०३६ वैश्वानरः

०३६ वैश्वानरः ...{Loading}...

Whitney subject
  1. In praise of Agni.
VH anukramaṇī

वैश्वानरः।
१-३ अथर्वा (स्वस्त्ययनकामः)। अग्निः। गायत्री।

Whitney anukramaṇī

[Atharvan (svastyayanakāmaḥ).—āgneyam. gāyatram.]

Whitney

Comment

Found also, imperfect, in Pāipp. xix., and in other texts, as SV. (ii. 1058-60), etc., mentioned under the several verses. For the use of the hymn with its predecessor by Kāuś. (31. 5), see under the latter.

Translations

Translated: Florenz, 296 or 48; Griffith, i. 264.

Griffith

In praise of Agni Vaisvanara

०१ ऋतावानं वैश्वानरमृतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तावा॑नं वैश्वान॒रम्
ऋ॒तस्य॒ ज्योति॑ष॒स् पति॑म्।
अज॑स्रं घ॒र्मम् ई॑महे ॥१॥

०१ ऋतावानं वैश्वानरमृतस्य ...{Loading}...

भट्टभास्करटीका

ऋतावानं सत्यवन्तं यज्ञवन्तं वा वैश्वानरम् । छन्दसीवनिपौ’ इति वनिप्, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । ऋतस्य सत्यस्य सूर्यादेः ज्योतिषः पतिं पातारमीमहे याचामहे । किं? अजस्रमविच्छिन्नं घर्मं यज्ञं, तेन अविच्छिन्नास्स्यामेति । तेन नास्मिन्मृजाते विद्विषाणौ इति ॥

Whitney
Translation
  1. To Vāiśvānara, the righteous, lord of right, of light, we pray for
    unfailing heat (gharmá).
Notes

The Sāman version, as also that in VS. (xxvi. 6), in MS. (iv. 11. 1),
and AśS. (viii. 10. 3), is precisely accordant with ours; that in śśS.
(iii. 3. 5) has bhānum instead of gharmám in c.

Griffith

Holy Vaisvanara we seek, the Lord of light and endless life, the burning One who fadeth not.

Keith

The righteous Vaiśvanara,
Lord of right and of light,
The immortal cauldron we seek.

पदपाठः

ऋ॒तऽवा॑नम्। वै॒श्वा॒न॒रम्। ऋ॒तस्य॑। ज्योति॑षः। पति॑म्। अज॑स्रम्। घ॒र्मम्। ई॒म॒हे॒। ३६.१।

अधिमन्त्रम् (VC)
  • अग्निः
  • अथर्वा
  • गायत्री
  • वैश्वनार सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ईश्वर के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ऋतावानम्) सत्यमय, (ऋतस्य) धन के और (ज्योतिषः) प्रकाश के (पतिम्) पति (वैश्वानरम्) सब के नायक परमेश्वर से (अजस्रम्) निरन्तर (घर्म्मम्) प्रकाश को (ईमहे) हम माँगते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सत्यमय ज्योतिःस्वरूप परमात्मा से प्रार्थनापूर्वक विद्या का प्रकाश प्राप्त करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(ऋतावानम्) छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति मत्वर्थे−वनिप्। सत्यमयम् (वैश्वानरम्) सर्वस्य नायकम् (ऋतस्य) धनस्य−निघ० २।१०। (ज्योतिषः) प्रकाशस्य (पतिम्) स्वामिनम् (अजस्रम्) सततम् (घर्म्मम्) अ० ४।१।२। प्रकाशम् (ईमहे) ईङ् गतौ, श्यनो लुक् द्विकर्मकः, याचामहे−निघ० ३।१९ ॥

०२ स विश्वा

विश्वास-प्रस्तुतिः ...{Loading}...

स विश्वा॒ प्रति॑ चाक्लृप ऋ॒तूंरुत्सृ॑जते व॒शी।
य॒ज्ञस्य॒ वय॑ उत्ति॒रन् ॥

०२ स विश्वा ...{Loading}...

Whitney
Translation
  1. He shaped himself unto all things; he, the controlling one, sends out
    the seasons, drawing out the vigor (váyas) of the sacrifice.
Notes

The verse is corrupt in Ppp., but the second and third pādas in it
exchange places, as they do in the SV. version. SV. also reads, for
a, yá idám pratipaprathé, and has svàr for váyas in c; it
and all the other versions read ṛtū́n; our ṛtū́ṅr is quoted in Prāt.
ii. 29, and in the comment to i. 68. The comm. reads in a viśvāḥ
and cakṛpe, and some of our authorities (P.I.K.), with the great
majority of SPP’s, also have víśvāḥ; but SPP. gives víśvā in his
text, as we have done. AśS. (viii. 9. 7) and śśS. (x. 11. 9) read
instead viśvam, and cākḷpat. TB. (ii. 4. 1⁹⁻¹⁰) makes an anuṣṭubh
verse of our 3 b, c and 2 a, b; it reads, for our 2 a,
idám práti paprathe
.

Griffith

He hath directed all things; he sends forth the Seasons in his might, furthering sacrifice’s power.

पदपाठः

सः। विश्वा॑। प्रति॑। च॒क्लृ॒पे॒। ऋ॒तून्। उत्। सृ॒ज॒ते॒। व॒शी। य॒ज्ञस्य॑। वयः॑। उ॒त्ऽति॒रन्। ३६.२।

अधिमन्त्रम् (VC)
  • अग्निः
  • अथर्वा
  • गायत्री
  • वैश्वनार सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ईश्वर के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सः) वह (विश्वा प्रति) सब लोकों में व्यापकर (चक्लृषे) समर्थ हुआ है, (वशी) वह वश में रखनेवाला (यज्ञस्य) पूजनीय व्यवहार के (वयः) बल को (उत्तिरन्) बढ़ाता हुआ (ऋतून्) सब ऋतुओं को (उत्) उत्तमता से (सृजते) बनाता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो सर्वशक्तिमान् परमात्मा मनुष्य के सुख के लिये उत्तम-उत्तम पदार्थ और सब ऋतुएँ बनाता है, उसकी स्तुति सदा करनी चाहिये ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(सः) परमेश्वरः (विश्वा) सर्वाणि भुवनानि (प्रति) व्याप्य (चक्लृषे) कृपू सामर्थ्ये−लिट्। समर्थो बभूव (ऋतून्) वसन्तादिकालावयवान् (उत्) उत्कर्षेण (सृजते) निर्मिमीते (वशी) वशयिता। स्वतन्त्रः (यज्ञस्य) पूजनीयव्यवहारस्य (वयः) अ० २।१०।३। सामर्थ्यम् (उत्तिरन्) तॄ प्लवनतरणयोः−शतृ। ॠत इद्धातोः। पा० ७।१।१००। इति इकारः। प्रवर्धयन् ॥

०३ अग्निः परेषु

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निः परे॑षु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य।
स॒म्राडेको॒ वि रा॑जति ॥

०३ अग्निः परेषु ...{Loading}...

Whitney
Translation
  1. Agni, in distant domains, the desire of what is and is to be, bears
    rule as the one universal ruler.
Notes

Or, it may be (so Florenz), ‘Agni, as Kāma, rules over what has been and
is to be,’ etc.; the comm. explains kāmas as kāmayitā kāmaprado vā.
SV. (also VS. xii. 117) reads priyéṣu for páreṣu in a; AśS.
(viii. 10.3) has instead pratneṣu. śśS. (iii. 5. 8) has our text
without variant; also TB. (see above), in b, c. ⌊Cf. iii. 21. 4 and
Muir, v. 403.⌋

Griffith

Agni Kama in other homes shines forth the sole imperial Lord of all that is and is to be.

पदपाठः

अ॒ग्निः। परे॑षु। धाम॑ऽसु। कामः॑। भूतस्य॑। भव्य॑स्य। स॒म्ऽराट्‌। एकः॑। वि। रा॒ज॒ति॒। ३६.३।

अधिमन्त्रम् (VC)
  • अग्निः
  • अथर्वा
  • गायत्री
  • वैश्वनार सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ईश्वर के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कामः) कामना के योग्य, (एकः) एक (सम्राट्) राजाधिराज (अग्निः) सर्वव्यापक परमात्मा (भूतस्य) बीते हुए और (भव्यस्य) होनहार काल के (परेषु) दूर-दूर (धामसु) धामों में (वि) विविध प्रकार (राजति) राज करता है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! उस परमात्मा की उपासना करके अपनी उन्नति करो, जो अकेला ही इस सब संसार का स्वामी है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(अग्निः) सर्वव्यापकः परमेश्वरः (परेषु) दूरेषु (धामसु) स्थानेषु (कामः) कमु कान्तौ−घञ्। कमनीयः (भूतस्य) अतीतस्य (भव्यस्य) भविष्यतः कालस्य (सम्राट्) राजाधिराज (एकः) अद्वितीयः (वि) विविधम् (राजति) ईष्टे ॥