०८२ जायाकामना ...{Loading}...
Whitney subject
- To obtain a wife.
VH anukramaṇī
जायाकामना।
१-३ भगः। इन्द्रः। अनुष्टुप्।
Whitney anukramaṇī
[Bhaga (jāyākāmaḥ).—āindram. ānuṣṭubham.]
Whitney
Comment
⌊Part (vs. 4) prose.⌋ Found also in Pāipp. xix. Used by Kāuś. (59. 11), in a kāmya rite, by one desiring a wife; and again, in the nuptial ceremonies (78. 10), with vi. 78 etc.
Translations
Translated: Weber, Ind. Stud. v. 239; Ludwig, p. 470; Grill, 57, 167; Griffith, i. 289; Bloomfield, 95, 502.
Griffith
A charm to win a bride
०१ आगच्छत आगतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः।
इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः।
इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥
०१ आगच्छत आगतस्य ...{Loading}...
Whitney
Translation
- I take the name of the arriving, the arrived, the coming one; Indra
the Vritra-slayer I win (van), him of the Vasus, of a hundred-fold
power.
Notes
The construction of van with a genitive is apparently elsewhere
unknown, and is of doubtful sense. Ppp. has instead rājño ‘of the
king,’ which makes the correctness of vanve very doubtful. Ppp. also
combines āgachatā ”gatasya in a. The comm. reads at the end
śatakrato, vocative; he apparently takes āyatás in b as
ā́yatas, from yam (niyato ’ham) ⌊or, alternatively, with
indrasya⌋.
Griffith
I call the name of him who comes, hath come, and still draws- nigh to us. Foe-slaying Indra’s name I love, the Vasus’ friend with hundred powers.
पदपाठः
आ॒ऽगच्छ॑तः। आऽग॑तस्य। नाम॑। गृ॒ह्णा॒मि॒। आ॒ऽय॒तः। इन्द्र॑स्य। वृ॒त्र॒ऽघ्नः। व॒न्वे॒। वा॒स॒वस्य॑। श॒तऽक्र॑तोः। ८२.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- भग
- अनुष्टुप्
- जायाकामना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विवाह संस्कार का उपदेशः।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आयतः) अति यत्नशाली वा नियमवान् मैं (आगच्छतः) आते हुए और (आगतस्य) आये हुए पुरुष का (नाम) नाम [कीर्ति] (गृह्णामि) स्वीकार करता हूँ। (वृत्रघ्नः) अन्धकारनाशक, (वासवस्य) बहुत धनवाले और (शतक्रतोः) सैकड़ों कर्मोंवाले (इन्द्रस्य) संपूर्ण ऐश्वर्य्यवाले परमात्मा की (वन्वे) में प्रार्थना करता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर से प्रार्थना करके प्रयत्न करें, जिससे उनके आचरण वर्तमान और पूर्वज महात्माओं के समान धार्मिक होवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(आगच्छतः) इदानीं वर्तमानस्य (आगतस्य) भूतकाले प्राप्तस्य पुरुषस्य (नाम) कीर्तनम् (गृह्णामि) स्वीकरोमि (आयतः) (आङ्+यती) प्रयत्ने−अच्, यद्वा। आङ्+यम नियमने−क्त। अतिप्रयत्नशाली। प्रशस्तनियमवान् (इन्द्रस्य) परमैश्वर्यवतः परमेश्वरस्य (वृत्रघ्नः) अन्धकारनाशस्य (वन्वे) वनु याचने। अहं याचे (वासवस्य) वसु−अण्। वसु धनम्−निघ० २।१०। वसूनि धनानि सन्ति यस्य तस्य (शतक्रतोः) क्रतुः कर्म−निघ० २।१। बहुकर्मयुक्तस्य ॥
०२ येन सूर्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
येन॑ सू॒र्यां सा॑वि॒त्रीम॒श्विनो॒हतुः॑ प॒था।
तेन॒ माम॑ब्रवी॒द्भगो॑ जा॒यामा व॑हता॒दिति॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
येन॑ सू॒र्यां सा॑वि॒त्रीम॒श्विनो॒हतुः॑ प॒था।
तेन॒ माम॑ब्रवी॒द्भगो॑ जा॒यामा व॑हता॒दिति॑ ॥
०२ येन सूर्याम् ...{Loading}...
Whitney
Translation
- By what road the Aśvins carried Sūryā, daughter of Savitar, by that,
Bhaga said to me, do thou bring a wife.
Notes
In b, aśvíno ”hátus is perhaps better to be taken apart to
aśvínā: ā-ūhátus, but the pada-text has no ā. ⌊Cf. Bergaigne,
Rel. Véd., ii. 486-7.⌋
Griffith
Thus Bhaga spake to me: Let him bring thee a consort by the path. Whereon the Asvins brought the bride Surya the child of Savitar.
पदपाठः
येन॑। सू॒र्याम्। सा॒वि॒त्रीम्। अ॒श्विना॑। ऊ॒हतुः॑। प॒था। तेन॑। माम्। अ॒ब्र॒वी॒त्। भगः॑। जा॒याम्। आ। व॒ह॒ता॒त्। इति॑। ८२.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- भग
- अनुष्टुप्
- जायाकामना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विवाह संस्कार का उपदेशः।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येन पथा) जिस मार्ग से (अश्विना) दिन और रात्री ने (सावित्रीम्) सूर्यसम्बन्धी (सूर्याम्) ज्योति को (ऊहतुः) प्राप्त किया है। (तेन) उसी [मार्ग से] (जायाम्) वीरों को उत्पन्न करनेवाली भार्या को (आ) मर्यादापूर्वक (वहतात्) तू प्राप्त कर, (इति) यह बात (भगः) बड़े ऐश्वर्यवाले भगवान् ने (माम्) मुझसे (अब्रवीत्) कही है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने आज्ञा दी है कि जिस प्रकार दिन और रात सूर्य की गति के आश्रित होकर उपकार करते हैं, इसी प्रकार स्त्री-पुरुष धर्म के लिये ही विवाह संस्कार करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(येन) (सूर्याम्) सूर्य−अर्शआद्यच् सूर्यदीप्तिम् (सावित्रीम्) सवितृ−अण्, ङीप्। सूर्यसम्बन्धिनीम् (अश्विना) अ० २।२९।६। अहोरात्रौ (ऊहतुः) वह प्रापणे−लिट्। प्राप्तवन्तौ (पथां) मार्गेण (तेन) पथा (माम्) (अब्रवीत्) (भगः) ऐश्वर्यवान् परमेश्वरः (जायाम्) वीरजननीं (पत्नीम्) (आ) मर्यादायाम् (वहतात्) वह। प्राप्नुहि (इति) वाक्यसमाप्तौ ॥
०३ यस्तेऽङ्कुशो वसुदानो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑।
तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑।
तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥
०३ यस्तेऽङ्कुशो वसुदानो ...{Loading}...
Whitney
Translation
- The good-giving, great, golden hook that is thine, O Indra—with that,
O lord of might (śácī-), assign thou a wife to me who seek a wife.
Notes
Ppp. retains the a of an̄kuśas, and has, for d, tvaṁ dhehi
śatakrato. The comm. reads, in a, vasudhānas.
The eighth anuvāka, containing 10 hymns and 31 verses, ends with this
hymn; the old Anukr. says: ekatriṅśakam aṣṭamaṁ vadanti.
Griffith
Great, Indra. is that hook of thine, bestowing treasure, wrought of gold: Therewith, O Lord of Might, bestow a wife on me who long to wed.
पदपाठः
यः। ते॒। अ॒ङ्कु॒शः। व॒सु॒ऽदानः॑। बृ॒हन्। इ॒न्द्र॒। हि॒र॒ण्ययः॑। तेन॑। ज॒नि॒ऽय॒ते। जा॒याम्। मह्य॑म्। धे॒हि॒। श॒ची॒ऽप॒ते॒। ८२.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- भग
- अनुष्टुप्
- जायाकामना सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विवाह संस्कार का उपदेशः।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे बड़े ऐश्वर्यवाले जगदीश्वर ! (यः) जो (ते) तेरा (अङ्कुशः) गणना व्यवहार [अथवा, अङ्कुश, दुष्कर्मों का दण्ड] (बृहन्) बहुत बड़ा और (हिरण्ययः) ज्योतिःस्वरूप और (वसुदानः) धन देनेवाला है। (तेन) उसी के द्वारा, (शचीपते) वाणी वा कर्म वा बुद्धि के रक्षक परमेश्वर ! (जनीयते) पत्नी की इच्छावाले (मह्यम्) मुझे (जायाम्) वीरों को उत्पन्न करनेवाली पत्नी (धेहि) दे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर के उत्तम-२ गुणों को अपने में धारण करके विद्यावान् और धनवान् होकर पति पत्नी को और पत्नी पति को अपने सदृश ग्रहण करें ॥३॥ इत्यष्टमोऽनुवाकः ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यः) (ते) तव (अङ्कुशः) सानसिवर्णसि०। उ० ४।१०७। इति अङ्क संख्याकरणे, यद्वा, अकि लक्षणे−उशच्। चितः। पा० ६।१।१६३। इत्यन्तोदात्तः। गणनाव्यवहारः। दुष्कर्मणां दण्डायास्त्रभेदः (वसुदानः) ददातेर्ल्युट्। धनदाता (बृहन्) महान् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (हिरण्ययः) ऋत्व्यवास्त्व्यवास्त्व०। पा० ६।४।१७५। इति हिरण्यशब्दात् मयटि मलोपः। हिरण्यमयः। तेजोमयः (तेन) अङ्कुशेन जनीयते। सुप आत्मनः क्यच्। पा० ३।१।८। इति जनि−क्यच्, शतृ। जनिर्जाया तामात्मन इच्छते पुरुषाय (जायाम्) वीरजननीम् (मह्यम्) (धेहि) देहि। प्रयच्छ (शचीपते) शच वाचि−इन्, ङीप्। शची वाङ्नाम−निघ० १।११। कर्मनाम−२।१। प्रज्ञानाम। ३।९। वाचां कर्मणां प्रज्ञानां वा रक्षक परमेश्वर ॥