०३३ इन्द्रस्तवः

०३३ इन्द्रस्तवः ...{Loading}...

Whitney subject
  1. Praise to Indra.
VH anukramaṇī

इन्द्रस्तवः।
१-३ जाटिकायनः। इन्द्रः। गायत्री, २ अनुष्टुप्।

Whitney anukramaṇī

[Jāṭikāyana.—indradāivatam. gāyatram: 2. anuṣṭubh.]

Whitney

Comment

Found also in Pāipp. xix., and in AA. (v. 2. i) and śśS. (xviii. 3. 2); and the first verse, in the Nāigeya supplement to SV. i. (i. 3; or SV. i. 588). Kāuś. quotes, in the section relating to house-building, marking cattle, etc., with the simple direction ity āyojanānām apyayaḥ (23. 17); the schol. and the comm. declare it to relate to the rite for success in plowing (kṛṣikarman); the details of the process described by them have nothing to do with the expressions of the Atharvan text. Again, it appears in a kāmya ceremony (59. 18), with vii. 2, 6, etc. (by a sarvaphalakāma, comm.); and the comm. holds it to be intended (106. 1, 8) in the portent-rite for the collision of plows. It is further reckoned (note to 19. 1) to the puṣṭika mantras.

Translations

Translated: Florenz, 293 or 45; Griffith, i. 263.

Griffith

A prayer to Indra for riches

०१ यस्येदमा रजो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒ स्वः॑᳡।
इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ॥

०१ यस्येदमा रजो ...{Loading}...

Whitney
Translation
  1. Of whom the welkin (rájas) here [is] the allies, [who] thrusts
    (?) people, the wood, the heaven—great [is] Indra’s gladness.
Notes

This is a mechanical version, not pretending to sense; the verse appears
to be too corrupt for anything else. The other texts bring plenty of
variants, but no real improvements of reading. All agree in c; also
in yásye ’dám at the beginning of a; between, SV. has ārájo yújas
tujé jáne vánaṁ svàḥ;
AA. has ārájas tújo yújo vánaṁ sáhaḥ; śśS. has
oja ārujas tujo yujo balaṁ sahaḥ. Ppp. reads tute janaṁ svaḥ, and,
for the rest of l and 2, indrasya nāgnikeśavaḥ vṛṣāṇaṁ dhṛṣadaś śavaṣ
purā yathā dhistinaḥ indraś ca rantyaṁ mahat
. The comm. explains tujé
by tojanāya śatrūṇāṁ hiṅsanāya, takes ā́ yújas as a verb =
saṁnaddhaṁ karoti, vánam as vananīyam, svàr as suṣṭhu
prāptavyam
, etc.: all the purest nonsense.

Griffith

He who controls this air and men who aid his strength, and wood, and heaven, the lofty seat which Indra loves.

पदपाठः

यस्य॑। इ॒दम्। आ। रजः॑। युजः॑। तु॒जे। जनाः॑। वन॑म्। स्वः᳡। इन्द्र॑स्य। रन्त्य॑म्। बृ॒हत्। ३३.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • जाटिकायन
  • गायत्री
  • इन्द्रस्तव सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सर्व लक्ष्मी पाने को उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यस्य) जिस (युजः) संयोग करनेवाले परमेश्वर के (तुजे) बल में (इदम्) यह (रजः) तोक, (जनाः) सब मनुष्य, (वनम्) जल (आ) और (स्वः) सूर्य्य है, (इन्द्रस्य) उस बड़े ऐश्वर्यवाले जगदीश्वर का (रन्त्यम्) क्रीड़ा स्थान (बृहत्) बड़ा है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जिस परमात्मा की शक्ति में यह सब संसार है, उसकी महिमा मनुष्य की समझ से बाहर है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(यस्य) (इदम्) पुरोगतम् (आ) चार्थे (रजः) लोकः (युजः) ऋत्विग्दधृक्। पा० ३।२।५९। इति युजिर् योगे−क्विन्। संयोजकस्य परमेश्वरस्य (तुजे) तुज चुरा० बले−क। बले (जनाः) मनुष्याः (वनम्) उदकम्−निघ० १।१२। (स्वः) अ० २।५।२। सु+ऋ गतौ−विच्। सूर्यः। आदित्यः (इन्द्रस्य) परमैश्वर्यवत परमात्मनः (रन्त्यम्) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति रमु क्रीडायाम् क्तिच्। न क्तिचि दीर्घश्च। पा० ६।४।३९। इति अनुनासिकलोपदीर्घयोरभावः। तत्र भवः पा० ४।३।५३। इति यत्। क्रीडाभवं रमणस्थानम् (बृहत्) महत् ॥

०२ नाधृष आ

विश्वास-प्रस्तुतिः ...{Loading}...

नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑।
पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ॥

०२ नाधृष आ ...{Loading}...

Whitney
Translation
  1. [He is] not to be dared against; [his] might, dared, dares daring
    against [others]; as, of old, his fame [was] unwavering, Indra’s
    might [is] not to be dared against.
Notes

The (provisional) translation given implies emendation of text, in a,
d
, to ādhṛ́ṣe, in b, to dhṛṣāṇáṁ dhṛṣitám, and, in c, to
’vyathí. AA’s version of the whole is nā́ ”dhṛṣa ā́ dadharṣa dādhṛṣāṇáṁ
dhṛṣitáṁ śávaḥ: purā́ yád īm átivyáthir índrasya dhṛṣitaṁ śavaḥ
. ⌊Cf.
iv. 21. 3 and note, and Geldner, Ved. Stud. ii. 29.⌋ śśS. has nothing
corresponding to the second half-line; for the first, it reads
anādhṛṣṭaṁ vipanyayā nā ”dhṛṣa ādadharṣayā: dhṛṣāṇam dhṛṣitaṁ śavaḥ.
The reading of Ppp. was given under vs. 1. The comm. has vyathi in
c.

Griffith

The bold whose overpowering might the boldest never hath defied,– As erst still, unassailable is Indra’s wrath, and fame, and force.

पदपाठः

न। आ॒ऽधृ॒षे॒। आ। द॒धृ॒ष॒ते॒। धृ॒षा॒णः। धृ॒षि॒तः। शवः॑। पु॒रा। यथा॑। व्य॒थिः। श्रवः॑। इन्द्र॑स्य। न। आ॒ऽधृ॒षे॒। शवः॑। ३३.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • जाटिकायन
  • अनुष्टुप्
  • इन्द्रस्तव सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सर्व लक्ष्मी पाने को उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (धृषितः) हारा हुआ शत्रु (धृषाणः=०−णस्य) हरानेवाले [इन्द्र] का (शवः) बल (न) नहीं (आधृषे=०−ष्टे) कुछ भी हराता है, (आ) कुछ भी (दधृषते) हराता है। (यथा) क्योंकि (व्यथिः) व्यथा में पड़ा हुआ शत्रु (पुरा) निकट होकर (इन्द्रस्य) बड़े ऐश्वर्यवाले पुरुष के (श्रवः) यश और (शवः) बल को (न) नहीं (आधृषे) कुछ भी हराता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अधर्मी दुष्ट मनुष्य धर्म्मात्मा बलवानों को कदापि नहीं हरा सकते ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(न) निषेधे (आधृषे) धृष अभिभवे आदादित्वं छान्दसम्। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। आधृष्टे। ईषद्धर्षयति अभिभवति (आ) ईषदर्थे, किञ्चित् (दधृषते) धर्षयति अभिभवति (धृषाणः) युधिबुधि०। उ० २।९०। इति धृष अभिवे−आनच् कित्। षष्ठ्यर्थे सुः। धृषाणस्य धर्षकस्य (धृषितः) अभिभूतः (शवः) बलम्−निघ० २।९। (पुरा) समीपे (यथा) यस्मात् (व्यथिः) सर्वधातुभ्य इन्। उ० ४।११८। इति व्यथ दुःखसंचलनयोः−इन्। दुःखितः (श्रवः) श्रूयमाणं यशः (इन्द्रस्य) ऐश्वर्यवतो जीवस्य (न) (आधृषे) (शवः) ॥

०३ स नो

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्।
इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ॥

०३ स नो ...{Loading}...

Whitney
Translation
  1. Let him give us that wide wealth, of reddish (piśán̄ga-) aspect;
    Indra [is] most powerful lord among the people.
Notes

Ppp., also the comm., and one of our MSS. (H.) read dadhātu in a,
and AA. and śśS. and the comm. have tám for tā́m; Ppp. gives no
instead; instead of urúm in b, śśS. has puru, and AA. repeats
rayím. In c, both AA. and śśS. read tavastamas; the comm.,
tuvittamas. Our tuvíṣṭamas is vouched for by two rules of the
Prātiśākhya, iii. 96 and iv. 59. Further, the comm. in b reads
-sadṛśam. That the verse is uṣṇih and not gāyatrī appears not to
be noted in the Anukr. ⌊śśS. omits a at the end.⌋

Griffith

May he bestow on us that wealth, far-spreading, bright with yellow hue. Indra is mightiest Lord among the folk.

पदपाठः

सः। नः॒। द॒दा॒तु॒। ताम्। र॒यिम्। उ॒रुम्। पि॒शङ्ग॑ऽसंदृशम्। इन्द्रः॑। पतिः॑। तु॒विऽत॑मः। जने॑षु। आ। ३३.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • जाटिकायन
  • गायत्री
  • इन्द्रस्तव सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सर्व लक्ष्मी पाने को उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सः) वह (नः) हमें (उरुम्) विस्तृत (पिशङ्गसंदृशम्) अपने अवयवों को दिखानेवाली (ताम्) उस (रयिम्) लक्ष्मी को (ददातु) देवे। (आ) हाँ, (इन्द्रः) परम ऐश्वर्यवान् ईश्वर (पतिः) पालनेवाला और (जनेषु) सब मनुष्यों में (तुविष्टमः) सब से महान् है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर की कृपा से सब मनुष्य विद्या, सुवर्ण आदि धन प्राप्त करके आनन्दित रहें ॥३॥ (तुविष्टमः) के स्थान में पदपाठ में (तुवि-तमः) है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(सः) इन्द्रः (नः) अस्मभ्यम् (ददातु) प्रयच्छतु (ताम्) प्रसिद्धाम् (रयिम्) लक्ष्मीम्। रयिः, धननाम निघ० २।१०। (उरुम्) विस्तृताम् (पिशङ्गसंदृशम्) विडादिभ्यः कित्। उ० १।१२१। इति पिश अवयवे−अङ्गच् कित्+सम्−दृशिर् दर्शने−क्विप्। स्वावयवदर्शयित्रीम्। सर्वपूर्णाम् (इन्द्रः) परमेश्वरः (पतिः) पालकः (तुविष्टमः) भुवः कित्। उ० २।११२। इति तु वृद्धौ−इसिन् कित्, तमप्। प्रवृद्धतमः। महत्तमः (जनेषु) मनुष्येषु (आ) अङ्गीकारे समुच्चये वा ॥