०८० अरिष्टक्षयणम् ...{Loading}...
Whitney subject
- The heavenly dog and the kālakāñjás.
VH anukramaṇī
अरिष्टक्षयणम्।
१-३ अथर्वा। चन्द्रमाः। १ भुरिक्, २ अनुष्टुप्, ३ प्रस्तारपङक्तिः।
Whitney anukramaṇī
[Atharvan.—cāndramasam. ānuṣṭubham: 1. bhurij; 3. prastārapan̄kti.]
Whitney
Comment
The first half-verse is RV. x. 136. 4 a, b, which differs only by reading rūpā́ instead of bhūtā́ in b; it is part of the hymn that extols the powers of the muni. Ppp. has a very different version of b, c, d: svar bhūtā vyacācalat: sa no divyasyāi ’daṁ mahas tasmā etena haviṣā juhomi.
Griffith
A prayer for help and protection
०१ अन्तरिक्षेण पतति
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
०१ अन्तरिक्षेण पतति ...{Loading}...
Whitney
Translation
- He flies through the atmosphere, looking down upon all existences;
what the greatness is of the heavenly dog, with that oblation would we
pay worship to thee.
Notes
The first half-verse is RV. x. 136. 4 a, b, which differs only by
reading rūpā́ instead of bhūtā́ in b; it is part of the hymn that
extols the powers of the muni. Ppp. has a very different version of
b, c, d: svar bhūtā vyacācalat: sa no divyasyāi ’daṁ mahas tasmā
etena haviṣā juhomi.
Griffith
He flieth in the firmament observing all the things that be: We with this offering will adore the greatness of the Heavenly Hound.
पदपाठः
अ॒न्तरि॑क्षेण। प॒त॒ति॒। विश्वा॑। भू॒ता। अ॒व॒ऽचाक॑शत्। शुनः॑। दि॒व्यस्य॑। यत्। महः॑। तेन॑। ते॒। ह॒विषा॑। वि॒धे॒म॒। ८०.१।
अधिमन्त्रम् (VC)
- चन्द्रमाः
- अथर्वा
- भुरिगनुष्टुप्
- अरिष्टक्षयण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [परमेश्वर] (अन्तरिक्षेण) आकाश के समान अन्तर्यामी रूप से (विश्वा) सब (भूता) जीवों को (अवचाकशत्) अत्यन्त देखता हुआ (पतति) ईश्वर होता है। (शुनः) उस व्यापक (दिव्यस्य) दिव्य स्वरूप परमेश्वर का (यत् महः) जो महत्त्व है, (तेन) उसी [महत्त्व] से (ते) तेरे लिये [हे परमेश्वर !] (हविषा) भक्ति के साथ (विधेम) हम सेवा करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर घट-घट वासी होकर सब को कर्मों का फल देता है, उसकी आज्ञा पालन करके हम सदा धर्म आचरण करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अन्तरिक्षेण) अ० १।३०।३। आकाशवदन्तर्यामिरूपेण (पतति) पत गतौ ऐश्वर्ये च। ईश्वरो भवति स परमात्मा (विश्वा) सर्वाणि (भूता) भूतजातानि (अवचाकशत्) पश्यतिकर्मा−निघ० ३।११। अव+काशृ दीप्तौ−यङ्लुकि, शतरिच्छान्दसो ह्रस्वः। भृशं पश्यन् (शुनः) शुन गतौ−क्विप्। व्यापकस्य (दिव्यस्य) दिवु क्रीडादिषु−क्यप्। मनोहरस्य। परमेश्वरस्य (यत्) (महः) महत्त्वम् (तेन) महत्त्वेन (ते) तुभ्यं परमेश्वराय (हविषा) भक्त्या (विधेम) परिचरणं कुर्याम ॥
०२ ये त्रयः
विश्वास-प्रस्तुतिः ...{Loading}...
ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः।
तान्सर्वा॑नह्व ऊ॒तये॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः।
तान्सर्वा॑नह्व ऊ॒तये॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
०२ ये त्रयः ...{Loading}...
Whitney
Translation
- The three kālakāñjás that are set (śritá) in the sky like
gods—all them I called on for aid, for this man’s unharmedness.
Notes
In explaining this verse, the comm. quotes from TB. (i. 1. 2⁴⁻⁶) the
legend of the Asuras named kālakāñjá, whose efforts to reach heaven
Indra thwarted by a trick, except in the case of two of them, who became
the heavenly dogs; a corresponding legend is found in MS. i. 6. 9 (p.
101, l. 1 ff.). The different numbers in our hymn, as regards both dog
and kālakāñjas, are important, and suggest naturally the dog of our
sky (Canis major or Sirius: so Zimmer, p. 353) and the three stars of
Orion’s belt, pointing directly toward it. The Anukr. does not notice
the deficiency of a syllable in a.
Griffith
The three, the Kalakanjas, set aloft in heaven as they were Gods All these I call to be our help and keep this man secure from harm.
पदपाठः
ये। त्रयः॑। का॒ल॒का॒ञ्जाः। दि॒वि। दे॒वाःऽइ॑व। श्रि॒ताः। तान्। सर्वा॑न्। अ॒ह्वे॒। ऊ॒तये॑। अ॒स्मै। अ॒रि॒ष्टऽता॑तये। ८०.२।
अधिमन्त्रम् (VC)
- चन्द्रमाः
- अथर्वा
- अनुष्टुप्
- अरिष्टक्षयण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (कारकाञ्जाः) काल अर्थात् सब की संख्या करनेवाले परमेश्वर के प्रकाश (दिवि) आकाश में (श्रिताः) आश्रित (त्रयः) तीन (देवाः इव) देवताओं [अग्नि, वायु और सूर्य−निरु० ७।५] के समान वर्तमान हैं, (तान्) उस (सर्वान्) सब [परमेश्वर के प्रकाशों] को (अस्मै) इस [जीव] के हित के लिये (ऊतये) रक्षा करने और (अरिष्टतातये) क्षेम करने को (अह्वे) मैंने बुलाया है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य स्वयंप्रकाशस्वरूप परमात्मा की महिमायें सर्वत्र साक्षात् करके अपनी रक्षा करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ये) (त्रयः) त्रिसंख्याकाः (कालकाञ्जाः) कालक+अञ्जाः। कल गतौ संख्याने च ण्यन्तात्−पचाद्यच्, स्वार्थे कन्। यद्वा। ण्वुल्तृचौ। पा० ३।१।१३३। इति कल−ण्वुल्। अञ्जू व्यक्तिम्रक्षणादिषु−घञ्। काल−कस्य कालस्य सर्वगणकस्य परमेश्वरस्य अञ्जाः प्रकाशाः (दिवि) आकाशे (देवः) यो देवः सा देवता−निरु० ७।१५। तिस्र एव देवता इति नैरुक्ताः। अग्निः पृथिवीस्थानो वायुर्वेन्द्रो वाऽन्तरिक्षस्थानः सूर्यो द्युस्थानः−निरु० ७।५। (इव) यथा (श्रिताः) आश्रिताः (तान्) प्रसिद्धान् (सर्वान्) कालकाञ्जान् (अह्वे) अ० ४।२७।१। ह्वेञ् आह्वाने−लुङ्। आहूतवानस्मि (ऊतये) रक्षार्थम् (अस्मै) अस्य जीवस्य हिताय (अरिष्टतातये) अ० ३।५।५। अरिष्ट−तातिल् करोत्यर्थे। क्षेमकरणाय ॥
०३ अप्सु ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
०३ अप्सु ते ...{Loading}...
Whitney
Translation
- In the waters [is] thy birth, in heaven thy station, within the
ocean thy greatness, on the earth; what the greatness is of the heavenly
dog, with that oblation would we pay worship to thee.
Notes
Ppp. substitutes ⌊for c, d⌋ again its own refrain, sa no divy-
etc., as in vs. 1. The comm. regards the verse as addressed to Agni.
Griffith
In waters is thy birth, in heaven thy station, thy majesty on earth and in the ocean. We with this offering will adore the greatness of the Heavenly Hound.
पदपाठः
अ॒प्ऽसु। ते॒। जन्म॑। दि॒वि। ते॒। स॒धऽस्थ॑म्। स॒मु॒द्रे। अ॒न्तः। म॒हि॒मा। ते॒। पृ॒थि॒व्याम्। शुनः॑। दि॒व्यस्य॑। यत्। महः॑। तेन॑। ते॒। ह॒विषा॑। वि॒धे॒म॒। ८०.३।
अधिमन्त्रम् (VC)
- चन्द्रमाः
- अथर्वा
- प्रस्तारपङ्क्तिः
- अरिष्टक्षयण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा की महिमा का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अप्सु) प्राणों में [हे परमेश्वर] (ते) तेरा (जन्म) प्रादुर्भाव है, (दिवि) सूर्यमण्डल में (ते) तेरा (सधस्थम्) सहवास है, (समुद्रे अन्तः) अन्तरिक्ष के भीतर और (पृथिव्याम्) पृथिवी में (ते) तेरी (महिमा) महिमा है। (शुनः) व्यापक (दिव्यस्य) दिव्यस्वरूप परमेश्वर का (यत् महः) जो महत्त्व है (तेन) उसी [महत्त्व] से (ते) तेरे लिये [हे परमेश्वर !] (हविषा) भक्ति के साथ (विधेम) हम सेवा करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य परमेश्वर को परमाणु से लेकर स्थूल से स्थूल पदार्थों में साक्षात् करते हैं, वे योगी जन आत्मबल प्राप्त करके सुखी रहते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अप्सु) प्राणेषु−दयानन्दभाष्ये यजु० ८।२५। (ते) तव। परमेश्वरस्य (जन्म) प्रादुर्भावः (दिवि) दीप्यमाने सूर्यमण्डले (ते) (सधस्थम्) सहस्थानम् (समुद्रे) अन्तरिक्षे−निघ० १।३। (अन्तः) मध्ये (महिमा) प्रभावः (ते) (पृथिव्याम्) भूमौ। अन्यद्गतम् म० १ ॥