०६६ शत्रुनाशनम्

०६६ शत्रुनाशनम् ...{Loading}...

Whitney subject
  1. For success against enemies.
VH anukramaṇī

शत्रुनाशनम्।
१-३ अथर्वा। इन्द्रः। अनुष्टुप्, १ त्रिष्टुप्।

Whitney anukramaṇī

[Atharvan (?).—cāndram utāi ”ndram, ānuṣṭubham: 1. triṣṭubh.]

Whitney

Comment

Found also in Ppp. xix. ⌊but confused with h. 65⌋. Used by Kāuś. (14. 7) in a battle rite with the preceding hymn, which see; and reckoned to the aparājita gaṇa.

Translations

Translated: Ludwig, p. 372; Griffith, i. 281.

Griffith

A charm for the destruction and plunder of enemies

०१ निर्हस्तः शत्रुरभिदासन्नस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्।
सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥

०१ निर्हस्तः शत्रुरभिदासन्नस्तु ...{Loading}...

Whitney
Translation
  1. Handless be the assailing foe—they who come with armies to fight us;
    make them, O Indra, collide with the great weapon; let their evildoer (?
    aghahārá) run (drā), pierced through.
Notes

The comm. to SV. explains aghahāra by atipratyavara; ours, by
maraṇalakṣaṇasya duḥkhasya prāpayitā.

Griffith

Handless be every foeman who assaileth, they who with missiles come to fight against us! Dash them together with great slaughter, Indra! and let their robber chief run pierced with arrows.

पदपाठः

निःऽह॑स्तः। शत्रुः॑। अ॒भि॒ऽदास॑न्। अ॒स्तु॒। ये। सेना॑भिः। युध॑म्। आ॒ऽयन्ति॑। अ॒स्मान्। सम्। अ॒र्प॒य॒। इ॒न्द्र॒। म॒ह॒ता। व॒धेन॑। द्रातु॑। ए॒षा॒म्। अ॒घ॒ऽहा॒रः। विऽवि॑ध्दः। ६६.१।

अधिमन्त्रम् (VC)
  • चन्द्रः, इन्द्रः
  • अथर्वा
  • त्रिष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के लक्षणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शत्रुः) शत्रु (न) हम पर (अभिदासन्) चढ़ाई करता हुआ (निर्हस्तः) निहत्था (अस्तु) होवे, [और ये भी,] (ये) जो (सेनाभिः) अपनी सेनाओं के साथ (युधम्) युद्ध करने के लिये (अस्मान्) हम पर (आयन्ति) चले आते हैं। (इन्द्र) हे प्रतापी सेनापति इन्द्र ! [उन सब को] (महता) बड़े (वधेन) वध के साथ (समर्पय) मार गिरा, (एषाम्) इन सब का (अघहारः) दुःखदायी प्रधान (विविद्धः) आर-पार छिदकर (द्रातु) भाग जावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - चतुर सेनापति शत्रुओं और उनकी सेनाओं को अपनी सुशिक्षित सेना द्वारा हरा कर भगा देवे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(निर्हस्तः) निर्गतहस्तसामर्थ्यः (शत्रुः) अरिः (अभिदासन्) दास वधे−शतृ। अभिहिंसन् (अस्तु) (ये) ये तेऽपि (सेनाभिः) सैन्येः (युधम्) युध संप्रहारे−क्विप्। चतुर्थ्यर्थे द्वितीया। युधे। युद्धाय (आयन्ति) अभिगच्छन्ति (अस्मान्) धार्मिकान् (समर्पय) अ० ५।२२।६। ऋ हिंसायाम्−णिच् पुक्। सम्यग् विनाशय (इन्द्र) हे प्रतापिन् सेनापते (महता) विशालेन (वधेन) हननेन (द्रातु) द्रा कुत्सायां गतौ। पलायताम् (एषाम्) शत्रूणाम् (अघहारः) कर्मण्यण्। पा० ३।२।१। इति−अघ+हृञ् हरणे−अण्। अघस्य दुःखस्य प्रापयिता (विविद्धः) व्यध ताडने−क्त। विशेषेण छिन्नः ॥

०२ आतन्वाना आयच्छन्तोऽस्यन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

आ॑तन्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ।
निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ऽद्य परा॑शरीत् ॥

०२ आतन्वाना आयच्छन्तोऽस्यन्तो ...{Loading}...

Whitney
Translation
  1. Ye who run (dhāv) stringing [the bow], drawing [the arrow]
    (ā-yam), hurling—handless are ye, O foes; Indra hath now demolished
    you.
Notes

⌊For ā-yam, cf. vi. 65. 1.⌋ Our text reads at the end -śarāit, on
the authority of Bp.E.I.R.T. and O.; all SPP’s authorities ⌊save his B.,
which has -śarīn⌋ give -śarīt, which he has accordingly rightly
adopted, as the better supported as well as the regular form ⌊cf. vi.
75. 1⌋. Ppp. has parā ’śarī. ⌊With regard to these āi-forms, see the
note to vi. 32. 2.⌋ SPP., contrary to his usual practice, retains the
of śatravaḥ before sth-. The comm. has stana in c.
⌊“Demolished” stands in rapport with “demolisher” of 65. 1.⌋

Griffith

Ye who run hither bending bows, brandishing swords and cast- ing darts. Handless be ye, O enemies! Let Indra mangle you to-day.

पदपाठः

आ॒ऽत॒न्वा॒नाः। आ॒ऽयच्छ॑न्तः। अस्य॑न्तः। ये। च॒। धाव॑थ। निःऽह॑स्ताः। श॒त्र॒वः॒। स्थ॒न॒। इन्द्रः॑। वः॒। अ॒द्य। परा॑। अ॒श॒री॒त्। ६६.२।

अधिमन्त्रम् (VC)
  • चन्द्रः, इन्द्रः
  • अथर्वा
  • अनुष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के लक्षणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जो तुम (आतन्वानाः) [धनुष बाण] तानते हुए (च) और (आयच्छन्तः) [तलवारें] खैंचते हुए और (अस्यन्तः) चलाते हुए (धावथ) दौड़े चले आते हो। (शत्रवः) हे शत्रुओ ! तुम सब (निर्हस्ताः) निहत्थे (स्थन) हो जाओ, (इन्द्रः) महाप्रतापी सेनापति इन्द्र ने (वः) तुम को (अद्य) आज (परा अशरीत्) मार गिराया है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - युद्धकुशल सेनापति शत्रुओं के धावे को रोक कर उन्हें मार गिरावे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(आतन्वानाः) धनूंषि बाणान् च अनुसंदधतः (आयच्छन्तः) तरवारीन् आकर्षन्तः (अस्यन्तः) निक्षिपन्तः (ये) शत्रवः (च) (धावथ) शीघ्रं गच्छथ (निर्हस्ताः) लुप्तहस्तबलाः (शत्रवः) अरयः (स्थन) तप्तनप्तनथनाश्च। पा० ७।१।४५। इति अस्तेर्लोटि तस्य थनादेशः। भवत (इन्द्रः) सेनापतिः (वः) युष्मान् (अद्य) अस्मिन् दिने (परा अशरीत्) शॄ हिंसायाम्−लुङ्। पराहतान् कृतवान् ॥

०३ निर्हस्ताः सन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

निर्ह॑स्ताः सन्तु॒ शत्र॒वोऽङ्गै॑षां म्लापयामसि।
अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥

०३ निर्हस्ताः सन्तु ...{Loading}...

Whitney
Translation
  1. Handless be the foes; their limbs we make to relax (mlā); then will
    we, O Indra, share among us their possessions hundred-fold.
Notes

All our mss. but one (D.), and nearly all SPP’s, read śatravas,
vocative, in a; both texts emend to śát-.

Griffith

Handless be these our enemies! We enervate their languid limbs. So let us part among ourselves, in hundreds, Indra! all their wealth.

पदपाठः

निःऽह॑स्ताः। स॒न्तु॒। शत्र॑वः। अङ्गा॑। ए॒षा॒म्। म्ला॒प॒या॒म॒सि॒। अथ॑। ए॒षा॒म्। इ॒न्द्र॒। वेदां॑सि। श॒त॒ऽशः। वि। भ॒जा॒म॒है॒। ६६.३।

अधिमन्त्रम् (VC)
  • चन्द्रः, इन्द्रः
  • अथर्वा
  • अनुष्टुप्
  • शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सेनापति के लक्षणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शत्रवः) शत्रु लोग (निर्हस्ताः) निहत्थे (सन्तु) हो जावें, (तेषाम्) उन के (अङ्गा) अङ्गों को (म्लापयामसि) हम शिथिल करते हैं। (अथ) फिर (इन्द्र) हे महाप्रतापी सेनापति इन्द्र ! (तेषाम्) उन के (वेदांसि) सब धनों को (शतशः) सैकड़ों प्रकार से (वि भजामहै) हम बाँट लेवें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विजयी वीर पुरुष शत्रुओं को जीत कर सेनापति की आज्ञा अनुसार राजविभाग निकाल कर उनका धन बाँट लेवें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(निर्हस्ताः) लुप्तहस्तसामर्थ्याः (सन्तु) (शत्रवः) (अङ्गा) अङ्गानि हस्तपादादीनि (एषाम्) शत्रूणाम् (म्लापयामसि) म्लै हर्षक्षये णौ आत्वे पुगागमः। म्लापयामः। क्षीणहर्षान् शिथिलान् कुर्मः (अथ) अनन्तरम् (एषाम्) (इन्द्र) हे महाप्रतापिन् सेनापते (वेदांसि) धनानि (शतशः) शतप्रकारेण (वि भजामहै) विभज्य प्राप्नुयाम ॥