०७२ वाजीकरणम्

०७२ वाजीकरणम् ...{Loading}...

Whitney subject
  1. For virile power.
VH anukramaṇī

वाजीकरणम्।
१-३ अथर्वाङ्गिराः। शेपोऽर्कः। १ जगती, २ अनुष्टुप्, ३ भुरिक्।

Whitney anukramaṇī

[Atharvān̄giras.—śepo ‘rkadcvatyam. ānuṣṭubham: 1. jagatī; 3. bhurij.]

Whitney

Comment

Found also in Pāipp. xx. Used by Kāuś. (40. 16, 17) in a rite for sexual vigor, with an amulet. The arka-thread spoken of in 16 may find its explanation in the peculiarity reported by Roxburgh (Flora Indica, ii. 31): “A fine sort of silky flax is in some parts prepared from the bark of the young shoots.”

Translations

Translated: Griffith, i. 474.—Cf. iv. 4; vi. 101.

Griffith

A charm to restore or increase virile power

०१ यथासितः प्रथयते

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑।
ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥

०१ यथासितः प्रथयते ...{Loading}...

Whitney
Translation
  1. As the black snake spreads himself at pleasure, making wondrous forms
    (vápus), by the Asura’s magic (māyá), so let this arid suddenly make
    thy member altogether correspondent (? sáṁsamaka), limb with limb.
Notes

The comm. reads sitas instead of asitás in a, and explains it as
‘a man that is bound.’ He takes arka as ‘an amulet of arka-tree’
(Calotropis gigantea, of which various medicinal use is made). In
d he reads saṁ samagam and paraphrases the latter with ‘of like
going’ (samānagamana). The Petersburg Lexicon conjectures for
sáṁsamaka ‘joined to one another.’ The verse is mixed triṣṭubh and
jagatī.

Griffith

Sicut anguis niger ad voluntatem se extendit, Asurarum arte magica formas novas efficiens, sic fascinum tuum, partem cum parte, conjunctum, hic hymnus efficiat.

पदपाठः

यथा॑। अ॒सि॒तः। प्र॒थय॑ते। वशा॑न्। अनु॑। वपूं॑षि। कृ॒ण्वन्। असु॑रस्य। मा॒यया॑। ए॒व। ते॒। शेपः॑। सह॑सा। अ॒यम्। अ॒र्कः। अङ्गे॑न। अङ्ग॑म्। सम्ऽस॑मकम्। कृ॒णो॒तु॒। ७२.१।

अधिमन्त्रम् (VC)
  • शेपोऽर्कः
  • अथर्वाङ्गिरा
  • जगती
  • वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राज्य बढ़ाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यथा) जिस प्रकार से (असितः) बन्धनरहित, स्वतन्त्र परमात्मा (वशान् अनु) अपने वशवर्त्ती प्राणियों के लिये (असुरस्य) बुद्धिमान् की (मायया) बुद्धि से (वपूंषि) अनेक शरीरों को (कृण्वन्) बनाता हुआ (प्रथयते) विस्तार करता है। (एव) वैसे ही (अयम्) यह (अर्कः) मन्त्र [विचार] (ते) तेरे (शेपः) सामर्थ्य को (सहसा) सहनशक्ति के साथ और (अङ्गम्) अङ्ग को (अङ्गेन) अङ्ग के साथ (संसमकम्) भली-भाँति संयुक्त (कृणोतु) करे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे परमेश्वर ने अपनी बुद्धिमत्ता से जगत् को रचकर महा उपकार किया है, वैसे ही मनुष्य वेदों के विचार से अपनी शक्ति बढ़ा कर बढ़ती करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(यथा) येन प्रकारेण (असितः) अबद्धः। मुक्तस्वभावः परमेश्वरः (प्रथयते) विस्तारं करोति (वशान्) वशवर्त्तिनो जीवान् (अनु) अनुलक्ष्य (वपूंषि) शरीराणि (कृण्वन्) रचयन् (असुरस्य) अ० १।१०।१। असुरिति प्रज्ञानाम−निरु० १०।३४। रो मत्वर्थीयः। प्रज्ञावतः पुरुषस्य (मायया) अ० २।२९।६। प्रज्ञया−निघ० २।९। (एव) एवम् (ते) तव (शेपः) अ० ४।३७।७। शीङ् शयने−प। शेते, शरीरे वर्तते। सामर्थ्यम् (सहसा) षह मर्षणे−असुन्। सहनशक्त्या (अयम्) प्रसिद्धः (अर्कः) अ० ३।३।२। अर्च पूजायाम्−क। अर्को मन्त्रो भवति यदनेनार्चन्ति−निरु० ५।४। विचारः। वेदविवेकः (अङ्गेन) शरीरावयवेन (अङ्गम्) शरीरावयवम् (संसमकम्) अञ्चु गतौ याचने च−अच्। न्यङ्क्वादीनां च। पा० ७।३।५३। इति कुत्वम्। सम्यक् संगतम् (कृणोतु) करोतु ॥

०२ यथा पसस्तायादरम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्।
याव॑त्पर॒स्वतः॒ पस॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

०२ यथा पसस्तायादरम् ...{Loading}...

Whitney
Translation
  1. As the member of the tayādara is made big by the wind—as great as
    is the member of the párasvant, so great let thy member grow.
Notes

What creature the parasvant is is unknown (Pet. Lex. “perhaps the wild
ass”); the tayādara is yet more obscure, being mentioned only here.
The comm. reads tāyodaram, and defines the tayodara as ‘a kind of
animal’; the bha of sthūlabha he takes as representing a verbal
root: sthāulyena bhāsamānam.

Griffith

Velut penis (tayadarus quem ventus permagnum fecit, quantus. est onagri penis, tantus penis tuus increscat.

पदपाठः

यथा॑। पसः॑। ता॒या॒द॒रम्। वाते॑न। स्थू॒ल॒भम्। कृ॒तम्। याव॑त्। पर॑स्वतः। पसः॑। ताव॑त्। ते॒। व॒र्ध॒ता॒म्। पसः॑। ७२.२।

अधिमन्त्रम् (VC)
  • शेपोऽर्कः
  • अथर्वाङ्गिरा
  • अनुष्टुप्
  • वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राज्य बढ़ाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यथा) जैसे (तायादरम्) प्रबन्ध से आदरयोग्य (पसः) राज्य (वातेन) उद्योग से (स्थूलभम्) मनुष्यों में प्रकाशवाला (कृतम्) बनाया जाता है, (यावत्) जितना (परस्वतः) पालने में समर्थ पुरुष का (पसः) राज्य होता है, (तावत्) उतना (ते) तेरा (पसः) राज्य (वर्धताम्) बढ़े ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस प्रकार नीतिनिपुण, उद्योगी और प्रजापालक राजा के राज्य में उन्नति होती है, वैसे ही शुभ गुणों द्वारा मनुष्य अपना राज्य बढ़ावें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(यथा) (पसः) अ० ४।४।६। पस बन्धे बाधे च−असुन्। राज्यम् (तायादरम्) ताय−आदरम्। तायृ सन्तानपालनयोः−घञ्, सन्तानः प्रबन्धः। तायेन प्रबन्धेनादरः सत्कारो यस्य तद्राज्यम् (वातेन) वा गतिगन्धनयोः−तन्। उद्योगेन (स्थूलभम्) स्थः किच्च। उ० ५।४। इति ष्ठा−ऊरन्, रस्य लः। भा दीप्तौ−ड। स्थूरेषु मनुष्येषु भातीति तत् (कृतम्) अनुष्ठितम् (यावत्) यत्प्रमाणम्। बहुविस्तीर्णमित्यर्थः (परस्वतः) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति पॄ पालनपूरणयोः−असुन्। पालनवतः पुरुषस्य (पसः) राज्यप्रबन्धः (तावत्) तत्परिमाणविशिष्टम् (ते) तव (वर्धताम्) प्रवृद्धं भवतु (पसः) राज्यम् ॥

०३ यावदङ्गीनं पारस्वतम्

विश्वास-प्रस्तुतिः ...{Loading}...

याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्।
याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

०३ यावदङ्गीनं पारस्वतम् ...{Loading}...

Whitney
Translation
  1. As much of a limb as is that of the párasvant, that of the
    elephant, and that of the ass—as great as of the vigorous (vājín)
    horse, so great let thy member grow.
Notes

The comm. reads and explains yāvad an̄gīnam at the beginning as two
independent words; the metrical irregularity, as well as the
anomalousness of the word as a derivative and compound, suggest
emendation to yā́vad án̄gam (an̄gam = pasas). ⌊Cf. Pischel, Ved.
Stud.
, i. 83, with reference to the ass.⌋

The seventh anuvāka, having 11 hymns and 34 verses, ends here; and the
mss. quote the old Anukr. to this effect: catasṛbhir adhikas tu
saptamaḥ syāt
.

Griffith

Quantum estonagri membrum masculinum, elephanti, asinique, quantum est fortis equi, tantus penis tuus increscat.

पदपाठः

या॒व॒त्ऽअ॒ङ्गीन॑म्। पार॑स्वतम्। हास्ति॑नम्। गार्द॑भम्। च॒। यत्। याव॑त्। अश्व॑स्य। वा॒जिनः॑। ताव॑त्। ते॒। व॒र्ध॒ता॒म्। पसः॑। ७२.३।

अधिमन्त्रम् (VC)
  • शेपोऽर्कः
  • अथर्वाङ्गिरा
  • भुरिगनुष्टुप्
  • वाजीकरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राज्य बढ़ाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यावदङ्गीनम्) जितने अङ्ग हैं उनसे सिद्ध, (पारस्वतम्) पालनसमर्थ पुरुषों से सिद्ध, (च) और (गार्दभम्) [बोझ उठानेवाले] गदहों से सिद्ध, (यत्) जितना राज्य है। और (यावत्) जितना (वाजिनः) अन्नयुक्त (अश्वस्य) बलवान् पुरुष [राज्य] का है, (तावत्) उतना (ते) तेरा (पसः) राज्य (वर्धताम्) बढ़े ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस राज्य में सब राज्य के अङ्ग, अर्थात्, १−राजा, २−मन्त्री, ३−मित्र, ४−कोश, ५−राज्यप्रबन्ध, ६−गढ़, ७−सेना, देखो अमर १८।१७, १८, प्रजापालक अधिकारी और हस्ती गर्दभ आदि पशु और अन्न और बलवान् राजा होते हैं, वहाँ अनेक प्रकार से वृद्धि होती है, वैसे ही सब मनुष्यों को वृद्धि करनी चाहिये ॥३॥ इति सप्तमोऽनुवाकः ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(यावदङ्गीनम्) तेन निर्वृत्तम्। ४।२।६८। इति−ख। यावन्ति अङ्गानि तावद्भिर्निर्वृत्तं सिद्धम्, तानि यथा। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः। इत्यमरः, १८।१७, १८। (पारस्वतम्) परस्वत्−अण्। परस्वद्भिः पालनसमर्थैः पुरुषैर्निर्वृत्तम् (हास्तिनम्) हस्तिन्−अण्। इनण्यनपत्ये। पा० ६।४।१६४। इति प्रकृतिभावः हस्तिभिर्निर्वृत्तं सिद्धम् (गार्दभम्) गर्दभ−अण्। गर्दभैर्वहनशीलैः पशुभिर्निर्वृत्तम् (च) (यत्) यत्प्रमाणम् (यावत्) (अश्वस्य) अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तिसंहत्योः−क्वन्। अश्नुते व्याप्नोति कार्याणि सोऽश्वः, बलवान् पुरुषः, तस्य (वाजिनः) वाजः, अन्नम्−निघ० २।७। अन्नवतः। अन्यत्पूर्ववत् ॥