०५९ औषधिः

०५९ औषधिः ...{Loading}...

Whitney subject
  1. For protection to cattle.
VH anukramaṇī

औषधिः।
१-३ अथर्वा। रुद्रः, अरुन्धती औषधिः। अनुष्टुप्।

Whitney anukramaṇī

[Atharvan ⌊?⌋.—rāudram uta mantroktadevatyam. ānuṣṭubham.]

Whitney

Comment

Found also in Pāipp. xix. Reckoned by Kāuś. (9. 2) to the bṛhachānti gaṇa, and used (41. 14), with vi. 19, 23, 24, etc., for good fortune; and also (50. 13), with vi. 1, 3, etc., in a similar rite.

Translations

Translated: Grill, 65, 163; Griffith, i. 277; Bloomfield, 144, 490.

Griffith

A charm to protect cattle and men

०१ अनडुद्भ्यस्त्वं प्रथमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति।
अधे॑नवे॒ वय॑से॒ शर्म॑ यच्छ॒ चतु॑ष्पदे ॥

०१ अनडुद्भ्यस्त्वं प्रथमम् ...{Loading}...

Whitney
Translation
  1. To the draft-oxen ⌊do thou⌋ first, to the milch kine ⌊do thou⌋, O
    arundhatī́, to the non-milch cow, in order to vigor (váyas), to
    four-footed creatures do thou yield protection.
Notes

For the arundhatī́ cf. iv. 12 and v. 5; the comm. identifies it with
the sahadevī. Instead of tvam in a, Ppp. reads nas, which is
better. The sense of c is very doubtful; Grill conjectures
avayase, to fill out the meter as well as ease the translation; the
comm. explains vayase as a cow or horse or the like under five years
old; perhaps the corruption of the reading is a deeper one. Ádhenu may
signify young kine, not yet yielding milk. Both this verse and vs. 3 are
defective by a syllable.

Griffith

First, O Arundhati, protect our oxen and milky kine: Protect each one that is infirm, each quadruped that yields no milk.

पदपाठः

अ॒न॒डुत्ऽभ्यः॑। त्वम्। प्र॒थ॒मम्। धे॒नुऽभ्यः॑। त्वम्। अ॒रु॒न्ध॒ति॒। अधे॑नवे। वय॑से। शर्म॑। य॒च्छ॒। चतुः॑ऽपदे। ५९.१।

अधिमन्त्रम् (VC)
  • रुद्रः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सब सुख की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अरुन्धति) हे रोक न डालनेवाली शक्ति ! परमात्मन् (त्वम्) तू (अनडुद्भ्यः) प्राण और जीविका पहुँचानेवाले पुरुषों को (त्वम्) तू (धेनुभ्यः) तृप्त करनेवाली स्त्रियों को और (अधेनवे) बिना दूधवाले (चतुष्पदे) चौपाये को (वयसे) अन्नप्राप्ति के लिये (प्रथमम्) विस्तृत (शर्म) घर (यच्छ) दे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सब स्त्री-पुरुष परमेश्वर की उपासना करके प्रयत्नपूर्वक अन्न आदि पदार्थ प्राप्त करके उत्तम-२ घर बनावें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(अनडुद्भ्यः) अ० ४।११।१। अनसः प्राणस्य जीवनस्य च वाहकेभ्यः प्रापकेभ्यः पुरुषेभ्यः (त्वम्) (प्रथमम्) अ० १।१२।१। प्रथ ख्यातौ−अमच्। प्रख्यातम् (धेनुभ्यः) अ० ३।१०।१। धेनुर्धयतेर्वा धिनोतेर्वा−निरु० ११।४२। धि धारणे तर्पणे च−नु। तर्पयित्रीभ्यः स्त्रीभ्यः (त्वम्) (अरुन्धति) अ० ४।१२।१। हे अरोधनशीले शक्ते परमात्मन् (अधेनवे) अ० ३।१०।१। धेट् पाने−नु। दुग्धरहिताय (वयसे) अन्नप्राप्तये−निघ० २।७। (शर्म) गृहम्−निघ० ३।४। (चतुष्पदे) अ० २।३४।१। पादचतुष्टयोपेताय गवादिपशवे ॥

०२ शर्म यच्छत्वोषधिः

विश्वास-प्रस्तुतिः ...{Loading}...

शर्म॑ यच्छ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती।
कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ॥

०२ शर्म यच्छत्वोषधिः ...{Loading}...

Whitney
Translation
  1. Let the herb, the arundhatī́, allied with the gods (?), yield
    protection; may it make the cow-stall rich in milk, and the men
    (púruṣa) free from disease (yákṣma).
Notes

The translation implies the emendation of sahá devī́s in b to
sahádevī; this the comm. gives (it is conjectured also by Grill); it
may be here simply the name of the plant, but yet probably with pregnant
implication of its etymological sense. Ppp., in d, reads -mām and
pāuruṣām.

Griffith

Let the Plant give us sheltering aid, Arundhati allied with Gods; Avert Consumption from our men and make our cow-pen rich in milk.

पदपाठः

शर्म॑। य॒च्छ॒तु॒। ओष॑धिः। स॒ह। दे॒वीः। अ॒रु॒न्ध॒ती। कर॑त्। पय॑स्वन्तम्। गो॒ऽस्थम्। अ॒य॒क्ष्मान्। उ॒त। पुरु॑षान्। ५९.२।

अधिमन्त्रम् (VC)
  • अरुन्धती
  • अथर्वा
  • अनुष्टुप्
  • ओषधि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सब सुख की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ओषधिः) तापनाशक (अरुन्धती) न रोक डालनेवाली शक्ति परमेश्वर (देवीः सह=देवीभिः सह) उत्तम क्रियाओं के साथ (शर्म) शरण (यच्छतु) देवे। (गोष्ठम्) हमारी गोशाला को (पयस्वन्तम्) बहुत दुग्धवाली (उत) और (पुरुषान्) पुरुषों को (अयक्ष्मान्) नीरोग (करत्) करे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अपने घरों में अन्न आदि पदार्थ प्राप्त करके सदा स्वस्थ रहें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(शर्म) शरणम् (यच्छतु) ददातु (ओषधिः) अ० १।२३।१। तापनाशयित्री (देवीः सह) तृतीयार्थे द्वितीया। देवीभिर्दिव्यक्रियाभिः सहिता (अरुन्धती) अरोधनशक्तिः परमेश्वरः (करत्) कुर्यात् (पयस्वन्तम्) प्रभूतदुग्धयुक्तम् (गोष्ठम्) गोनिवासदेशम् (अयक्ष्मान्) राजरोगरहितान् (उत) अपि च (पुरुषान्) सम्बन्धिनो मनुष्यान् ॥

०३ विश्वरूपां सुभगामच्छावदामि

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्।
सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥

०३ विश्वरूपां सुभगामच्छावदामि ...{Loading}...

Whitney
Translation
  1. I appeal to the all-formed, well-portioned, vivifying one; let it
    conduct the hurled missile of Rudra far away from our kine.
Notes

The comm. understands, in b, achā vadāmi, and explains jīvalām
as jīvanaṁ lāti dadāti.

Griffith

I welcome the auspicious Plant, life-giving, wearing every hue. Far from our cattle may it turn the deadly dart which Rudra casts.

पदपाठः

वि॒श्वऽरू॑पाम्। सु॒ऽभगा॑म्। अ॒च्छ॒ऽआव॑दामि। जी॒व॒लाम्। सा। नः॑। रु॒द्रस्य॑। अ॒स्ताम्। हे॒तिम्। दू॒रम्। न॒य॒तु॒। गोभ्यः॑। ५९.३।

अधिमन्त्रम् (VC)
  • ओषधिः
  • अथर्वा
  • अनुष्टुप्
  • ओषधि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सब सुख की प्राप्ति का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (विश्वरूपाम्) सबका रूप [रचना] करनेवाली, (सुभगाम्) बड़े ऐश्वर्यवाली, (जीवलाम्) जीवन देनेवाली अथवा जीवन सामर्थ्यवाली शक्ति परमात्मा को (अच्छावदामि) मैं स्वागत करके आवाहन करता हूँ। (सा) वह (रुद्रस्य) दुःखनाशक परमेश्वर की (अस्ताम्) गिराई हुई (हेतिम्) ताड़ना को (नः) हमारी (गोभ्यः) भूमियों से (दूरम्) दूर (नयतु) ले जावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सर्वशक्तिमान् परमेश्वर को सर्वव्यापी जानकर पाप करके दण्डभागी न होवें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(विश्वरूपाम्) विश्वस्य रूपं रचनं यस्यास्ताम् जगद्रूपकर्त्रीम् (सुभगाम्) शोभनैश्वर्यवतीम् (अच्छावदामि) अच्छ सुष्ठु स्वागतेन आवदामि आह्वयामि (जीवलाम्) आतोऽनुपसर्गे कः। पा० ३।२।३। इति जीव+रा दाने−क, रस्य लत्वम्। जीवनदात्रीम्। यद्वा। सिध्मादिभ्यश्च। पा० ५।२।९७। इति जीव−मत्वर्थीयो लच्। जीवनवतीं शक्तिं परमेश्वरम् (सा) शक्तिः (नः) अस्माकम् (रुद्रस्य) अ० २।२७।६। दुःखनाशकस्य परमेश्वरस्य (अस्ताम्) असु क्षेपणे−क्त। क्षिप्ताम् (हेतिम्) ताडनाम् (दूरम्) (नयतु) गमयतु (गोभ्यः) भूमिभ्यः ॥