०४७ दीर्घायुः प्राप्तिः ...{Loading}...
Whitney subject
- For blessings: at the three daily libations.
VH anukramaṇī
दीर्घायुः प्राप्तिः।
१-३ अङ्गिराः प्रचेताः। १ अग्निः, २ विश्वे देवाः, ३ सुधन्वा। त्रिष्टुप्।
Whitney anukramaṇī
[An̄giras (?).—āgneyam; 2. vāiśvadevī; 3. sāudhanvanā. trāiṣṭubham.]
Whitney
Comment
Found also in Pāipp. xix. and in TS. (iii. 1. 91-2), and KśS. Not used by Kāuś.; appears in Vāit. (21. 7) in the agniṣṭoma, with vi. 48 and ix. 1. 11-13, at the savanas.
Translations
Translated: Ludwig, p. 429; Florenz, 308 or 60; Griffith, i. 270.
Griffith
To accompany the three daily libations
०१ अग्निः प्रातःसवने
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो वि॑श्व॒कृद्वि॒श्वशं॑भूः।
स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो वि॑श्व॒कृद्वि॒श्वशं॑भूः।
स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥
०१ अग्निः प्रातःसवने ...{Loading}...
Whitney
Translation
- Let Agni at the morning libation (sávana) protect us, he that
belongs to all men (vāiśvānará), all-maker, all-wealful; let him, the
purifier, set us in property (dráviṇa); may we be long-lived, provided
with draughts.
Notes
Ppp. ends b with pathikṛd viśvakṛṣṭiḥ, and TS. has mahinā́, KśS.
(ix. 3. 21) mahīnām, and MS. (i. 3. 36) viśvaśrī́s, for viśvakṛ́t;
all have dráviṇam (for -ṇe) in c; and MS. reads prātáḥ sávanāt
in a. ⌊As to the morning invocation of Agni, see Bloomfield, JAOS.
xvi. 10.⌋ The comm. explains sahábhakṣās by samānasomapānāḥ
putrapāutrādibhiḥ sahabhojanā vā.
Griffith
Dear to all men, all-prosperer, all-creating, may Agni, guard us* at the morn’s libation. May he, the brightly pure one, give us riches: may we have life enjoying food together.
पदपाठः
अ॒ग्निः। प्रा॒तः॒ऽस॒व॒ने। पा॒तु॒। अ॒स्मान्। वै॒श्वा॒न॒रः। वि॒श्व॒ऽकृत्। वि॒श्वऽशं॑भूः। सः। नः॒। पा॒व॒कः। द्रवि॑णे। द॒धा॒तु॒। आयु॑ष्मन्तः। स॒हऽभ॑क्षाः। स्या॒म॒। ४७.१।
अधिमन्त्रम् (VC)
- अग्निः
- अङ्गिरस्
- त्रिष्टुप्
- दीर्घायुप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आत्मा की उन्नति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वैश्वानरः) सब नरों का हितकारी, (विश्वकृत्) जगत् का बनानेवाला, (विश्वशंभूः) संसार को सुख पहुँचानेवाला (अग्निः) सर्वव्यापक परमेश्वर (प्रातःसवने) प्रातःकाल के यज्ञ में (अस्मान्) हमारी (पातु) रक्षा करे। (स) वह (पावकः) शुद्ध करनेवाला जगदीश्वर (नः) हमको (द्रविणे) धन के बीच (दधातु) रक्खे, (आयुष्मन्तः) उत्तम आयुवाले और (सहभक्षाः) साथ-साथ भोजन करनेवाले (स्याम) हम रहें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के महा उपकारों को देखकर पुरुषार्थ करके धन प्राप्त करें और परस्पर सहायक होकर सुख भोगें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अग्निः) सर्वव्यापकः परमेश्वरः (प्रातःसवने) प्रातःकालस्य यज्ञे (पातु) रक्षतु (अस्मान्) धार्मिकान् (वैश्वानरः) अ० १।१०।४। सर्वनरहितः (विश्वकृत्) सर्वस्य जगतः कर्ता (विश्वशंभूः) भू−क्विप्। सर्वस्मिन् जगति सुखस्य भावयिता (सः) परमेश्वरः (नः) अस्मान् (पावकः) शोधकः (द्रविणे) अ० २।२९।३। धने (दधातु) धरतु (आयुष्मन्तः) प्रशस्तेन जीवनेन युक्ताः (सहभक्षाः) सहभोजनाः (स्याम) भवेम ॥
०२ विश्वे देवा
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः।
आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
मूलम् ...{Loading}...
मूलम् (VS)
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः।
आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
०२ विश्वे देवा ...{Loading}...
Whitney
Translation
- May all the gods, the Maruts, Indra, not leave us at this second
libation; long-lived, speaking what is dear to them, may we be in the
favor of the gods.
Notes
Neither Ppp. nor TS. nor KśS. (ix. 14. 17) have any variant in this
verse.
Griffith
At this our second offering may Indra, Maruts, and Visve Devas never fail us. Still may the favour of the Gods be with us, blest with long life and speaking words that please them.
पदपाठः
विश्वे॑। दे॒वाः। म॒रुतः॑। इन्द्रः॑। अ॒स्मान्। अ॒स्मिन्। द्वि॒तीये॑। सव॑ने। न। ज॒ह्युः॒। आयु॑ष्मन्तः। प्रि॒यम्। ए॒षा॒म्। वद॑न्तः। व॒यम्। दे॒वाना॑म्। सु॒ऽम॒तौ। स्या॒म॒। ४७.२।
अधिमन्त्रम् (VC)
- विश्वे देवाः
- प्रचेता
- त्रिष्टुप्
- दीर्घायुप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आत्मा की उन्नति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वे) सब (देवाः) उत्तम गुण, (मरुतः) विद्वान् लोग और (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (अस्मान्) हमको (अस्मिन्) इस (द्वितीये) दूसरे (सवने) यज्ञ में (न) नहीं (जह्युः=जहतु) त्याग करें (आयुष्मन्तः) उत्तम जीवन रखनेवाले, (प्रियम्) प्रिय (वदन्तः) बोलते हुए (वयम्) हम लोग (एषाम्) इन (देवानाम्) उत्तम गुणों की (सुमतौ) सुमति में (स्याम्) रहें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि परमेश्वर आदि सब उत्तम पदार्थों का विचार करके उत्तम बुद्धि प्राप्त करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(विश्वे) सर्वे (देवाः) दिव्यगुणाः (मरुतः) अ० १।२०।१। विद्वांसः। ऋत्विजः−निघ० ३।१८। (इन्द्रः) जगदीश्वरः (अस्मान्) (अस्मिन्) वर्तमाने (द्वितीये) मध्याह्ने भवे (सवने) यज्ञे (न) निषेधे (जह्युः) ओहाक् त्यागे लोडर्थे लिट्। यकारश्छान्दसः। जहुः। जहतु। त्यजन्तु (आयुष्मन्तः) उत्तमेन जीवनेन युक्ताः (प्रियम्) प्रीतिकरम् (एषाम्) एतेषाम् (वदन्तः) कथयन्तः (वयम्) (देवानाम्) दिव्यगुणानाम् (सुमतौ) शोभनायां बुद्धौ (स्याम) ॥
०३ इदं तृतीयम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त।
ते सौ॑धन्व॒नाः स्व᳡रानशा॒नाः स्वि᳡ष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त।
ते सौ॑धन्व॒नाः स्व᳡रानशा॒नाः स्वि᳡ष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥
०३ इदं तृतीयम् ...{Loading}...
Whitney
Translation
- This third libation [is] of the poets (kaví), who rightfully
(ṛténa) sent out the bowl; let those Sāudhanvanas, who have attained
heaven, conduct our happy-offering unto what is better.
Notes
That is (a), of the Ribhus, one of whose merits, leading to the
conferral of immortality upon them, was their service to the ceremonial
in connection with the libational bowl, which they made four. ⌊For this
the comm. gives ample citations, e.g. RV. i. 161. 2.⌋ Ppp. combines, in
c, sāudhanvanā ’mṛtā ”naśānās, and ends the verse with nayātha.
TS. has the insignificant variants of súvar in c, and vásīyas in
d; KśS. (x. 3. 21) reads tṛtīya-savanam in a, and no ‘bhi
vasīyo n- in d.
Griffith
We pour this third libation of the Sages who fashioned forth the cup in proper order. Winners of heaven, may they, Sudhanvan’s children, lead our fair sacrifice to happy fortune.
पदपाठः
इ॒दम्। तृ॒तीय॑म्। सव॑नम्। क॒वी॒नाम्। ऋ॒तेन॑। ये। च॒म॒सम्। ऐर॑यन्त। ते। सौ॒ध॒न्व॒नाः। स्वः᳡। आ॒न॒शा॒नाः। सुऽइ॑ष्टिम्। नः॒। अ॒भि। वस्यः॑। न॒य॒न्तु॒। ४७.३।
अधिमन्त्रम् (VC)
- सुधन्वा
- यम
- त्रिष्टुप्
- दीर्घायुप्राप्ति सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
आत्मा की उन्नति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जिन [महात्माओं] ने (कवीनाम्) बुद्धिमानों के (ऋतेन) सत्य से (इदम्) इस (तृतीयम्) तीसरे (सवनम्) यज्ञ में (चमसम्) अन्न (ऐरयन्त) प्राप्त कराया है। (ते) वे (स्वः) सुख (आनशानाः) भोगते हुए (सौधन्वनाः) अच्छे-अच्छे धनुष् वा विज्ञानवाले पुरुष (नः) हमारे (स्विष्टिम्) अच्छे यज्ञ को (वस्यः अभि) उत्तम फल की ओर (नयन्तु) ले चलें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परोपकारी पूर्वज महाशयों से उत्तम धनुर्वेदविद्या और शास्त्रविद्या प्राप्त करके उत्तम फल भोगें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इदम्) (तृतीयम्) सायंकालीनम् (सवनम्) यज्ञं प्रति (कवीनाम्) मेधाविनाम्−निघ० ३।१५। (ऋतेन) सत्येन (ये) विद्वांसः (चमसम्) अत्यविचमि०। उ० ३।११७। इति चमु अदने−असच्। चमसः कस्माच्चमन्त्यस्मिन्निति−निरु० १०।१२। अन्नम् (ऐरयन्त) ईर गतौ कम्पने च, द्विकर्मकः। प्रापितवन्तः (ते) प्रसिद्धाः (सौधन्वनाः) कनिन् युवृषितक्षि०। उ० १।१५६। इति धवि, धन्व गतौ−कनिन्। तस्येदम्। पा० ४।३।१२०। इति सुधन्वन्−अण्। सुधन्वानि शोभनानि धनूंषि विज्ञानानि वा येषां ते। शोभनधनुर्वेदयुक्ताः। शोभनविज्ञानाः−दयानन्दभाष्ये, ऋ० १।११०।४, ८ (स्वः) सुखम् (आनशानाः) अ० २।१।५। प्राप्नुवन्तः (स्विष्टिम्) शोभनं यज्ञम् (नः) अस्माकम् (अभि) अभिलक्ष्य (वस्यः) वसु−ईयसुन्, ईकारलोपः। वसीयः। अतिप्रशस्तं फलम् (नयन्तु) गमयन्तु ॥