विज्ञानयुक्त विद्या (त्वा) तुझको (मह्यम्) मुझसे, और (भूम्याः) भूमि का (मध्यम्) मध्यस्थान और (उभौ) दोनों (अन्तौ) अन्त (त्वा) तुझको (मह्यम्) मुझसे (सम् अस्यताम्) संयुक्त करें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अपने शारीरिक और आत्मिक बल और सांसारिक पदार्थों के अनुकूल वर्ताव से शत्रुओं को अपने वश में रक्खे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(मह्यम्) मदर्थम् (त्वा) त्वां शत्रुम् (मित्रावरुणौ) प्राणापानौ, ममशारीरिकबलमित्यर्थः (मह्यम्) (देवी) दिव्यगुणा (सरस्वती) विज्ञानवती विद्या (मह्यम्) (त्वा) (भव्यम्) भव्यस्थितं प्राणिजातमित्यर्थः (भूम्याः) पृथिव्याः (उभौ) द्वौ (अन्तौ) ऊर्ध्वाधःप्रदेशौ (सम् अस्यताम्) असु क्षेपणे। संयोजयताम् ॥