०८८ ध्रुवो राजा ...{Loading}...
Whitney subject
- To establish a sovereign.
VH anukramaṇī
ध्रुवो राजा।
१-३ अथर्वा। ध्रुवः। अनुष्टुप्, ३ त्रिष्टुप्।
Whitney anukramaṇī
[Atharvan.—dhrāuvyam. ānuṣṭubham: 3. triṣṭubh.]
Whitney
Comment
The hymn does not occur in Pāipp., but its first two verses are RV. x. 173. 4, 5 (continuation of those corresponding to our 87). For its use by Kāuś. with the preceding hymn, see under the latter.
Translations
Translated: by the RV. translators and by Zimmer (p. 163), in part; and Ludwig, p. 255; Griffith, i. 293.
Griffith
A benediction addressed to a newly elected King
०१ ध्रुवा द्यौर्ध्रुवा
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्।
ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्।
ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
०१ ध्रुवा द्यौर्ध्रुवा ...{Loading}...
Whitney
Translation
- Fixed [is] the sky, fixed the earth, fixed all this world of living
beings (jágat), fixed these mountains; fixed [is] this king of the
people (viśā́m).
Notes
RV. varies from this only in the order of pādas, which is a, c, b,
d. TB. (ii. 4. 2⁸) and ĀpśS. (xiv. 27. 7) follow our order, but have
dhruvā́ ha for dhruvā́sas in c; MB. (i. 3. 7) has our a, b, c.
Griffith
Firm is the sky, firm is the earth, and firm is all this living world; Firm are these mountains on their base, and stedfast is this King of men.
पदपाठः
ध्रु॒वा। द्यौः। ध्रु॒वा। पृ॒थि॒वी। ध्रु॒वम्। विश्व॑म्। इ॒दम्। जग॑त्। ध्रु॒वासः॒। पर्व॑ताः। इ॒मे। ध्रु॒वः। राजा॑। वि॒शाम्। अ॒यम्। ८८.१।
अधिमन्त्रम् (VC)
- ध्रुवः
- अथर्वा
- अनुष्टुप्
- ध्रुवोराजा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्यौः) सूर्यलोक (ध्रुवा) दृढ़ है, (पृथिवी) पृथिवी (ध्रुवा) दृढ़ है, (इदम्) यह (विश्वम्) सब (जगत्) जगत् (ध्रुवम्) दृढ़ है। (इमे) यह सब (पर्वताः) पहाड़ (ध्रुवासः) दृढ़ हैं, (विशाम्) प्रजाओं का (अयम्) यह (राजा) राजा (ध्रुवः) दृढ़स्वभाव है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार सूर्य आदि पदार्थ अपने-अपने कर्त्तव्य में दृढ़ हैं, ऐसे ही निश्चलस्वभाव धर्मात्मा पुरुष को प्रजा लोग अपना राजा चुनें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ध्रुवा) स्थिरा (द्यौः) अहर्नाम−निघ० १।२। द्यावो द्योतनात्−निरु० २।२०। प्रकाशमानः सूर्यलोकः (ध्रुवा) (पृथिवी) (ध्रुवम्) दृढम् (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) लोकः (ध्रुवासः) ध्रुवाः स्थिराः (पर्वताः) शैलाः (इमे) पुरोवर्तमानाः (ध्रुवः) निश्चलः। धार्मिकः (राजा) शासकः (विशाम्) प्रजानाम् (अयम्) पुरोवर्त्ती शूरः ॥
०२ ध्रुवं ते
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑।
ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑।
ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
०२ ध्रुवं ते ...{Loading}...
Whitney
Translation
- Fixed for thee let king Varuṇa, fixed let divine Brihaspati, fixed
for thee let both Indra and Agni maintain royalty fixed.
Notes
The RV. verse differs in no respect from this.
Griffith
Stedfast may Varuna the King, stedfast the God Brihaspati, Stedfast may Indra stedfast, too, may Agni keep thy stedfast reign.
पदपाठः
ध्रु॒वम्। ते॒। राजा॑। वरु॑णः। ध्रु॒वम्। दे॒वः। बृह॒स्पतिः॑। ध्रु॒वम्। ते॒। इन्द्रः॑। च॒। अ॒ग्निः। च॒। रा॒ष्ट्रम्। धा॒र॒य॒ता॒म्। ध्रु॒वम्। ८८.२।
अधिमन्त्रम् (VC)
- ध्रुवः
- अथर्वा
- अनुष्टुप्
- ध्रुवोराजा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (राजा) सब का राजा (वरुणः) वरुण, सेवनीय परमेश्वर (ते) तेरे लिये (ते) तेरे (राष्ट्रम्) राज्य को (ध्रुवम्) स्थिर, (देवः) प्रकाशमान (बृहस्पतिः) बड़े-बड़े लोकों का पालन करनेवाला परमात्मा (ध्रुवम्) स्थिर, (च) और (इन्द्रः) सम्पूर्ण ऐश्वर्यवाला जगदीश्वर (ध्रुवम्) स्थिर, (च) और (अग्निः) सर्वव्यापक ईश्वर (ध्रुवम्) स्थिर (धारयताम्) रक्खे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बली प्रतापी राजा परमात्मा की शासन शक्ति विचार कर प्रजापालन में सदा कटिबद्ध रहे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ध्रुवम्) स्थिरम्। दृढम् (ते) तुभ्यम् (राजा) सर्वेश्वरः (वरुणः) सेवनीयः परमेश्वरः (देवः) प्रकाशमानः (बृहस्पतिः) बृहतां लोकानां पालकः (ते) तव (इन्द्रः) परमैश्वर्यवान् परमेश्वरः (च) (अग्निः) सर्वव्यापक ईश्वरः (च) (राष्ट्रम्) राज्यम् (धारयताम्) धारयतु। रक्षतु ॥
०३ ध्रुवोऽच्युतः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तोऽध॑रान्पादयस्व।
सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तोऽध॑रान्पादयस्व।
सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ॥
०३ ध्रुवोऽच्युतः प्र ...{Loading}...
Whitney
Translation
- Fixed, unmoved, do thou slaughter the foes; make them that play the
foe fall below [thee]; [be] all the quarters (díś) like-minded,
concordant (sadhryàñc); let the gathering (sámiti) here suit (kḷp)
thee [who art] fixed.
Notes
With d compare v. 19. 15 c. The comm. reads pātayasva at end
of b. The last pāda is jagatī. The comm. renders kalpatām by
samarthā bhavatu.
Griffith
Firm, never to be shaken, crush thy foemen, under thy feet lay those who strive against thee. One-minded, true to thee be all the regions: faithful to thee, the firm, be this assembly!
पदपाठः
ध्रु॒वः। अच्यु॑तः। प्र। मृ॒णी॒हि॒। शत्रू॑न्। श॒त्रु॒ऽय॒तः। अध॑रान्। पा॒द॒य॒स्व॒। सर्वाः॑। दिशः॑। सम्ऽम॑नसः। स॒ध्रीचीः॑। ध्रु॒वाय॑। ते॒। सम्ऽइ॑तिः ः। क॒ल्प॒ता॒म्। इ॒ह। ८८.३।
अधिमन्त्रम् (VC)
- ध्रुवः
- अथर्वा
- त्रिष्टुप्
- ध्रुवोराजा सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजतिलक यज्ञ के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (ध्रुवः) दृढ़ और (अच्युतः) अचल होकर तू (शत्रून्) शत्रुओं को (प्र मृणीहि) नाश कर दे और (शत्रूयतः) शत्रुसमान आचरण करनेवाले (अधरान्) नीचों को (पादयस्व) अपने पैर से दाब दे। (इह) यहाँ पर (ध्रुवायते) तुझ निश्चलस्वभाव के लिये (सध्रीचीः) साथ-साथ रहनेवाली (सर्वाः) सब (दिशः) दिशायें (संमनसः) एकमनवाली हों, और (समितिः) यह सभा (कल्पताम्) समर्थ होवे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूरवीर प्रतापी राजा सब विरोधी दुष्कर्मियों को नाश करके सब देशों की प्रजाओं को वश में रख कर अपनी राजसभा को प्रबल बनावे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(ध्रुवः) दृढः (अच्युतः) अचलः (प्र मृणीहि) मृञ् हिंसायाम्। सर्वथा नाशय (शत्रून्) शातयितॄन्। अरीन् (शत्रूयतः) अ० ३।१।३। शत्रु-क्यच् शत्रुवदाचरतः (अधरान्) नीचजनान् (पादयस्व) प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च। गणसूत्रं सिद्धान्तकौमुद्यां चुरादिप्रकरणे। इति पाद−धात्वर्थे णिच्। स्वपादाभ्यां निक्षिप (सर्वाः) प्राच्यादयः (दिशः) दिशाः। तत्रस्थाः प्राणिन इत्यर्थः (समनसः) समानमनस्काः (सध्रीचीः) अ० ३।३०।५। सह+अञ्चु गतौ−क्विन्, सहस्य सध्रि, ङीप् पूर्वसवर्णदीर्घश्च। सध्रीच्यः। सहाञ्चनशीलाः। सहवर्तमानाः (ध्रुवाय) दृढस्वभावाय (ते) तुभ्यम् (समितिः) इयं राजसभा (कल्पताम्) समर्था भवतु (इह) अस्मिन् राज्ये ॥