०७४ सांमनस्यम् ...{Loading}...
Whitney subject
- For harmony.
VH anukramaṇī
सांमनस्यम्।
१-३ अथर्वा। सांमनस्यम्, नाना देवताः, त्रिणामा। अनुष्टुप्, ३ त्रिषटुप्।
Whitney anukramaṇī
[Atharvan.—(as above.) ānuṣṭubham: 3. triṣṭubh, triṇāmadevatyā.]
Whitney
Comment
Found also in Pāipp. xix. (in the verse-order 2, 1, 3). Reckoned by Kāuś. (12. 5), with the preceding hymn and others, to the sāmmanasyāni.
Translations
Translated: Griffith, i. 285; Bloomfield, 135, 495.
Griffith
A King’s charm to secure the fidelity of his people
०१ सं वः
विश्वास-प्रस्तुतिः ...{Loading}...
सं वः॑ पृच्यन्तां त॒न्वः१॒॑ सं मनां॑सि॒ समु॑ व्र॒ता।
सं वो॒ऽयं ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं वः॑ पृच्यन्तां त॒न्वः१॒॑ सं मनां॑सि॒ समु॑ व्र॒ता।
सं वो॒ऽयं ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ॥
०१ सं वः ...{Loading}...
Whitney
Translation
- Together let your bodies be mixed (pṛc), together your minds,
together your courses; together hath this Brahmaṇaspati, together hath
Bhaga made you come.
Notes
Ppp. has, for d, somaḥ saṁ sparśayātu mām. The comm. renders
sampṛcyantām by parasparānurāgeṇa saṁsṛjyantām.
Griffith
Close gathered be your bodies: be your minds and vows in. unison! Here present Brahmanaspati and Bhaga have assembled you.
पदपाठः
सम्। वः॒। पृ॒च्य॒न्ता॒म्। त॒न्वः᳡। सम्। मनां॑सि। सम्। ऊं॒ इति॑। व्र॒ता। सम्। वः॒। अ॒यम्। ब्रह्म॑णः। पतिः॑। भगः॑। सम्। वः॒। अ॒जी॒ग॒म॒त्। ७४.१।
अधिमन्त्रम् (VC)
- सामंनस्यम्, नाना देवताः, त्रिणामा
- अथर्वा
- अनुष्टुप्
- सांमनस्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
एकमता के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे विद्वानों !] (वः) तुम्हारी (तन्वः) विस्तृत विद्यायें (सम्) यथावत् (मनांसि) मननसामर्थ्य (सम्) यथावत् (उ) और (व्रता) सब कर्म (सम्) यथावत् (पृच्यन्ताम्) मिले रहें। (अयम्) इस (ब्रह्मणः) ब्रह्माण्ड के (पतिः) पति (भगः) भगवान् [ऐश्वर्यवान् परमेश्वर] ने (वः) तुमको (वः) तुम्हारे हित के लिये (सम्) यथावत् (सम् अजीगमत्) मिलाया है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परस्पर मिल कर उत्तम विद्यायें, उत्तम विचार, और उत्तम कर्म प्राप्त करके सुख भोगें। यह परमेश्वरकृत नियम है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(सम्) सम्यक् यथावत् (वः) युष्माकम् (पृच्यन्ताम्) पृची सम्पर्के−कर्मणि लोट्। संमिल्यन्ताम् (तन्वः) अ० १।१। विस्तृतविद्याः−दयानन्दभाष्ये यजु० १९।४४। (सम्) (मनांसि) मननानि (सम्) (उ) अपि (व्रतानि) वरणीयानि कर्माणि (सम्) (वः) युष्मान् (अयम्) सर्वव्यापकः (ब्रह्मणः) बृहतो जगतः। अन्नस्य−निघ० २।७। (पतिः) रक्षकः (भगवान्) ऐश्वर्यवान् परमेश्वरः (वः) युष्मदर्थम् (सम् अजीगमत्) अ० ६।३२।२। संगतान् कृतवान् ॥
०२ सञ्ज्ञपनं वो
विश्वास-प्रस्तुतिः ...{Loading}...
सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ संज्ञप॑नं हृ॒दः।
अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ संज्ञप॑नं हृ॒दः।
अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥
०२ सञ्ज्ञपनं वो ...{Loading}...
Whitney
Translation
- Concurrence of the mind for you, also concurrence of the heart, also
what of Bhaga is wearied (śrāntá)—therewith I make you concur.
Notes
Ppp. has, in d, saṁ jñapayāti mām. It is one of the most peculiar
and unaccountable of the occasional peculiarities of the pada-text
that in d it reads sám॰jñapayāmi, combining the preposition with
the verb, though the former has the accent. Of all the mss. noted, only
one of SPP’s has the usual reading.* śrāntám in c seems an
impossible reading, but even Ppp. gives nothing else. The comm. explains
it as ’toil-born penance’ (śramajanitaṁ tapaḥ). Emendation to
śāntam ’tranquillized,’ i.e. tranquillity, would be very easy, and
tolerably satisfactory. *⌊Whitney’s collation certainly notes also
D.Kp. as reading sám:jñapayāmi; probably his eye rested on the
sam॰jñápanam of b (which in his collation-book stands just above
the sám॰jñapayāmi of d), when he wrote the above statement. I
suspect that the avagraha of sám॰jñapayāmi has blundered in from the
sam॰jñápanam of a and b by a similar mistake of the scribes.⌋
⌊Cf. the pada reading úpa॰śekima at vi. 114. 2.⌋
Griffith
Let there be union of your minds, let there be union of your hearts: All that is troubled in your lot with this I mend and harmonize.
पदपाठः
स॒म्ऽज्ञप॑नम्। वः॒। मन॑सः। अथो॒ इति॑। स॒म्ऽज्ञप॑नम्। हृ॒दः। अथो॒ इति॑। भग॑स्य। यत्। श्रा॒न्तम्। तेन॑। सम्ऽज्ञ॑पयामि। वः॒। ७४.२।
अधिमन्त्रम् (VC)
- सामंनस्यम्, नाना देवताः, त्रिणामा
- अथर्वा
- अनुष्टुप्
- सांमनस्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
एकमता के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वः) तुम्हारे (मनसः) मनन का (संज्ञपनम्) विज्ञापन (अथो) और भी (हृदः) हृदय का (संज्ञपनम्) संतोषक कर्म होवे। (अथो) और भी (भगस्य) भगवान् [की प्राप्ति] का (यत्) यो (श्रान्तम्) तप है, (तेन) उस कारण से (वः) तुमको (संज्ञपयामि) मैं संतुष्ट करता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग पूर्ण विद्या प्राप्त करके शुद्ध हृदय से भगवान् की भक्ति करके संसार में विद्या प्रचार करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(संज्ञपनम्) ज्ञा मारणतोषणनिशामनेषु ज्ञापने स्तुतौ च−णिचि, ल्युट्। विज्ञापनं प्रकाशनम् (वः) युष्माकम् (मनसः) मननस्य विचारस्य (अथो) अपि च (संज्ञपनम्) सन्तोषणम् (हृदः) हृदयस्य (अथो) (भगस्य) भगवतः परमेश्वरस्य (यत्) (श्रान्तम्) श्रमु तपसि खेदे च भावे−क्त। तपः। जितेन्द्रियत्वम् (तेन) कारणेन (संज्ञपयामि) संतोषयामि। स्तौमि (वः) युष्मान् ॥
०३ यथादित्या वसुभिः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः।
ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒माञ्जना॒न्त्संम॑नसस्कृधी॒ह ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः।
ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒माञ्जना॒न्त्संम॑नसस्कृधी॒ह ॥
०३ यथादित्या वसुभिः ...{Loading}...
Whitney
Translation
- As the Ādityas, severe (ugrá), not bearing enmity, united with the
Vasus, with the Maruts, so, O three-named one, not bearing enmity, do
thou make these people here like-minded.
Notes
Ppp. reads, in a, vasavas instead of vasubhis, and, in c, d,
-yamānam imaṁ janā saṁmanasaṁ kṛṇu tvam, which is better in so far as
it makes ahṛṇ- adjunct of the object rather than of the subject in the
sentence; our text desiderates ahṛṇīyamānān. The verse is found also
in TS. (ii. 1. 11³), which has, in b, marúdbhī rudrā́ḥ (our reading
seems a corruption of this) samájānatā ’bhí; and, in c, d,
-yamānā víśve devā́ḥ sámanaso bhavantu. A god triṇāman appears to be
met with only in this verse; the one meant is probably Agni, as
conjectured by BR., and also explained by the comm.
Griffith
As, free from jealousy, the strong Adityas have been the Vasus’ and the Rudras’ fellows. So free from jealousy, Lord of Three Titles! cause thou these people here to be one-minded.
पदपाठः
यथा॑। आ॒दि॒त्याः। वसु॑ऽभिः। स॒म्ऽब॒भू॒वुः। म॒रुत्ऽभिः॑। उ॒ग्राः। अहृ॑णीयमानाः। ए॒व। त्रि॒ऽना॒म॒न्। अहृ॑णीयमानः। इ॒मान्। जना॑न्। सम्ऽम॑नसः। कृ॒धि॒। इ॒ह। ७४.३।
अधिमन्त्रम् (VC)
- सामंनस्यम्, नाना देवताः, त्रिणामा
- अथर्वा
- त्रिष्टुप्
- सांमनस्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
एकमता के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जिस प्रकार से (उग्राः) तेजस्वी (आदित्याः) प्रकाशमान विद्वान् [अथवा अदीन देव माता अदिति, पृथ्वी वा वेदवाणी के पुत्र समान मान करनेवाले] पुरुष (अहृणीयमानाः) सङ्कोच न करते हुए (वसुभिः) उत्तम गुणों और (मरुद्भिः) शत्रुनाशक वीरों के साथ (संबभूवुः) पराक्रमी हुए हैं। (एव) वैसे ही (त्रिणामन्) हे तीनों कालों और तीनों लोकों को झुकानेवाले परमेश्वर ! (अहृणीयमानः) क्रोध न करता हुआ तू (इमानि) इन सब (जनान्) जनों को (इह) यहाँ पर (संमनसः) एकमन (कृधि) कर दे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार से पूर्वज महात्मा विद्वानों से शिक्षा पाकर उपकारक हुए हैं, इसी प्रकार मनुष्य त्रिलोकीनाथ परमात्मा की भक्ति के साथ एकचित्त होकर परोपकार करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यथा) येन प्रकारेण (आदित्याः) अ० १।९।१। आङ्+ दीपी दीप्तौ−यक्। यद्वा। अदिति−ण्य। प्रकाशमाना विद्वांसः। यद्वा। अदितेः अदीनाया देवमातुः पृथिव्या वेदवाण्या वा पुत्रवद्मानकर्तारः (वसुभिः) श्रेष्ठगुणैः (संबभूवुः) सम्+भू सामर्थ्ये। पराक्रमिणो बभूवुः (मरुद्भिः) अ० १।२०।१। शत्रुमारकैः शूरैः (उग्राः) तेजस्विनः (अहृणीयमानाः) अ० १।३५।४। हृणीङ् रोषणे लज्जायां च−शानच्। असंकुचन्तः (एव) एवम्। तथा (त्रिणामन्) हे त्रयाणां लोकानां कालानां वा नामयितो वशयितः परमेश्वर (अहृणीयमानः) अक्रुध्यस्त्वम् (इमान्) अस्मदीयान् (संमनसः) समानमनस्कान्। परस्परानुरक्तचित्तान् (कृधि) कुरु (इह) अस्मिन् ग्रामनगरादौ ॥