०५२ भैषज्यम्

०५२ भैषज्यम् ...{Loading}...

Whitney subject
  1. For deliverance from unseen pests.
VH anukramaṇī

भैषज्यम्।
१-३ भागलिः। १ सूर्यः, २ गावः, ३ भेषजम्। अनुष्टुप्।

Whitney anukramaṇī

[Bhāgali.—mantroktabahudevatyam. ānuṣṭubham.]

Whitney

Comment

Also found in Pāipp. xix. (in the verse-order 1, 3, 2). The first two verses are RV. i. 191. 9, 4. Used by Kāuś. (31-8) in a remedial rite against demons.

Translations

Translated: Griffith, i. 273.—See also Henry, Mém. Soc. Ling., ix. 241 top, and 239.

Griffith

A charm against noxious reptiles and insects

०१ उत्सूर्यो दिव

विश्वास-प्रस्तुतिः ...{Loading}...

उत्सूर्यो॑ दि॒व ए॑ति पु॒रो रक्षां॑सि नि॒जूर्व॑न्।
आ॑दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥

०१ उत्सूर्यो दिव ...{Loading}...

Whitney
Translation
  1. The sun goes up from the sky, burning down in front the demons; he,
    the Āditya, from the mountains, seen of all, slayer of the unseen.
Notes

All the mss. read -jū́rvat at end of b, but both editions make the
nearly unavoidable emendation to -van, which the comm. also reads. The
first half-verse in RV. is very different: úd apaptad asāú sū́ryaḥ purú
víśvāni jū́rvan
(should be víśvā nijū́rvan? ⌊rather, víśvāni
nijū́rvan?
⌋). Ppp. has vivāni jūrvan, and, for c, ādityaṣ
parvatāṅ abhi
. The “unseen” in d are, according to the comm., the
demons and piśācas and the like. ⌊Whitney’s M. reads -jū́rvan.

Griffith

Slaying the Rakshasas, the Sun mounts upward in the front of heaven, Aditya, from the mountains, seen of all, destroying things unseen.

पदपाठः

उत्। सूर्यः॑। दि॒वः। ए॒ति॒। पु॒रः। रक्षां॑सि। नि॒ऽजूर्व॑न्। आ॒दि॒त्यः। पर्व॑तेभ्यः। वि॒श्वऽदृ॑ष्टः। अ॒दृ॒ष्ट॒ऽहा। ५२.१।

अधिमन्त्रम् (VC)
  • सूर्यः
  • भागलि
  • अनुष्टुप्
  • भैषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

आत्मा के दोष के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आदित्यः) सब ओर प्रकाशवाला, (विश्वदृष्टः) सबों करके देखा गया और (अदृष्टहा) न दीखते हुए पदार्थों में गतिवाला (सूर्यः) सूर्य (दिवः) अन्तरिक्ष के बीच (रक्षांसि) राक्षसों [अन्धकार आदि उपद्रवों] को (निजूर्वन्) सर्वथा नाश करता हुआ (पर्वतेभ्यः) मेघों वा पहाड़ों से (पुरः) सन्मुख (उत् एति) उदय होता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे सूर्य अन्धकार हटा कर प्रकाश करता है, वैसे ही विद्वान् लोग अविद्या मिटा कर विद्या का प्रकाश करते हैं ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० १।१९१।८, ९ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(उत्) उद्नत्य (सूर्यः) लोकस्य प्रेरको दिनकरः (दिवः) अन्तरिक्षस्य मध्यात् (एति) गच्छति (पुरः) अग्रे (रक्षांसि) अ० १।२१।३। रक्षो रक्षितव्यमस्मात्−निरु० ४।१८। अन्धकारादीन् उपद्रवान् (निजूर्वन्) जुर्वी हिंसायाम्−शतृ। नितरां नाशयन् (आदित्यः) अ० १।९।१। आदीप्यमानः (पर्वतेभ्यः) मेघेभ्यः शैलेभ्यो वा (विश्वदृष्टः) विश्वेन दृष्टः (अदृष्टहा) अ० ५।२३।६। अदृष्टान् अन्धकारयुक्तान् पदार्थान् हन्ति गच्छतीति यः सः ॥

०२ नि गावो

विश्वास-प्रस्तुतिः ...{Loading}...

नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत।
न्यू॒३॒॑र्मयो॑ न॒दीनं॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥

०२ नि गावो ...{Loading}...

Whitney
Translation
  1. The kine have sat down in the stall; the wild beasts have gone to
    rest (ni-viś); the waves of the streams, the unseen ones, have
    disappeared (ni-lip).
Notes

For c, RV. has ní ketávo jánānām, and again Ppp. agrees with it.
The comm. takes alipsata as impf. of the desiderative of root labh
(nitarāṁ labdhum āicchati)!

Griffith

The kine had settled in their pen, wild animals sought their lairs The wavelets of the brooks had passed away, and were beheld no more.

पदपाठः

नि। गावः॑। गो॒ऽस्थे। अ॒स॒द॒न्। नि। मृ॒गासः॑। अ॒वि॒क्ष॒त॒। नि। ऊ॒र्मयः॑। न॒दीना॑म्। नि। अ॒दृष्टाः॑। अ॒लि॒प्स॒त॒। ५२.२।

अधिमन्त्रम् (VC)
  • गावः
  • भागलि
  • अनुष्टुप्
  • भैषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

आत्मा के दोष के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (गावः) किरणें (गोष्ठे) किरणों के स्थान, अन्तरिक्ष में (नि) बैठ कर (असदन्) ठहरी हैं, (मृगासः) खोजनेवाले पुरुषों ने (नि अविक्षत) [अपने कामों में] प्रवेश किया है। (नदीनाम्) स्तुति करनेवाली प्रजाओं की (ऊर्मयः) गतिक्रियाओं ने (अदृष्टाः) न दीखती हुई पंक्तियों को (नि नि) अति निश्चय करके (अलिप्सत) पाने की इच्छा की है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सूर्य के चमकने पर सब मनुष्य आदि प्राणी परमेश्वर की स्तुति करते हुए अभीष्ट पदार्थो को खोजकर अपने-अपने कर्तव्य कर्म करते हैं ॥२॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म–० १।१९१।४ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(नि) अन्तर्भूय (गावः) किरणाः (गोष्ठे) गवां किरणानां स्थाने अन्तरिक्षे (असदन्) निषण्णा अभूवन् (नि) (मृगासः) मृग अन्वेषणे−क, असुक् च। मृगाः। अन्वेषकाः पुरुषाः (अविक्षत) नेर्विशः। पा० १।३।१७। इत्यात्मनेपदम्। शल इगुपधादनिटः क्सः। पा० ३।१।४५। इति लुङि च्लेः क्सः। स्वकार्याणि प्रविष्टा अभूवन् (नि नि) निश्चयेनैव (ऊर्मयः) अर्त्तेरूच्च। उ० ४।४४। इति ऋ गतौ−मि। गतिक्रियाः (नदीनाम्) नद−ङीप्। नदः स्तोता−निघ० ३।१६। स्तोत्रीणां प्रजानाम् (अदृष्टाः) अगोचराः पङ्क्तीः। अन्धकारयुक्तान् पदार्थान् (अलिप्सत) लभेः सनि। सनिमीमाघुरभलभ०। पा० ७।४।५४। इति अचः स्थाने इस्। स्कोः संयोगा०। पा० ८।२।२९। सकारलोपः। लब्धुमैच्छन् ॥

०३ आयुर्ददं विपश्चितम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्।
आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ॥

०३ आयुर्ददं विपश्चितम् ...{Loading}...

Whitney
Translation
  1. The life (ā́yus)-giving, inspired (vipaścít), famous plant of
    Kaṇva, the all-healing one, have I brought; may it quench this man’s
    unseen ones.
Notes

Ppp. begins a with āyurvidam, and c with aharṣam. SPP. has,
in c, ā́ ’bhāriṣam, although it is both ungrammatical and
unmetrical, because nearly all his authorities read so (the comm. gives
-rṣam), as do part of ours (H.D.R.). ⌊As to Kanva’s plant, cf. iv. 19.
2.⌋

Griffith

I have brought Kanva’s famous Plant, life-giving, and itself inspired, The medicine that healeth all: may it suppress my hidden foes.

पदपाठः

आ॒युः॒ऽदद॑म्। वि॒पः॒ऽचित॑म्। श्रु॒ताम्। कण्व॑स्य। वी॒रुध॑म्। आ। अ॒भा॒रि॒ष॒म्। वि॒श्वऽभे॑षजीम्। अ॒स्य। अ॒दृष्टा॑न्। नि। श॒म॒य॒त्। ५२.३।

अधिमन्त्रम् (VC)
  • सूर्यः
  • भागलि
  • अनुष्टुप्
  • भैषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

आत्मा के दोष के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कण्वस्य) बुद्धिमान् पुरुष की (आयुर्ददम्) जीवन देनेवाली, (विपश्चितम्) भले प्रकार चेतानेवाली, (श्रुताम्) प्रसिद्ध, (वीरुधम्) विविध प्रकार प्रगट होनेवाली, (विश्वभेषजीम्) संसार का भय जीतनेवाली वेदविद्या को (आ अभारिषम्) मैंने पाया है, वह (अस्य) इस पुरुष के (अदृष्टान्) न दीखते हुए दोषों को (नि शमयत्) शान्त कर देवे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सर्वसुखदायक वेदविद्या द्वारा अपने सब कुसंस्कारों का नाश करके आनन्द भोगें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(आयुर्ददम्) दद दाने−क्विप्। उत्कृष्टजीवनस्य दात्रीम् (विपश्चितम्) वि+प्र+चिती संज्ञाने−क्विप्, पृषोदरादिरूपम्। विविधं प्रकृष्टं ज्ञापयित्रीम् (श्रुताम्) प्रसिद्धाम् (कण्वस्य) अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे−क्वन्। मेधाविनः पुरुषस्य−निघ० ३।१५। (वीरुधम्) विविधं प्रादुर्भवित्रीम् (आ अभारिषम्) हृञ् प्रापणे, हस्य भत्वम् आहार्षम्। प्राप्तवानस्मि (विश्वभेषजीम्) सर्वस्य भयस्य शमनी वेदविद्याम् (अस्य) पुरुषस्य (अदृष्टान्) अलक्षितान् दोषान् कुसंस्कारान् (नि शमयत्) शम उपशमने, ण्यन्ताल्लेटि अडागमः। निशमयतु ॥