०७५ सपत्नक्षयणम्

०७५ सपत्नक्षयणम् ...{Loading}...

Whitney subject
  1. To eject a rival.
VH anukramaṇī

सपत्नक्षयणम्।
१-३ कबन्धः। इन्द्रः। अनुष्टुप्, ३ षट्-पदा जगती।

Whitney anukramaṇī

[Kabandha (sapatnakṣayakāmaḥ).—mantroktadevatyam; āindram. ānuṣṭubham: 3. 6-p. jagatī.]

Whitney

Comment

Found also in Pāipp. xix. (with the verse-order 1, 3, 2); and in TB. (iii. 3. 113-4) and Āp. (iii. 14. 2). ⌊TB. and Āp. agree with Pāipp. in the verse-order and several other points.⌋ Used by Kāuś. (47. 10) in a rite of sorcery; and again similarly (48. 29-31), with strewing of darbha grass.

Translations

Translated: Ludwig, p. 373; Grill, 22, 165; Griffith, i. 285; Bloomfield, 92, 495.

Griffith

A charm to effect the removal of an enemy

०१ निरमुं नुद

विश्वास-प्रस्तुतिः ...{Loading}...

निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑।
नै॑र्बा॒ध्ये᳡न ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ॥

०१ निरमुं नुद ...{Loading}...

Whitney
Translation
  1. I thrust yon man out of home, the rival who fights [us], with the
    oblation of ejectment; Indra hath demolished him.
Notes

One of our mss. (O.) reads at the end also here (cf. 66. 2, above ⌊and
note to 32. 2⌋) -śarāit. Ppp., also TB.Āp., have nirb- at the
beginning of c; and TB.Āp. have eṇam in d (the two agree in
every point through the hymn). ⌊Ppp. parāśarī, as at 66. 2.⌋

Griffith

Forth from his dwelling drive that man, the foeman who assaileth us: Through the Expellent sacrifice hath Indra rent and mangled him.

पदपाठः

निः। अ॒मुम्। नु॒दे॒। ओक॑सः। स॒ऽपत्नः॑। यः। पृ॒त॒न्यति॑। नैः॒ऽबा॒ध्ये᳡न। ह॒विषा॑। इन्द्रः॑। ए॒न॒म्। परा॑। अ॒श॒री॒त्। ७५.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • कबन्ध
  • अनुष्टुप्
  • सपत्नक्षयण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रु के हटाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - मैं (अमुम्) उस [शत्रु] को (ओकसः) उसके घर से (निर्नुदे) निकालता हूँ, (यः सपत्नः) जो शत्रु (पृतन्यति) सेना चढ़ाता है। (इन्द्रः) प्रतापी राजा ने (एनम्) उसको (नैर्बाध्येन) अपने निर्विघ्न (हविषा) ग्राह्य व्यवहार से (परा अशरीत्) मार गिराया है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सुपरीक्षित शूर वीरों के समान हम पुरुषार्थ करके अपने शत्रुओं को हटावें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(निर्नुदे) अहं निर्गमयामि (अमुम्) शत्रुम् (ओकसः) तस्य गृहात् (सपत्नः) शत्रुः (यः) (पृतन्यति) सुप आत्मनः क्यच्। पा० ३।१।८। इति पृतना−क्यच्। कव्यध्वरपृतनस्यर्चि लोपः। पा० ७।४।३९। इति इत्याकारलोपः। पृतनां सेनामात्मन इच्छति (नैर्बाध्येन) ऋहलोर्ण्यत् पा० ३।१।१२४। इति निर्+बाधृ लोडने−ण्यत्। प्रज्ञादिभ्यश्च पा० ५।४।३८। इति स्वार्थे अण्। निर्बाध्येन। अबाधनीयेन (हविषा) ग्राह्येण व्यवहारेण (इन्द्रः) प्रतापी राजा (एनम्) शत्रुम् (परा) दूरे (अशरीत्) शॄ हिंसायाम्−लुङ्। अशारीत्। पराङ्मुखं हतवान् ॥

०२ परमां तम्

विश्वास-प्रस्तुतिः ...{Loading}...

प॑र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा।
यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥

०२ परमां तम् ...{Loading}...

Whitney
Translation
  1. Let Indra, Vritra-slayer, thrust him to the most distant distance,
    whence he shall not come back, through constant years (sámā).
Notes

Ppp.TB.Āp. read tvā for tám in a, and TB.Āp. nayatu for
nudatu in b, while Ppp. has, for b, indro devo acīkḷpat; all
three have -yasi at end of c.

Griffith

Indra, Foe-Slayer, drive him forth into the distance most remote, Whence never more shall be return in all the years that are to come.

पदपाठः

प॒र॒माम्। तम्। प॒रा॒ऽवत॑म्। इन्द्रः॑। नु॒द॒तु॒। वृ॒त्र॒ऽहा। यतः॑। न। पुनः॑। आ॒ऽअय॑ति। श॒श्व॒तीभ्यः॑। समा॑भ्यः। ७५.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • कबन्ध
  • अनुष्टुप्
  • सपत्नक्षयण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रु के हटाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वृत्रहा) शत्रुओं वा अन्धकार का नाश करनेवाला (इन्द्रः) प्रतापी राजा (तम्) चोर को (परमाम्) अतिशय (परावतम्) दूर भूमि में (नुदतु) भेज देवे। (यतः) जहाँ से वह (शश्वतीभ्यः) बहुत (समाभ्यः) बरसों तक (पुनः) फिर (न) न (आयति) आवे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा दुराचारी लोगों को दूर स्थान में कारागार के भीतर रक्खे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(परमाम्) अतिशयिताम् (तम्) तर्द हिंसने ड। तर्दकं चोरम् (परावतम्) अ० ३।४।५। दूरगतां भूमिम्। (इन्द्रः) परमैश्वर्यवान् राजा (यतः) यस्या दूरभूमेः सकाशात् (न) निषेधे (पुनः) द्वितीयवारम् (आयति) आवर्तते (शश्वतीभ्यः) बहुभ्यः−निघ० ३।१। (समाभ्यः) संवत्सरेभ्यः ॥

०३ एतु तिस्रः

विश्वास-प्रस्तुतिः ...{Loading}...

एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑।
एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति।
श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ॥

०३ एतु तिस्रः ...{Loading}...

Whitney
Translation
  1. Let him go [beyond] three distances; let him go beyond the five
    peoples; let him go beyond the three shining spaces, whence he shall not
    come back, through constant years, so long as the sun shall be in the
    sky.
Notes

Instead of étu, TB.Āp. have three times ihí, and they omit pādas
d, e; RV. (viii. 32. 22 a, b) agrees with them in pādas a,
b
. Ppp. reads anu for ati at end of b, and has, for c, the
corrupt iha ca tvā tu rocanā; it omits d, e, like the other texts.
The pada-text reads rocanā́ (not -nāḥ), maintaining the usual and
proper gender of the word, although, being qualified by tisrā́s, it is
apparently taken here as feminine, and should be rocanāḥ. The mark of
punctuation added after d in our edition is not in the mss.; it was
heedlessly introduced in going through the press; and the accent of
śaśvatī́bhyas is misprinted.

Griffith

To the three distances, beyond mankind’s Five Races, let him go, Beyond the three skies let him go, whence he shall never come- again In all the years that are to be, long as the Sun is in the heaven.

पदपाठः

एतु॑। ति॒स्रः। प॒रा॒ऽवतः॑। एतु॑। पञ्च॑। जना॑न्। अति॑। एतु॑। ति॒स्रः। अति॑। रो॒च॒ना। यतः॑। न। पुनः॑। आ॒ऽअय॑ति। श॒श्व॒तीभ्यः॑। समा॑भ्यः। याव॑त्। सूर्यः॑। अस॑त्। दि॒वि। ७५.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • कबन्ध
  • षट्पदा जगती
  • सपत्नक्षयण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रु के हटाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - जो पुरुष (तिस्रः) तीन [अपने मानुष स्थान, नाम और जाति रूप] (परावतः) उत्कृष्ट भूमियों [वा धामों] को (अति=अतीत्य) उलाँघ कर (एतु) चले, और (पञ्च जनान्) पाँच [ब्राह्मण, क्षत्रिय, वैश्य और शूद्र, चारों वर्ण, और पाचवें नीच योनि, पशु, पक्षी, वृक्ष आदि] प्राणियों [की मर्यादा] को [उलाँघकर] (एतु) चले। वह पुरुष (तिस्रः रोचनाः) तीन [जीव, प्रकृति और परमेश्वर की] रुचि योग्य विद्याओं को [अथवा, सूर्य, चन्द्र और अग्नि के] प्रकाशों को (अति=अतीत्य) उलाँघ कर [वहाँ] (एतु) चला जावे, (यतः) जहाँ से वह (शश्वतीभ्यः समाभ्यः) बहुत बरसों तक (पुनः) फिर (न) न (आयति) आवे, (यावत्) जब तक (सूर्यः) सूर्य (दिवि) अन्तरिक्ष में (असत्) रहे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य मानुषी मर्यादा को छोड़ कर महाघोर पातक करते हैं, उनकी तामसी वृत्ति हो जाती है, और वे जन्म-जन्मान्तरों तक सदा दुःखसागर में डूबे रहते हैं ॥३॥ इस मन्त्र का मिलान करो−ऋग्वेद २।२७।८, ९ ॥ पदपाठ में (रोचना) पद के स्थान पर सायणभाष्य के अनुसार (रोचनाः) ऐसा पद हमने माना है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(एतु) गच्छतु। प्राप्नोतु (तिस्रः) त्रिसंख्याकाः (परावतः) म० २। परा प्राधान्ये। मानुषस्थाननामजन्मरूपा उत्कर्षगता भूमीर्धामानि वा। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरू० ९।२८। (एतु) (पञ्च जनान्) पञ्च जनाः, मनुष्यनाम−निघ० ३।२। पञ्च जनाः… गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवो निषादः कस्मान्निषण्णमस्मिन् पापकमिति नैरुक्ता−निरु० ३।८। पञ्चभूतसम्बन्धिनः प्राणिनः। ब्राह्मणक्षत्रियवैश्यशूद्रांश्चतुरो वर्णान् नीचयोनिपशुपक्ष्यादिकं पञ्चमं च (अति) अतीत्य (एतु) (तिस्रः) त्रिसंख्याकाः (अति) उल्लङ्घ्य (रोचनाः) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। इति रुच दीप्तावभिप्रीतौ च−युच्। जीवप्रकृतिपरमेश्वराणां रोचिका विद्याः। यद्वा, सूर्यचन्द्राग्नीनां रोचमानाः प्रभाः (यावत्) यत्कालपर्यन्तम् (सूर्यः) लोकानां प्रेरक आदित्यः (असत्) भवेत् (दिवि) आकाशे ॥