०६९ वर्चःप्राप्तिः ...{Loading}...
Whitney subject
- For glory etc.
VH anukramaṇī
वर्चःप्राप्तिः।
१-३ अथर्वा। बृहस्पतिः, अश्विनौ। अनुष्टुप्।
Whitney anukramaṇī
[Atharvan (? varcaskāmo yaśaskāmaś ca).—bārhaspatyam utā ”śvinam. ānuṣṭubham.]
Whitney
Comment
The verse corresponds nearly to ix. 1. 18, below; but the latter has a quite different first half, and with it Ppp. precisely agrees. What our aragarāṭa’s are is wholly obscure, and the word is most probably a corruption. The comm. explains it in two alternative ways: as kings that ‘go’ (aṭa) in ‘spoke(ara)-swallowers(gara),’ i.e. chariots; or, as ‘shouts’ (rāṭa) of soldiers that ‘go’ (ga) at the ’enemy’ (ara = ari)!
Griffith
A priest’s prayer for power and glory
०१ गिरावरगराटेषु हिरण्ये
विश्वास-प्रस्तुतिः ...{Loading}...
गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद्यशः॑।
सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद्यशः॑।
सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥
०१ गिरावरगराटेषु हिरण्ये ...{Loading}...
Whitney
Translation
- What glory [is] in the mountain, in the aragárāṭas, in gold, in
kine, in strong-drink when poured out, [what] honey in sweet-drink,
[be] that in me.
Notes
The verse corresponds nearly to ix. 1. 18, below; but the latter has a
quite different first half, and with it Ppp. precisely agrees. What our
aragarāṭa’s are is wholly obscure, and the word is most probably a
corruption. The comm. explains it in two alternative ways: as kings that
‘go’ (aṭa) in ‘spoke(ara)-swallowers(gara),’ i.e. chariots; or, as
‘shouts’ (rāṭa) of soldiers that ‘go’ (ga) at the ’enemy’ (ara =
ari)!
Griffith
Mine be the glory in the hill, in vales, in cattle, and in gold, Mine be the sweetness that is found in nectar and in flowing wine!
पदपाठः
गि॒रौ। अ॒र॒गरा॑टेषु। हिर॑ण्ये। गोषु॑। यत्। यशः॑। सुरा॑याम्। सि॒च्यमा॑नायाम्। की॒लाले॑। मधु॑। तत्। मयि॑। ६९.१।
अधिमन्त्रम् (VC)
- बृहस्पतिः, अश्विनौ
- अथर्वा
- अनुष्टुप्
- वर्चस् प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
यश की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गिरौ) उपदेश करनेवाले संन्यासी में, (अरगराटेषु) ज्ञान के उपदेशकों में विचरनेवालों [ब्रह्मचारी आदिकों] के बीच, (हिरण्ये) सुवर्ण में और (गोषु) विद्याओं में (यत्) जो (यशः) यश है। और (सिच्यमानायाम् सुरायाम्) बहते हुए जल [अथवा बढ़ते हुए ऐश्वर्य] में और (कीलाले) अन्न में (मधु) जो मीठापन है, (तत्) वह (मयि) मुझ में होवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों के सत्सङ्ग से विद्या आदि प्राप्त करके अपना ऐश्वर्य और स्वास्थ्य स्थिर रखकर यश पावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(गिरौ) अ० ५।४।१। गॄ विज्ञापने−इ। विज्ञापके। उपदेशके संन्यासिनि (अरगराटेषु) ऋ गतौ−अच्+गॄ विज्ञापने−अच्+अट=गतौ−अच्। अरस्य ज्ञानस्य गरेषु विज्ञापकेषु आचार्येषु अटन्ति विचरन्ति ये तेषु ब्रह्मचारिषु (हिरण्ये) सुवर्णे (गोषु) वाक्षु। विद्यासु (सुरायाम्) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति षुञ् अभिषवे=स्नाने, यद्वा, षु ऐश्वर्ये−क्रन्। यद्वा। षुर ऐश्वर्यदीप्त्योः−क, टाप्। सुरा सुनोतेः। निरु० १।११। सुरा, उदकनाम−दयानन्दसंशोधिते निघण्टौ, १।११। जले। ऐश्वर्ये (सिच्यमानायाम्) प्रवहन्त्याम्। प्रवर्धमानायाम् (कीलाले) अ० ४।११।१०। अन्ने−निघ० ३।७। (मधु) माधुर्यम्। बलवत्त्वम् (तत्) (मयि) पुरुषार्थिनि ॥
०२ अश्विना सारघेण
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती।
यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती।
यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
०२ अश्विना सारघेण ...{Loading}...
Whitney
Translation
- O ye Aśvins, lords of beauty! anoint me with the honey of bees, that
I may speak brilliant words among the people.
Notes
The verse is found below as ix. 1. 19, with the difference of a single
word (várcasvatīm for bhárgasv-). The comm. reads āvadāmi in
d. ⌊SPP. gives the fuller spelling an̄ktam: cf. Gram. § 231 a.⌋
Griffith
With your delicious honey balm me, Asvins, Lords of splendid light! That clear and resonant may be the voice I utter to mankind.
पदपाठः
अश्वि॑ना। सा॒र॒घेण॑। मा॒। मधु॑ना। अ॒ङ्क्त॒म्। शु॒भः॒। प॒ती॒ इति॑। यथा॑। भर्ग॑स्वतीम्। वाच॑म्। आ॒ऽवदा॑नि। जना॑न्। अनु॑। ६९.२।
अधिमन्त्रम् (VC)
- बृहस्पतिः, अश्विनौ
- अथर्वा
- अनुष्टुप्
- वर्चस् प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
यश की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शुभः) शुभ कर्म के (पती) पालन करनेवाले (अश्विना) हे कर्मों में व्याप्तिवाले माता-पिता ! (सारघेण) सार अर्थात् बल वा धन के पहुँचानेवाले (मधुना) ज्ञान से (मा) मुझ को (अङ्क्तम्) प्रकाशित करो। (यथा) जिससे (जनान् अनु) मनुष्यों के बीच (भर्गस्वतीम्) तेजोमयी (वाचम्) वाणी को (आवदानि) मैं बोला करूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि माता-पिता से उत्तम शिक्षा पाकर मनुष्यों में सारगर्भित सत्य वचन बोलें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अश्विना) अ० ६।३।३। कर्मसु व्याप्तिमन्तौ मातापितरौ (सारघेण) सार+घट संघाते, चुरादौ−ड। सारं घाटयति संग्राहयतीति तेन। सारस्य बलस्य धनस्य वा संग्राहकेण (मधुना) मन ज्ञाने−उ, नस्य धः। ज्ञानेन (अङ्क्तम्) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−लोट्। प्रकाशयतम् (शुभः) शोभनस्य कर्मणः (पती) पालकौ (यथा) येन प्रकारेण (भर्गस्वतीम्) तेजोमयीम् (वाचम्) वाणीम् (आवदानि) उच्चारयाणि (जनान्) मनुष्यान् (अनु) अनुलक्ष्य ॥
०३ मयि वर्चो
विश्वास-प्रस्तुतिः ...{Loading}...
मयि॒ वर्चो॒ अथो॒ यशोऽथो॑ य॒ज्ञस्य॒ यत्पयः॑।
तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
मयि॒ वर्चो॒ अथो॒ यशोऽथो॑ य॒ज्ञस्य॒ यत्पयः॑।
तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु ॥
०३ मयि वर्चो ...{Loading}...
Whitney
Translation
- In me [be] splendor, also glory, also the fatness (páyas) that
belongs to the offering; let Prajāpati fix (dṛṅh) that in me, as the
heaven in the sky.
Notes
The verse corresponds to iii. 1 in the Nāigeya supplement to the
Sāma-Veda (or SV. i. 603), which, however, rectifies the meter of c
by reading parameṣṭhī́ for tán máyi. “Heaven” and “sky” in d are
the same word; the comm. renders the latter by “atmosphere.” The Anukr.
does not note the deficiency in c.
Griffith
In me be strength, in me be fame, in me the power of sacrifice: Prajapati establish this in me as firm as light in heaven!
पदपाठः
मयि॑। वर्चः॑। अथो॒ इति॑। यशः॑। अथो॒ इति॑। य॒ज्ञस्य॑। यत्। पयः॑। तत्। मयि॑। प्र॒जाऽप॑तिः। दि॒वि। द्याम्ऽइ॑व। दृं॒ह॒तु॒। ६९.३।
अधिमन्त्रम् (VC)
- बृहस्पतिः, अश्विनौ
- अथर्वा
- अनुष्टुप्
- वर्चस् प्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
यश की प्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मयि) मुझ में (वर्चः) प्रताप, (अथो) और (यशः) यश हो, (अथो) और (यज्ञस्य) देवपूजा आदि यज्ञ का (यत्) जो (पयः) सार है, (तत्) उसको भी (मयि) मुझ में (प्रजापतिः) प्रजापालक परमेश्वर (दृंहतु) दृढ़ करे, (इव) जैसे (दिवि) अन्तरिक्ष में (द्याम्) सूर्यमण्डल को ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे परमेश्वर ने आकाश में सूर्य को स्थिर करके आकर्षण, प्रकाश आदि द्वारा महा उपकारी बनाया है, वैसे ही मनुष्य उत्तम शिक्षा प्राप्त करके यशस्वी होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(मयि) प्रयत्नशीले (वर्चः) प्रतापः (अथो) अपि च (यशः) कीर्त्तिः (अथो) (यज्ञस्य) देवपूजादिकस्य (यत्) (पयः) तत्त्वम्। फलम् (तत्) पयः (मयि) (प्रजापतिः) प्रजापालकः परमेश्वरः (दिवि) अन्तरिक्षे (द्याम्) दीप्यमानं सूर्यमण्डलम् (इव) यथा (दृंहतु) दृहि वृद्धौ। दृढीकरोतु वर्धयतु ॥