०४४ रोगनाशनम् ...{Loading}...
Whitney subject
- For cessation of a disease.
VH anukramaṇī
रोगनाशनम्।
१-३ विश्वामित्रः। वनस्पतिः। अनुष्टुप्, ३ त्रिपदा महाबृहती।
Whitney anukramaṇī
[Viśvāmitra.—mantroktadevatyam uta vānaspatyam. ānuṣṭubham: 3. 3-p. mahābṛhatī.]
Whitney
Comment
⌊Partly prose—vs. 3.⌋ The verses 1, 2, are found also in Pāipp., 1 a, b in iii.; 1 c, d and 2 in xix. Used in Kāuś. (31. 6) in a remedial rite against slander (apavāda; but the text ⌊cf. Bloomfield, p. xlv.⌋ reads apavātā), with help of a self-shed cow-horn properly prepared.
Griffith
A charm to remove disease
०१ अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्।
अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्।
अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ॥
०१ अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत् ...{Loading}...
Whitney
Translation
- The heaven hath stood; the earth hath stood; all this living world
hath stood; the trees have stood, sleeping erect; may this disease of
thine stand.
Notes
The peculiar epithet ūrdhvasvapna was applied by Ppp. to a tree also
in its version of 30. 3, above. ⌊“Stand,” i.e. ‘come to a standstill.’⌋
Griffith
Firm stood the heaven, firm stood the earth, firm stood this universal world. Firm stood the trees that sleep erect: let this thy malady be still.
पदपाठः
अस्था॑त्। द्यौः। अस्था॑त्। पृ॒थि॒वी। अस्था॑त्। विश्व॑म्। इ॒दम्। जग॑त् अस्थुः॑। वृ॒क्षाः। ऊ॒र्ध्वऽस्व॑प्नाः। तिष्ठा॑त्। रोगः॑। अ॒यम्। तव॑। ४४.१।
अधिमन्त्रम् (VC)
- वनस्पतिः
- विश्वामित्र
- अनुष्टुप्
- रोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोग के नाश के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्यौः) सूर्य लोक (अस्थात्) ठहरा है, (पृथिवी) पृथिवी (अस्थात्) ठहरी है, (इदम्) यह (विश्वम्) सब (जगत्) जगत् (अस्थात्) ठहरा है। (ऊर्ध्वस्वप्नाः) ऊपर को मुख करके सोनेवाले (वृक्षाः) वृक्ष (अस्थुः) ठहरे हुए हैं, [ऐसे ही] (तव) तेरा (अयम्) यह (रोगः) रोग (तिष्ठात्) ठहर जावे [और न बढ़े] ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे संसार के सब लोक परस्पर धारण और आकर्षण द्वारा अपनी-अपनी कक्षा और परिधि में स्थित हैं, वैसे ही मनुष्य अपने दोषों को नियम में रक्खे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(अस्थात्) स्थिरोऽभूत् (द्यौः) प्रकाशमानः सूर्यः (अस्थात्) (पृथिवी) विस्तृता भूमिः (अस्थात्) (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) लोकः (अस्थुः) स्थिता अभूवन् (वृक्षाः) पादपाः (ऊर्ध्वस्वप्नाः) उपरिमुखाः सन्तो निद्रालवः (तिष्ठात्) गतिनिवृत्तो भूयात् (रोगः) शारीरिको मानसिको वा व्याधिः (अयम् तव) ॥
०२ शतं या
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तं या भे॑ष॒जानि॑ ते स॒हस्रं॒ संग॑तानि च।
श्रेष्ठ॑मास्रावभेष॒जं वसि॑ष्ठं रोग॒नाश॑नम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒तं या भे॑ष॒जानि॑ ते स॒हस्रं॒ संग॑तानि च।
श्रेष्ठ॑मास्रावभेष॒जं वसि॑ष्ठं रोग॒नाश॑नम् ॥
०२ शतं या ...{Loading}...
Whitney
Translation
- What hundred remedies are thine, and [what] thousand,
assembled—[with them thou art] the most excellent remedy for flux, the
best effacer of disease.
Notes
Ppp. has yat for yā in a, and sambhṛtāni (for -gatāni) in
b; instead of c, it reads teṣām asi tvam uttamam anāsrāva
sarogaṇaṁ* (= ii. 3. 2 c, d); in d, -ṣṭha. The Ppp. reading,
and ii. 3. 2, suggest supplying rather ‘of them’ than ‘with them’
between the half-verses. The comm. understands a, b as addressed to
the patient (vyādhita). *⌊Intending, presumably, anāsrāvam
arogaṇaṁ.⌋
Griffith
Of all thy hundred remedies, a thousand remedies combined. This is the surest cure for flux, most excellent to heal disease.
पदपाठः
श॒तम्। या। भे॒ष॒जानि॑। ते॒। स॒हस्र॑म्। समऽग॑तानि। च॒। श्रेष्ठ॑म्। आ॒स्रा॒व॒ऽभे॒ष॒जम्। वसि॑ष्ठम्। रो॒ग॒ऽनाश॑नम्। ४४.२।
अधिमन्त्रम् (VC)
- वनस्पतिः
- विश्वामित्र
- अनुष्टुप्
- रोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोग के नाश के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरे लिये (या) जो (शतम्) सौ (च) और (सहस्रम्) सहस्र (भेषजानि) ओषधियाँ (संगतानि) परस्पर मेलवाली हैं, [उनमें से] (वसिष्ठम्) अतिशय धनी वा निवास करनेवाला ब्रह्म (श्रेष्ठम्) अति श्रेष्ठ (आस्रावभेषजम्) रुधिर के बहाव वा घाव की औषध और (रोगनाशनम्) रोगों का नाश करनेवाला है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - योगीजन सब पदार्थों से गुण ग्रहण करके उस परब्रह्म की आज्ञापालन से सदा स्वस्थ और सुखी रहते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(शतम्) (या) यानि (भेषजानि) भयनिवर्त्तकानि। औषधानि (ते) तुभ्यम् (सहस्रम्) बहूनि (संगतानि) परस्परमिलितानि (च) (श्रेष्ठम्) सर्वेषां प्रशस्ततमम् (आस्रावभेषजम्) आस्रावः−अ० १।२।४। आङ्+स्रु स्रवणे−ण। आस्रावस्य रुधिरादिस्रवणस्य आघातस्य वौषधम् (वसिष्ठम्) अ० ४।२९।३। अतिशयेन धनयुक्तम्। वस्तृतमं ब्रह्म (रोगनाशनम्) सर्वव्याधिनाशकम् ॥
०३ रुद्रस्य मूत्रमस्यमृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑।
वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ॥
मूलम् ...{Loading}...
मूलम् (VS)
रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑।
वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ॥
०३ रुद्रस्य मूत्रमस्यमृतस्य ...{Loading}...
Whitney
Translation
- Rudra’s urine art thou, the navel of the immortal (amṛ́ta);
viṣāṇakā́ (‘horny’) by name art thou, arisen from the root of the
Fathers, an effacer of the vātī́kṛta.
Notes
This prose-stanza is reckoned by the Anukr. as if metrical. Vātī́kṛta,
like vātīkārā, is too doubtful to render; its derivation from vāta
‘wind’ is extremely unsatisfactory, and Zimmer’s connection of vāta
with our “wound” etc. is also questionable; the comm. understands vātī
kṛtanāśanī (vātī = āsrāvasya rogasya śoṣayitrī). The name
viṣāṇakā points to some use of a horn, such as is indicated in the
Kāuśika (svayaṁsrasta gośṛn̄ga ‘a self-shed cow-horn ‘). ⌊Note that the
epithet “deciduous” (svayaṁsrasta) corroborates the etymology of
viṣā́ṇā as set forth by W. at iii. 7. 1, note.⌋ The verse (7 + 6: 8 + 8
-
- does not at all agree with the description of the Anukr.
Griffith
Thou art the stream that Rudra pours, the closest kin of Amrita. Thy name is called Vishanaka: thou sprangest from the Fathers’ root, removing illness caused by wind.
पदपाठः
रु॒द्रस्य॑। मूत्र॑म्। अ॒सि॒। अ॒मृत॑स्य। नाभिः॑। वि॒ऽसा॒न॒का। नाम॑। वै। अ॒सि॒। पि॒तृ॒णाम्। मूला॑त्। उत्थि॑ता। वा॒ती॒कृ॒त॒ऽनाश॑नी। ४४.३।
अधिमन्त्रम् (VC)
- वनस्पतिः
- विश्वामित्र
- त्रिपदा महाबृहती
- रोगनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोग के नाश के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे पुरुष] (रुद्रस्य) रुलानेवाले भीषण क्लेश का (मूत्रम्) छुड़ाने वा बन्ध करनेवाला बल और (अमृतस्य) अमरपन वा मुक्ति का (नाभिः) मध्यस्थ (असि) तू है। (विषाणका) विषाणका, विविध भक्ति का उपदेश करनेवाली (नाम) प्रसिद्ध (पितॄणाम्) पालन करनेवाले गुणों के (मूलात्) मूल से [आदि कारण परमेश्वर से] (उत्थिता) प्रकट हुई और (वातीकृतनाशनी) हिंसा कर्म की नाश करनेवाली शक्ति (वै) निश्चय करके (असि) तू है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य अनेक क्लेशों को सहते हैं और परमेश्वर का विश्वास करते हैं, वे ही सब प्रकार का सुख प्राप्त करते हैं ॥३॥ विषाण और विषाणिका ओषधिविशेष भी हैं ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(रुद्रस्य) रोदेर्णिलुक् च। उ० २।२२। इति रोदयते−रक्। रुद्रो रौतीति सतो रोरूयमाणो द्रवतीति वा रोदयतेर्वा। निरु० १०।५। रोदकस्य भीषणक्लेशस्य (मूत्रम्) सिविमुच्योष्टेरू च। उ० ४।१६३। इति मुच्लृ मोक्षणे−ष्ट्रन्, टेः ऊ। यद्वा, मूङ् बन्धने−ष्ट्रन्। मोचकम्। मावकबन्धकबलम् (अमृतस्य) मोक्षस्य (नाभिः) मध्यस्थानम् (विषाणका) वि+षण सम्भक्तौ−घञ्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति विषाण+कै शब्दे−क। टाप्। उपपदमतिङ्। पा० २।२।१९। इति समासः। विषाणं विविधं सम्भजनं काययति कथयति या सा शक्तिः (नाम) प्रसिद्धौ (वै) निश्चयेन (असि) (पितॄणाम्) पालकगुणानाम् (मूलात्) आदिकारणात् परमेश्वरात् (उत्थिता) प्रादुर्भूता (वातीकृतनाशनी) वातेर्नित्। उ० ५।६। इति वा गतिहिंसनयोः−अति। छान्दसो दीर्घः। वातेर्हिंसायाः कृतस्य कर्मणो नाशयित्री ॥