०६५ शत्रुनाशनम् ...{Loading}...
Whitney subject
- For success against enemies.
VH anukramaṇī
शत्रुनाशनम्।
१-३ अथर्वा।(चन्द्रमाः) इन्द्रः, पराशरः। अनुष्टुप्, १ पथ्यापङ्क्तिः।
Whitney anukramaṇī
[Atharvan (?).—cāndram utāi ”ndram; pārāśaryam. ānuṣṭubham: 1. pathyāpan̄kti.]
Whitney
Comment
Found also (vss. 1, 2) in Pāipp. xix. Used by Kāuś. (14. 7), with i. 2, 19-21, vi. 66, 67, 97-99, in a rite for victory over enemies; belongs (note to 14.7) to the aparājita gaṇa.
Translations
Translated: Ludwig, p. 372; Griffith, i. 281.
Griffith
A sacrificial charm against enemies
०१ अव मन्युरवायताव
विश्वास-प्रस्तुतिः ...{Loading}...
अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑।
परा॑शर॒ त्वं तेषां॒ परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृ॑धि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑।
परा॑शर॒ त्वं तेषां॒ परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृ॑धि ॥
०१ अव मन्युरवायताव ...{Loading}...
Whitney
Translation
- Down (áva) [be] the fury, down the drawn [arrow], down the two
mind-yoked arms. O demolisher (parāśará), do thou vex (ard) away the
vehemence (śúṣma) of them; then get us wealth.
Notes
One can hardly help emending manyús in a to dhánus ‘bow.’ For
ā́yatā used pregnantly of an arrow ready to be launched, cf. vi. 38. 4
and xi. 2. 1 and vi. 66. 2. The combined idea of crushing and removing
in parāśara cannot be briefly rendered; the comm. regards it as an
epithet of Indra. For adhā nas in e, Ppp- reads better arvāñcam,
as antithesis to parāñcam; the comm. has atha instead of adha.
Griffith
The angry spirit hath relaxed: loose are the arms that act with mind. Do thou, destroyer, overcome and drive these foemen’s might away, and then bring opulence to us.
पदपाठः
अव॑। म॒न्युः। अव॑। आऽय॑ता। अव॑। बा॒हू इति॑। म॒नः॒ऽयुजा॑। परा॑ऽशर। त्वम्। तेषा॑म्। परा॑ञ्चम्। शुष्म॑म्। अ॒र्द॒य॒। अध॑। नः॒। र॒यिम्। आ। कृ॒धि॒। ६५.१।
अधिमन्त्रम् (VC)
- चन्द्रः
- अथर्वा
- पथ्यापङ्क्तिः
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मन्युः) क्रोध (अव=अवगच्छतु) ढीला होवे, (आयता) फैले हुए शस्त्र (अव=अवगच्छन्तु) ढीले होवें (मनोयुजा) मन के साथ संयोगवाली (बाहू) भुजायें (अव=अवगच्छताम्) नीचे होवें। (पराशर) हे शत्रुनाशक सेनापति ! (त्वम्) तू (तेषाम्) उन [शत्रुओं] का (शुष्मम्) बल (पराञ्चम्) ओंधा करके (अर्दय) मिटा दे, (अध) और (नः) हमारे लिये (रयिम्) धन (आ कृधि) सन्मुख कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चतुर सेनापति शत्रुओं को हराकर शान्तचित्त होकर प्रजा में धन की बढ़ती करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अव) अवगच्छतु (मन्युः) क्रोधः (अव) अवगच्छन्तु (आयता) आयतानि प्रसारितानि शस्त्राणि (अव) अवगच्छताम् (बाहू) भुजौ (मनोयुजा) सत्सूद्विषद्रुहदुहयुज०। पा० ३।२।६१। इति मनः+युजिर् योगे−क्विप्। मनसा संयोजकौ (पराशर) परागत्य शृणाति शत्रून्। ॠदोरप्। पा० ३।३।५७। इति परा+शॄ हिंसायाम्−अप्। इन्द्रोऽपि पराशर उच्यते परशातयिता यातूनाम्−निरु० ६।३०। हे शत्रुनाशक वीर सेनापते (त्वम्) (तेषाम्) शत्रूणाम् (पराञ्चम्) पराङ्मुखं कृत्वा (शुष्मम्) शोषकं बलम् (अर्दय) नाशय (अव) अथ। अनन्तरम् (रयिम्) धनम् (आ कृधि) अभिमुखं कुरु ॥
०२ निर्हस्तेभ्यो नैर्हस्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
निर्ह॑स्तेभ्यो नैर्ह॒स्तं यं दे॑वाः॒ शरु॒मस्य॑थ।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒ऽहम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
निर्ह॑स्तेभ्यो नैर्ह॒स्तं यं दे॑वाः॒ शरु॒मस्य॑थ।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒ऽहम् ॥
०२ निर्हस्तेभ्यो नैर्हस्तम् ...{Loading}...
Whitney
Translation
- The handless shaft, O gods, which ye cast at the handless ones—I hew
[off] the arms of the foes with this oblation.
Notes
Apparently the oblation itself is the “shaft,” called ‘handless’
(nāirhastá) because it makes ‘handless’ (nírhasta): so the comm.
Ppp. has for second half-verse our 3 c, d. Our second half-verse is
identical with iii. 19, 2 c, d, above.
Griffith
The shaft for handless fiends which, Gods! ye cast against the handless ones, With this, in shape of sacrifice, I rend the arms of enemies.
पदपाठः
निःऽह॑स्तेभ्यः। नैः॒ऽह॒स्तम्। यम्। दे॒वाः॒। शरु॑म्। अस्य॑थ। वृ॒श्चामि॑। शत्रू॑णाम्। बा॒हून्। अ॒नेन॑। ह॒विषा॑। अ॒हम्। ६५.२।
अधिमन्त्रम् (VC)
- इन्द्रः, पराशरः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) हे विजयी लोगो ! (निर्हस्तेभ्यः) निहत्थे [निर्बल हम लोगों] के हित के लिये (नैर्हस्तम्) निहत्थे [निर्बल शत्रुओं] के ऊपर (यम्) जिस (शरुम्) बाण को (अस्यथ) तुम छोड़ते हो (अनेन) उसी ही (हविषा) ग्राह्य शस्त्र से (अहम्) मैं [प्रजागण वा राजगण] (शत्रूणाम्) शत्रुओं की (बाहून्) भुजाओं को (वृश्चामि) काटता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब प्रजागण और राजपुरुष मिलकर शत्रुओं के नाश करने के प्रयत्न करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(निर्हस्तेभ्यः) निर्गतहस्तसामर्थ्येभ्यः प्रजागणेभ्यः। तेषां हितायेत्यर्थः (नैर्हस्तम्) समूहे−अण्। निर्गतहस्तसामर्थ्यानां शत्रूणां समूहं प्रति (यम्) (देवाः) विजिगीषवः पुरुषाः (शरुम्) अ० १।२।३। हिंसकं बाणाद्यायुधम् (अस्यथ) द्विकर्मकोऽयम्। क्षिपथ (वृश्चामि) छिनद्मि (शत्रूणाम्) वैरिणाम् (बाहून्) भुजान् (अनेन) निर्दिष्टेन (हविषा) ग्राह्येण शस्त्रेण (अहम्) प्रजागणो राजगणो वा ॥
०३ इन्द्रश्चकार प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः।
जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः।
जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ॥
०३ इन्द्रश्चकार प्रथमम् ...{Loading}...
Whitney
Translation
- Indra made the handless one first for the Asuras. Let my warriors
conquer by means of stanch Indra as ally (medín).
Notes
The last half-verse, as noted above, is found in Ppp. as 2 c, d.
Griffith
Indra made first for Asuras the shaft designed for handless foes: Victorious shall my heroes be with Indra as their constant friend.
पदपाठः
इन्द्रः॑। च॒का॒र॒। प्र॒थ॒मम्। नैः॒ऽह॒स्तम्। असु॑रेभ्यः। जय॑न्तु। सत्वा॑नः। मम॑। स्थि॒रेण॑। इन्द्रे॑ण। मे॒दिना॑। ६५.३।
अधिमन्त्रम् (VC)
- इन्द्रः, पराशरः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के लक्षणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) बड़े ऐश्वर्यवाले सेनापति ने (असुरेभ्यः) असुर शत्रुओं को (नैर्हस्तम्) निहत्थापन (प्रथमम्) पहिले (चकार) किया था। (स्थिरेण) स्थिर स्वभाव, (मेदिना) स्नेही (इन्द्रेण) उस बड़े सेनापति के साथ (मम) मेरे (सत्वानः) वीर लोग (जयन्तु) जीतें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस शूर सेनापति की सहायता से पहिले शत्रुओं को जीता है, उसकी सहायता से शत्रुओं को अब भी जीतें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (चकार) कृतवान् (प्रथमम्) पूर्वस्मिन् काले (नैर्हस्तम्) भावे−अण्। निर्हस्तत्वं हस्तसामर्थ्यवैक्ल्यम् (असुरेभ्यः) देवविरुद्धेभ्यः शत्रुभ्यः (जयन्तु) अभिभवन्तु शत्रून् (सत्वानः) अ० ५।२।८। उद्योगिनो वीराः (मम) प्रजागणस्य (स्थिरेण) दृढस्वभावेन (इन्द्रेण) सेनापतिना (मेदिना) अ० ३।६।२। शमित्यष्टाभ्यो घिनुण्। पा० ३।२।१४१। इति ञिमिदा स्नेहने−घिनुण्। स्नेहिना ॥