०२५ मन्याविनाशनम् ...{Loading}...
Whitney subject
- For relief from pains (?) in neck and shoulders.
VH anukramaṇī
मन्याविनाशनम्
१-३ शुनःशेपः। मन्याविनाशनम्। अनुष्टुप्।
Whitney anukramaṇī
[śunaḥśepa.—mantroktamanyā[di]vināśanadevatyam. ānuṣṭubham.]
Whitney
Comment
Found also in Pāipp. xix. Used in Kāuś. (30. 14) in a healing rite against gaṇḍamālās, with kindling fifty-five paraśu (comm., -śū) leaves by chips.
Translations
Translated: Kuhn, KZ. xiii. 130 (with Germanic parallels); Florenz, 280 or 32; Griffith, i. 258; Bloomfield, 19, 472 (cf. AJP. xi. 323).
Griffith
A charm to remove pustules or scrofulous swellings (apachitas)
०१ पञ्च च
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च॑ च॒ याः प॑ञ्चा॒शच्च॑ सं॒यन्ति॒ मन्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥
मूलम् ...{Loading}...
मूलम् (VS)
पञ्च॑ च॒ याः प॑ञ्चा॒शच्च॑ सं॒यन्ति॒ मन्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥
०१ पञ्च च ...{Loading}...
Whitney
Translation
- Both the five and the fifty that gather against those of the nape—let
them all disappear from here, like the noises (? vāká) of the
apacíts.
Notes
Mányās etc. may of course as well be nom., and the comm. so
understands them, supplying gaṇḍamālās ‘pimples, swellings’ for them
to agree with; abhí would then be left without object, or with
indefinite object, ‘one,’ understood. The comm. renders vākā́s by
vacanīyā doṣāḥ, and takes apacítām as accus. fem. pple: “as
blameworthy faults leave an honored woman”! Under VS. xvii. 57, the
comm. renders vākā́s by vākyāni.
Griffith
May all the five-and-fifty which meet round the tendons of the neck. Depart and vanish hence away like plaguing insects buzz and hum!
पदपाठः
पञ्च॑। च॒। याः। प॒ञ्चा॒शत्। च॒। स॒म्ऽयन्ति॑। मन्याः॑। अ॒भि। इ॒तः। ताः। सर्वाः॑। न॒श्य॒न्तु॒। वा॒काः। अ॒प॒चिता॑म्ऽइव। २५.१।
अधिमन्त्रम् (VC)
- मन्याविनाशनम्
- शुनः शेप
- अनुष्टुप्
- मन्याविनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोग के नाश के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पञ्च) पाँच (च च) और (पञ्चाशत्) पचास (याः) जो पीड़ायें (मन्याः अभि) गले की नसों में (संयन्ति) सब ओर से व्याप्त होती हैं। (ताः सर्वाः) वे सब (इतः) यहाँ से (नश्यन्तु) नष्ट हो जावें, (इव) जैसे (अपचिताम्) निर्बलों के (वाकाः) वचन [नष्ट हो जाते हैं] ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सद्वैद्य गले के गण्डमाला आदि रोगों को नष्ट करता है, इसी प्रकार मनुष्य अपने दोषों का निवारण करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(पञ्च च पञ्चाशच्च) पञ्चाधिकपञ्चाशत्संख्यकाः (याः) पीडाः (संयन्ति) सर्वतो व्याप्नुवन्ति (मन्याः) मन धृतौ−क्यप्, टाप्। ग्रीवायाः पश्चात् शिराः (अभि) प्रति (इतः) अस्माद्देशात् (ताः) पीडाः (सर्वाः) (नश्यन्तु) अदृष्टा भवन्तु (वाकाः) वच व्यक्तायां वाचि−घञ् कुत्वम्। वचनानि (अपचिताम्) अप+चिञ् हीनकरणे−क्विप्। हीनानां निर्बलानाम् ॥
०२ सप्त च
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्त च॒ याः स॑प्त॒तिश्च॑ सं॒यन्ति॒ ग्रैव्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒प्त च॒ याः स॑प्त॒तिश्च॑ सं॒यन्ति॒ ग्रैव्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥
०२ सप्त च ...{Loading}...
Whitney
Translation
- Both the seven and the seventy that gather against those of the
neck—let them all etc. etc.
Notes
Part of the mss. (including our D.R.) accent saptá at the beginning,
and SPP. with good reason adopts that in his text.
Griffith
Those seventy-and-seven which meet round the upper vertebrae, Let them all vanish hence away like plaguing insects’ buzz and hum!
पदपाठः
स॒प्त। च॒। याः। स॒प्त॒तिः। च॒। स॒म्ऽयन्ति॑। ग्रैव्याः॑। अ॒भि। इ॒तः। ताः। सर्वाः॑। न॒श्य॒न्तु॒। वा॒काः। अ॒प॒चिता॑म्ऽइव। २५.२।
अधिमन्त्रम् (VC)
- मन्याविनाशनम्
- शुनः शेप
- अनुष्टुप्
- मन्याविनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोग के नाश के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सप्त) सात (च च) और (सप्ततिः) सत्तर (याः) जो पीड़ायें (ग्रैव्याः अभि) कण्ठ की नाड़ियों में (संयन्ति) सब ओर से व्यापती हैं (ताः सर्वाः) वे सब म० १ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सप्त च सप्ततिश्च) सप्ताधिकसप्ततिसंख्यकाः (ग्रैव्याः) गम्भीराञ्ञ्यः। पा० ४।३।५८। इति बाहुलकात् ग्रीवा−ञ्य। ग्रीवासु भवा नाडीः। अन्यत्पूर्ववत् ॥
०३ नव च
विश्वास-प्रस्तुतिः ...{Loading}...
नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥
मूलम् ...{Loading}...
मूलम् (VS)
नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥
०३ नव च ...{Loading}...
Whitney
Translation
- Both the nine and the ninety that gather against those of the
shoulders—let them all etc. etc.
Notes
Ppp., in these verses, exchanges the numbers of 1 and 3, omits yās
every time in a, and combines manyā ’bhi, grāivyā ’bhi, skandā
’bhi.
Griffith
Those nine-and-ninety which, combined, attack the shoulder round about, Let them all vanish hence away like plaguing insects’ buzz and hum!
पदपाठः
नव॑। च॒। याः। न॒व॒तिः। च॒। स॒म्ऽयन्ति॑। स्कन्ध्याः॑। अ॒भि। इ॒तः। ताः। सर्वाः॑। न॒श्य॒न्तु॒। वा॒काः। अ॒प॒चिता॑म्ऽइव। २५.३।
अधिमन्त्रम् (VC)
- मन्याविनाशनम्
- शुनः शेप
- अनुष्टुप्
- मन्याविनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रोग के नाश के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नव) नव (च च) और (नवतिः) नब्बे (याः) जो पीड़ायें (स्कन्ध्याः अभि) कन्धे की नाड़ियों में (संयन्ति) व्यापती हैं। (ताः सर्वाः) वे सब… म० १ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मन्त्र १ के समान ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(नव च नवतिश्च) नवोत्तरनवतिसंख्याकाः (स्कन्ध्याः) स्कन्ध−यत्, स्कन्धे भवा धमनीः। अन्यद्गतम् ॥