०७६ आयुष्यम् ...{Loading}...
Whitney subject
- For a kṣatríya’s security from death.
VH anukramaṇī
आयुष्यम्।
१-४ कबन्धः। सान्तपनाग्निः। अनुष्टुप्, ३ ककुम्मती।
Whitney anukramaṇī
[Kabandha.—caturṛcam. sāṁtapanāgneyam. ānuṣṭubham: 3. kakummatī.]
Whitney
Comment
Found also in Pāipp. xix. Used by Kāuś. (50. 4), with i. 26, 27 and vi. 3, by one desirous of success in conquest, and for other like purposes.
Translations
Translated: Ludwig, p. 459; Griffith, i. 286.
Griffith
A benediction on a new-born Kshatriya child
०१ य एनम्
विश्वास-प्रस्तुतिः ...{Loading}...
य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से।
सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से।
सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ॥
०१ य एनम् ...{Loading}...
Whitney
Translation
- They who sit about him, who pile on [fuel] in order to beholding
[him]—let Agni, fully kindled, with his tongues arise out of [their]
heart.
Notes
The sense is somewhat obscure. In b, cákṣase probably ’that he may
become conspicuous’; the comm. very strangely renders it ‘for injury’
(hiṅsāyāi) and regards the “they” as demons and the like. Ppp. begins
yene ’daṁ par-, and elides the a of agnir in c.
Griffith
Those who are sitting round this babe prepare him to be looked upon. Let Agni thoroughly inflamed with all his tongues rise from his- heart.
पदपाठः
ये। ए॒न॒म्। प॒रि॒ऽसीद॑न्ति। स॒म्ऽआ॒दध॑ति। चक्ष॑से। स॒म्ऽप्रेध्दः॑। अ॒ग्निः। जि॒ह्वाभिः॑। उत्। ए॒तु॒। हृद॑यात्। अधि॑। ७६.१।
अधिमन्त्रम् (VC)
- सान्तपनाग्निः
- कबन्ध
- अनुष्टुप्
- आयुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो पुरुष (चक्षसे) दर्शन के लिये (एनम्) इस [अग्नि] की (परिषीदन्ति) सेवा करते और (समादधति) ध्यान करते हैं। (संप्रेद्धः) [उन करके] अच्छे प्रकार प्रकाशित किया हुआ (अग्निः) अग्नि (जिह्वाभिः) अपनी जिह्वाओं के सहित (हृदयात्) हमारे हृदय से (अधि) अधिकारपूर्वक (उदेतु) उदय होवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो विद्वान् सूर्य, बिजुली आदि अग्नि के गुणों को जानते हैं, उनसे अग्निविद्या प्राप्त करके मनुष्य संसार में फैलावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ये) पुरुषाः (एनम्) अग्निम् (परिषीदन्ति) सेवन्ते (समादधति) समाहितं कुर्वन्ति। ध्यायन्ति (चक्षसे) दर्शनाय (संप्रेद्धः) तैः प्रकर्षेण संदीपितः (अग्निः) सूर्यविद्युदादिरूपः (जिह्वाभिः) स्वज्वालाभिः (उदेतु) उद्गच्छतु (हृदयात्) अस्माकमन्तःकरणात् (अधि) अधिकृत्य ॥
०२ अग्नेः सान्तपनस्याहमायुषे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेः सां॑तप॒नस्या॒हमायु॑षे प॒दमा र॑भे।
अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्नेः सां॑तप॒नस्या॒हमायु॑षे प॒दमा र॑भे।
अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥
०२ अग्नेः सान्तपनस्याहमायुषे ...{Loading}...
Whitney
Translation
- Of the heating (? sāṁtapaná) Agni I take hold of the track (?
padá), in order to length of life (ā́yus)—out of whose mouth the
soothsayer (addhātí) sees the smoke arising.
Notes
Ppp. reads, for c, d, dhātur yasya paśyata mama dyantaś śritaḥ,
corrupt. The comm. explains pada as either ‘place’ (sthāna) or
‘sound’ (śabda).
Griffith
For length of life I use the name of Agni the Consuming God, Whose smoke the sage who knows the truth beholds proceeding. from his mouth.
पदपाठः
अ॒ग्नेः। सा॒म्ऽत॒प॒नस्य॑। अ॒हम्। आयु॑षे। प॒दम्। आ। र॒भे॒। अ॒ध्दा॒तिः। यस्य॑। पश्य॑ति। धू॒मम्। उ॒त्ऽयन्त॑म्। आ॒स्य॒तः। ७६.२।
अधिमन्त्रम् (VC)
- सान्तपनाग्निः
- कबन्ध
- अनुष्टुप्
- आयुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (सांतपनस्य) ताप गुणवाले (अग्ने) उस अग्नि के (पदम्) प्राप्तियोग्य गुण को (आयुषे) आयु बढ़ाने के लिये (आरभे) प्रस्तुत करता हूँ, (यस्य) जिस [अग्नि] के (आस्यतः) मुख से (उद्यन्तम्) निकलते हुए (धूमम्) धूएँ को (अद्धातिः) सत्य जाननेवाला पुरुष (पश्यति) देखता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य शरीरस्थ अग्नि और प्रत्यक्ष अग्नि के गुण जान कर शारीरिक बल बढ़ाते और अस्त्र-शस्त्र आदि कलायन्त्रों में उसका प्रयोग करते हैं, वे सुखवृद्धि करके अपना जीवन बढ़ाते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अग्नेः) सूर्यविद्युदादिरूपस्य (सांतपनस्य) संतपन−अण्। सम्यक् तपनयुक्तस्य (अहम्) शिल्पी (आयुषे) जीवनवर्धनाय (पदम्) प्रापणीयं गुणम् (आ रभे) उपक्रमे (अद्धातिः) अद्धा−अतिः। अत सातत्यगमने−क्विप्+धाञ् धारणे−क्विप्। अतं सततं गमनं ज्ञानं दधातीति अद्धा सत्यम्+अत सातत्यगमने−इन्। सत्यमतति गच्छति जानातीति। सत्यज्ञाता। मेधावी−निघ० ३।१५। (यस्य) अग्नेः (पश्यति) साक्षात्करोति (धूमम्) इषियुधीन्धि०। उ० १।१४५। इति धूञ् कम्पने−मक्। अग्निनार्द्रकाष्ठजातं पदार्थम् (उद्यन्तम्) उद्गच्छन्तम् (आस्यतः) अग्निमुखात् ॥
०३ यो अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम्।
नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम्।
नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ॥
०३ यो अस्य ...{Loading}...
Whitney
Translation
- He who knoweth the fuel of him, piled on by the kṣatríya—he setteth
not the foot (padá) in detriment unto death.
Notes
Ppp. elides the initial a of asya in a, and begins c mā
vihvare. To the comm., abhihvāra is ‘a roundabout crooked cause of
meeting death.’
Griffith
The man who knows his fuel laid in order by the Kshatriya Sets not his foot upon the steep declivity that leads to Death.
पदपाठः
यः। अ॒स्य॒। स॒म्ऽइध॑म्। वेद॑। क्ष॒त्रिये॑ण। स॒म्ऽआहि॑ताम्। न। अ॒भि॒ऽह्वा॒रे। प॒दम्। नि। द॒धा॒ति॒। सः। मृ॒त्यवे॑। ७६.३।
अधिमन्त्रम् (VC)
- सान्तपनाग्निः
- कबन्ध
- ककुम्मत्यनुष्टुप्
- आयुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो पुरुष (क्षत्रियेण) दुःख से बचानेवाले क्षत्रिय करके (समाहिताम्) संभाली हुई (अस्य) इस [अग्नि] की (समिधम्) प्रकाश क्रिया को (वेद) जानता है (सः) वह पुरुष (अभिह्वारे) कुटिल स्थान में (मृत्यवे) मृत्यु पाने के लिये (पदम्) अपना पैर (न) नहीं (दधाति) जमाता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जहाँ पर राजप्रबन्ध से शिल्प, कला, यन्त्र आदि में अग्नि का यथावत् प्रयोग किया जाता है, वहाँ मनुष्य मृत्यु के कारण दरिद्रता आदि से निर्भय रहते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यः) विद्वान् (अस्य) अग्नेः (समिधम्) प्रकाशक्रियाम् (वेद) वेत्ति (क्षत्रियेण) क्षत्रे राष्ट्रे साधुः। क्षत्राद् घः। पा० ४।१।१३८। इति क्षत्र−घ, जातौ। राज्ञा (समाहिताम्) सम्+आधा-क्त। सम्यक् निष्पादिताम् (न) निषेधे (अभिह्वारे) ह्वृ कौटिल्ये−घञ्। अतिकुटिलस्थाने। भयास्पदे (पदम्) (निदधाति) निक्षिपति (सः) पुरुषः (मृत्यवे) मृत्युं प्राप्तुम् ॥
०४ नैनं घ्नन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
नैनं॑ घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गछति।
अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान्नाम॑ गृ॒ह्णात्यायु॑षे ॥
मूलम् ...{Loading}...
मूलम् (VS)
नैनं॑ घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गछति।
अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान्नाम॑ गृ॒ह्णात्यायु॑षे ॥
०४ नैनं घ्नन्ति ...{Loading}...
Whitney
Translation
- They that go about (paryāyín) do not slay him, he goes not down to
the dead (? sanná)—the kṣatríya who, knowing, takes the name of Agni
unto length of life.
Notes
Ppp. has, in b, evam for ava; and, in c, viśvā for
vidvān. The comm. understands sannān as ‘(the enemies) even when in
his neighborhood’; Ludwig, ‘die [im Hinterhalt?] gelagerten’: cf. TB.
ii. 4. 7¹¹ sannā́n mā́ ’va gāta.
⌊A supplementary note from Roth says that Ppp. has, inserted just before
iv. 9. 7 of the Vulgate, the following: nāi ’naṁ ghnantu paryāyaṇo na
manvāṁ iva gacchati: jane mana pramīyate yas tvāṁ bibharty āñjana (cf.
iv. 9. 5 d).⌋
Griffith
Those who encompass slay him not: he goes not near his lurk– ing foes The Kshatriya who, knowing well, takes Agni’s name for length of life.
पदपाठः
न। ए॒न॒म्। घ्न॒न्ति॒। प॒रि॒ऽआयिनः॑। न। स॒न्नान्। अव॑। ग॒च्छ॒ति॒। अ॒ग्नेः। यः। क्ष॒त्रियः॑। वि॒द्वान्। नाम॑। गृ॒ह्णाति॑। आयु॑षे। ७६.४।
अधिमन्त्रम् (VC)
- सान्तपनाग्निः
- कबन्ध
- अनुष्टुप्
- आयुष्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आयु बढ़ाने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एनम्) उस [क्षत्रिय] को (पर्यायिणः) घेरनेवाले शत्रु (न) नहीं (घ्नन्ति) मारते हैं, और (न) न वह (सन्नान्) घात में बैठनेवालों को (अवगच्छति) जानता है। (यः) जो (विद्वान्) विद्वान् (क्षत्रियः) क्षत्रिय (अग्नेः) अग्नि के (नाम) नाम को (आयुषे) आयुष बढ़ाने के लिये (गृह्णाति) लेता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो राजा अग्नि के गुण जान कर कलाकुशल होकर अपना बल बढ़ाता है, वह शत्रुओं से सदा निर्भय रहता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(न) निषेधे (एनम्) क्षत्रियम् (घ्नन्ति) हिंसन्ति (पर्यायिणः) परि+इण्−घञ्, पर्याय−इनि। परितो गमनशीलाः शत्रवः (न) (सन्नान्) घातस्थान् शत्रून् (अवगच्छति) अवबुध्यते (अग्नेः) भौतिकस्य पावकस्य (यः) (क्षत्रियः) राजा (विद्वान्) (नाम) स्तावकं नामधेयम् (गृह्णाति) उच्चारयति (आयुषे) जीवनवर्धनाय ॥