०६३ वर्चोबलप्राप्तिः ...{Loading}...
Whitney subject
- For some one’s release from perdition (nírṛti).
VH anukramaṇī
वर्चोबलप्राप्तिः।
१-४ द्रुणः। १ निर्ऋतिः, २ यमः, ३ मृत्युः, ४ अग्नि। १-3 जगती, २ अतिजगतीगर्भा, ४ अनुष्टुप्।
Whitney anukramaṇī
[Druhvaṇa (?).—caturṛcam. nāirṛtam: 4. āgneyī. jāgatam: 1. atijagatīgarbhā; 4. anuṣṭubh.]
Whitney
Comment
Found also (excepting vs. 3) in Pāipp. xix., the fourth verse not in company with the others. For other correspondences, see under the verses. Used by Kāuś. (46. 19) in an expiatory rite for incontinence, fastening on a rope of darbha; and in rites for welfare (52. 3), with vi. 84 and 121, to accompany acts of release; vs. 4, further (46. 22), in an expiatory rite for a spontaneously kindled fire. Vāit. has the vss. 1, 2, and 4 singly in the agnicayana (28. 27, 26; 29. 8), with the laying of bricks consecrated to nirṛti etc.
Translations
Translated: Ludwig, p. 433; Griffith, i. 279.
Griffith
The symbolical liberation of a sacrificial victim
०१ यत्ते देवी
विश्वास-प्रस्तुतिः ...{Loading}...
यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विमो॒क्यं यत्।
तत्ते॒ वि ष्या॒म्यायु॑षे॒ वर्च॑से॒ बला॑यादोम॒दमन्न॑मद्धि॒ प्रसू॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विमो॒क्यं यत्।
तत्ते॒ वि ष्या॒म्यायु॑षे॒ वर्च॑से॒ बला॑यादोम॒दमन्न॑मद्धि॒ प्रसू॑तः ॥
०१ यत्ते देवी ...{Loading}...
Whitney
Translation
- The tie that the divine Nirṛti (perdition) bound upon thy neck,
[and] that was unreleasable, that do I untie for thee, in order to
long life (ā́yus), splendor, strength; do thou, quickened (pra-su),
eat uninjurious (?) food.
Notes
Ppp. reads in b avicṛtyam, omits várcase, which is metrically
redundant and probably intruded, in c, and has, for d, anamīvaṁ
pitum addhi prasūtaḥ, thus getting rid of the extremely obscure
adomadám (made more obscure by the occurrence of adomadhá in viii.
2. 18). The comm. takes adomadam as two independent words, and renders
it ‘producing pleasure for a prolonged time.’ The translation given is
that of the Petersburg Lexicons. A corresponding verse is found in VS.
(xii. 65), TS. (iv. 2. 5³), and MS. ii. 7. 12. VS. and MS. have, in a,
b, yám…pā́śam; VS. ends b with avicṛtyám, TS.MS. with
avicartyám (all omitting yát). In c, for tát te, VS. MS. have
táṁ te, and TS. idáṁ te tát; VS.TS. end it with ā́yuṣo ná mádhyāt,
MS. with -ṣo nú mádhye. For d, TS.MS. have áthā jīváḥ pitúm addhi
prámuktaḥ, VS. áthāi ’tám pitúm addhi prásūtaḥ. The verse has no
jagatī character.
Griffith
That collar round thy neck, not to be loosened, which Nirriti the Goddess bound and fastened, I loose for thy long life and strength and vigour. Eat, liberated, food that brings no sorrow.
पदपाठः
यत्। ते॒। दे॒वी। निःऽऋ॑तिः। आ॒ऽब॒बन्ध॑। दाम॑। ग्री॒वासु॑। अ॒वि॒ऽमो॒क्यम्। यत्। तत्। ते॒। वि। स्या॒मि॒। आयु॑षे। वर्च॑से। बला॑य। अ॒दो॒म॒दम्। अन्न॑म्। अ॒ध्दि॒। प्रऽसू॑तः। ६३.१।
अधिमन्त्रम् (VC)
- निर्ऋतिः
- द्रुह्वण
- जगती
- वर्चोबलप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मोक्षप्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (देवी) प्राप्त हुई (निर्ऋतिः) अलक्ष्मी ने (यत्) जो (दाम) रस्सी (ते) तेरे (ग्रीवासु) गले में (आबबन्ध) बाँध दी है, (यत्) जो [ज्ञानाद् ऋते, ज्ञान बिना] (अमोक्यम्) न खुलनेवाली है। (तत्) उसको (ते) तेरे (आयुषे) उत्तम जीवन के लिये, (वर्चसे) तेज के लिये और (बलाय) बल के लिये, [ज्ञानेन, ज्ञान से] (वि स्यामि) मैं खोलता हूँ, (प्रसूतः) आगे बढ़ाया गया तू (अदोमदम्) अक्षय हर्ष युक्त (अन्नम्) अन्न का (अद्धि) भोग कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अज्ञान के फल दरिद्रता आदि दुःखों को ज्ञान द्वारा पुरुषार्थपूर्वक नाश करके अक्षय आनन्द भोगें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यत्) (ते) तव (देवी) दिवु क्रीडागत्यादिषु−अच्, ङीप्। प्राप्ता (निर्ऋतिः) अ० १।३१।२। निर्ऋतिर्निरमणादृच्छतेः कृच्छ्रापत्तिः। निरु० २।७। अलक्ष्मीः। दरिद्रता कुकर्मफलरूपा (आबबन्ध) आबद्धवती (दाम) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति डुदाञ् दाने−मनिन्। पाशम् (ग्रीवासु) कण्ठगतासु धमनीषु (अमोक्यम्) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति मुच्लृ त्यागे−ण्यत्। चजो कुः घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्। अविमोचनीयम् (यत्) (दाम) (तत्) दाम (ते) तव (वि स्यामि) षो अन्तकर्मणि, उपसर्गवशाद् विमोचने। स्यतिरुपसृष्टो विमोचने−निरु० १।१७। विमुञ्चामि ज्ञानेन (आयुषे) उत्तमजीवनाय (वर्चसे) तेजसे (बलाय) पराक्रमाय (अदोमदम्) अ+दसु उपक्षये−क्विप्। अदाः अक्षीणो मदो हर्षो यस्मिन् तत्। अक्षयहर्षयुक्तम् (अन्नम्) अन प्राणने−नन्। जीवनसाधनभोजनम् (अद्धि) भुङ्क्ष्वं (प्रसूतः) प्रेरितः सुकर्मभिः ॥
०२ नमोऽस्तु ते
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ऽस्तु ते निरृते तिग्मतेजोऽय॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्।
य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
नमो॑ऽस्तु ते निरृते तिग्मतेजोऽय॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्।
य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
०२ नमोऽस्तु ते ...{Loading}...
Whitney
Translation
- Homage be to thee, O Nirṛti, thou of keen keenness; unfasten the
bond-fetters of iron. Yama verily giveth thee back to me; to that Yama,
to death, be homage.
Notes
The “thee” of the second half-verse is doubtless the person on whose
behalf the spell is uttered. The first half-verse is found combined with
our 3 c, d into one verse in VS. (xii. 63) and TS.MS. (as above).
They all read sú for astu in a, and for tiginatejas TS. has
viśvarūpe (Ppp. has viśvavāre); their b is ayasmáyaṁ ví cṛtá
bandhám etám. Ppp. has -yān pra mumugdhi pāśān for b, and, for
c, d, our 3 c, d. The whole verse is nearly repeated below, as
84. 3. Only the last pāda is jagatī.
Griffith
To thee, sharp-pointed Nirriti, be homage! Loose thou the binding fetters wrought of iron. To me, in truth, again doth Yama give thee. To him, to Yama, yea, to Death, be homage!
पदपाठः
नमः॑। अ॒स्तु॒। ते॒। निः॒᳡ऋ॒ते॒। ति॒ग्म॒ऽते॒जः॒। अ॒य॒स्मया॑न्। वि। चृ॒त॒। ब॒न्ध॒ऽपा॒शान्। य॒मः। मह्य॑म्। पुनः॑। इत्। त्वाम्। द॒दा॒ति॒। तस्मै॑। य॒माय॑। नमः॑। अ॒स्तु॒। मृ॒त्यवे॑। ६३.२।
अधिमन्त्रम् (VC)
- यमः
- द्रुह्वण
- अतिजगतीगर्भा
- वर्चोबलप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मोक्षप्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तिग्मतेजः) हे तेज नाश करनेवाली (निर्ऋते) अलक्ष्मी (ते) तेरे लिये (नमः) वज्र (अस्तु) होवे, (अयस्मयान्) लोहे के बनी (बन्धपाशान्) बन्धन की बेड़ियों को (वि चृत) तोड़ डाल। (यमः) न्यायकारी परमेश्वर (मह्यम्) मेरे लिये (पुनः) बारंबार (इत्) ही (त्वाम्) तुझको (ददाति) देता है, (तस्मै) उस (यमाय) न्यायकारी परमेश्वर को (मृत्यवे) दुःखरूप मृत्युनाश करने के लिय (नमः) नमस्कार (अस्तु) होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर अपनी न्यायव्यवस्था से दुष्कर्मियों को अनेक दारुण दुःख देता है, इसलिये मनुष्य ज्ञान द्वारा पापों से बचकर मृत्यु अर्थात् दुःख से बचे रहें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(नमः) वज्रः−निघ० २।२०। (अस्तु) (ते) तुभ्यम् (निर्ऋते) हे अलक्ष्मि (तिग्मतेजः) इषियुधीन्धि०। उ० १।१४५। इति तिग गतौ−हिंसायां च−मक्। तिग्मानि हिंसितानि तेजांसि यया सा तिग्मतेजाः, तत्सम्बुद्धौ। हे नाशिततेजः (अयस्मयान्) लोहमयान्, अतिदृढान् (विचृत) चृती हिंसाग्रन्थनयोः। विहिन्धि। विनाशय (बन्धपाशान्) बन्धनजालान् (यमः) न्यायकारी परमेश्वरः (मह्यम्) प्राणिने (पुनः) बारं बारम् (इत्) एव (त्वाम्) निर्ऋतिम् (ददाति) प्रयच्छति। अन्यद् व्याख्यातम्−अ० ६।२८।३ ॥
०३ अयस्मये द्रुपदे
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्।
य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्।
य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
०३ अयस्मये द्रुपदे ...{Loading}...
Whitney
Translation
- Thou wast bound here to an iron post (drupadá), bridled with deaths
that are a thousand. Do thou, in concord with Yama, with the Fathers,
make this man ascend to the highest firmament.
Notes
We have the same change of address here as in the preceding verse, and
it proves that the make-up of the material as given by the Yajus texts
is more original and correct. They read, in c, d, yaména tváṁ
yamyā́ (TS.MS. -yā́) saṁvidānó ’ttamé (TS. -mám) nā́ke (TS.
-kam) ádhi rohayāi ’nam (TS. -ye ’mám). Ppp., as noticed above,
has c, d of this verse as 2 c, d, reading -dāno ’ttame nāke
(like V.S.MS.). The last pāda is found also as that of i. 9. 2, 4; xi.
-
- With the contraction bedhiṣe ’ha, the verse would be a good
triṣṭubh. ⌊The vs. recurs at vi. 84. 4.⌋
- With the contraction bedhiṣe ’ha, the verse would be a good
Griffith
Compassed by death which comes in thousand manners, here art thou fastened to the iron pillar. Unanimous with Yama and the Fathers, make this man rise and reach the loftiest heaven.
पदपाठः
अ॒य॒स्मये॑। द्रु॒ऽप॒दे। बे॒धि॒षे॒। इ॒ह। अ॒भिऽहि॑तः। मृ॒त्युऽभिः॑। ये। स॒हस्र॑म्। य॒मेन॑। त्वम्। पि॒तृऽभिः॑। स॒म्ऽवि॒दा॒नः। उ॒त्ऽत॒मम्। नाक॑म्। अधि॑। रो॒ह॒य॒। इ॒मम्। ६३.३।
अधिमन्त्रम् (VC)
- मृत्युः
- द्रुह्वण
- जगती
- वर्चोबलप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मोक्षप्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (इह) यहाँ पर (मृत्युभिः) मृत्यु के कारणों से, (ये) जो (सहस्रम्) सहस्र प्रकार हैं, (अभिहितः) घिरा हुआ तू (अयस्मये) लोहे से जकड़े हुए (द्रुपदे) काठ के बन्धन में (बेधिषे=बध्यसे) बँध रहा है। (यमेन) नियम के साथ (पितृभिः) पालन करनेवाले ज्ञानियों से (संविदानः) मिला हुआ (त्वम्) तू (इमम्) इस पुरुष को (उत्तमम्) उत्तम (नाकम्) आनन्द में (अधि रोहय) ऊपर चढ़ा ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य पापों के कारण बड़े-बड़े कष्ट उठाते हैं, वे विद्वानों से ज्ञान प्राप्त करके मोक्षपद प्राप्त करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अयस्मये) अयोमये (द्रुपदे) दारुनिर्मिते पादबन्धने (बेधिषे) बन्ध बन्धने कर्मणि−लट्। छन्दस्युभयथा। पा० ३।४।११७। इति सार्वधातुकार्धधातुकत्वाद् नलोपः, यगभाव इडागमश्च, छान्दसमेत्वम्। बध्यसे बद्धो भवसि (इह) अस्मिन् लोके (अभिहितः) अभिपूर्वो दधातिर्बन्धने। वेष्टितः (मृत्युभिः) मरणकारणैः। महाकष्टैः (ये) (सहस्रम्) अनेकविधम् (यमेन) नियमेन (त्वम्) मनुष्यः (पितृभिः) पालकैर्महात्मभिः (संविदानः) अ० २।२८।२। संगच्छमानः (उत्तमम्) श्रेष्ठम् (नाकम्) अ० १।९।२। दुःखरहितं कं सुखम् (अधि रोहय) उपरि प्रापय (इमम्) आत्मानम् ॥
०४ संसमिद्युवसे वृषन्नग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ।
इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥
मूलम् ...{Loading}...
मूलम् (VS)
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ।
इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥
०४ संसमिद्युवसे वृषन्नग्ने ...{Loading}...
Whitney
Translation
- Thou collectest together for thyself, O Agni, bull, all things from
the foe (?); thou art kindled in the track of sacrifice (íḍ); do thou
bring to us good things.
Notes
This is a RV. verse, found at x. 191. 1 (vss. 2-4 are our next hymn),
and is also to be met with at VS. xv. 30, TS. ii. 6. 11⁴, and MS. ii.
13. 7—in all its occurrences offering precisely the same text. It was
noticed above that it occurs in Ppp., but not in connection with the
three preceding verses of this hymn—with which, indeed, it has nothing
to do as regards sense. It was pointed out in the note to Prāt. ii. 72
that the prescription in that rule of s as the final of only iḍāyās
before pada seems a strong indication that this verse was not a part
of the AV. text as recognized by the Prāt. The comm. explains iḍas by
iḍāyā bhūmyāḥ. ⌊For consistency, sáṁ sam ought to be printed
sáṁ-sam.⌋
Griffith
Thou, mighty Agni, good and true, gatherest up all precious things. Bring us all treasures as thou art enkindled at libation’s place.
पदपाठः
सम्ऽस॑म्। इत्। यु॒व॒से॒। वृ॒ष॒न्। अग्ने॑। विश्वा॑नि। अ॒र्यः। आ। इ॒डः। प॒दे। सम्। इ॒ध्य॒से॒। सः। नः॒। वसू॑नि। आ। भ॒र॒। ६३.४।
अधिमन्त्रम् (VC)
- अग्निः
- द्रुह्वण
- अनुष्टुप्
- वर्चोबलप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मोक्षप्राप्ति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृषन्) हे बलवान् (अग्ने) विद्वान् पुरुष ! (अर्यः) स्वामी होकर तू (विश्वानि इत्) सब ही [सुखों] को (संसम्) यथावत् रीति से (आ=आनीय) ला कर (युवसे) मिलाता है। और (इडः) प्रशंसा के (पदे) पदपर (सम् इध्यसे) तू सुशोभित होता है, (सः) सो तू (नः) हमारे लिये (वसूनि) अनेक धनों को (आ भर) भर दे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य पराक्रमी धर्मात्माओं का आश्रय लेकर सम्पूर्ण धन प्राप्त करें ॥४॥ यह मन्त्र यजुर्वेद में है−अ० १५।३०। और ऋग्वेद मे भी है−म० १०।१९१।१।७। जिसके आगे के शेष तीन मन्त्र अगले सूक्त ६४ में हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(संसम्) अतिसम्यग् रीत्या (इत्) एव (युवसे) यु मिश्रणामिश्रणयोः, तुदादित्वमात्मनेपदत्वं च छान्दसम्। यौषि। मिश्रयसि (वृषन्) बलवन् (अग्ने) हे विद्वन् पुरुष (विश्वानि) सर्वाणि सुखानि (अर्यः) अर्यः स्वामिवैश्ययोः। पा० ३।१।१०३। इति ऋ गतौ−यत् प्रत्ययो निपातनात्। स्वामी त्वम् (आ) आनीय (इडः) ईड स्तुतौ−क्विप्, ह्रस्वश्च। प्रशंसायाः (पदे) अधिकारे (सम्) सम्यक् (इध्यसे) दीप्यसे। (सः) त्वम् (नः) अस्मभ्यम् (वसूनि) धनानि (आ) समन्तात् (भर) धर ॥