०२३ अपां भैषज्यम् ...{Loading}...
Whitney subject
- To the waters: for blessings.
VH anukramaṇī
अपां भैषज्यम्।
१-३ शन्तातिः। आपः। १ अनुष्टुप्, २ त्रिपदा गायत्री, ३ परोष्णिक्।
Whitney anukramaṇī
[śaṁtāti (?)—abdevatyam. ānuṣṭubham: 2. 3-p. gāyatrī; 3. paroṣṇih.]
Whitney
Comment
Found also in Pāipp. xix. Reckoned by Kāuś. (9. 2) to the bṛhachānti gaṇa, and also (note to 7. 14) to the apāṁ sūktāni; and again (41. 14), with vi. 19 etc., used in a rite for good fortune: as to its combination (30. 11) with the preceding hymn, see that hymn. In Vāit. (4. 14) it accompanies in the parvan sacrifices the pouring out of water.
Translations
Translated: Ludwig, p. 431; Florenz, 278 or 30; Griffith, i. 257.
Griffith
To the Waters
०१ सस्रुषीस्तदपसो दिवा
विश्वास-प्रस्तुतिः ...{Loading}...
स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥
०१ सस्रुषीस्तदपसो दिवा ...{Loading}...
Whitney
Translation
- Flowing on, devoted to it; by day and by night flowing on; I, of
desirable activity, call upon the heavenly waters.
Notes
The verse is found as a khila or appendix to RV. x. 9, as vs. 10 of
that hymn. It reads there, in a, tádapasas, which is an obvious
and called-for emendation of our text, and assumed in our translation;
in c, -kratūs, which is also an improvement (our P. has it, but
apparently only by an accident); and, for d, ā́ devī́r ávase huve.
Ppp. has, for d, ahūpo devīr upa bruve. The first pāda lacks a
syllable, unless we resolve sa-sṛ-u-.
Griffith
Here flow the restless ones, they flow unceasing through the day and night, Most excellently wise I call the Goddess Waters hitherward.
पदपाठः
स॒स्रुषीः॑। तत्। अ॒पसः॑। दिवा॑। नक्त॑म्। च॒। स॒स्रुषीः॑। वरे॑ण्यऽक्रतु। अ॒हम्। अ॒पः। दे॒वीः। उप॑। ह्व॒ये॒। २३.१।
अधिमन्त्रम् (VC)
- आपः
- शन्ताति
- अनुष्टुप्
- अपांभैषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
कर्म करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वरेण्यक्रतुः) उत्तम कर्म वा बुद्धिवाला (अहम्) मैं (अपसः) व्यापक (तत्=तस्य) विस्तृत ब्रह्म की (दिवा) दिन (च) और (नक्तम्) राति (सस्रुषीः सस्रुषीः) अत्यन्त उद्योगशील, (देवीः) प्रकाशमय (अपः) व्यापक शक्तियों को (उप) आदर से (ह्वये) बुलाता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की शक्तियों का विचार करते हुए सदा पुरुषार्थ करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(सस्रुषीः सस्रुषीः) सृ गतौ, लिटः क्वसु। उगितश्च। पा० ४।१।६। इति ङीप्। वसोः सम्प्रसारणे यण्। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अतिशयेनोद्योगशीलाः (तत्) त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु विस्तारे−अदि, स च डित्। विस्तृतस्य ब्रह्मणः (अपसः) आपः कर्माख्यायां०। उ० ४।२०८। इति आप्लृ व्याप्तौ−असुन्, ह्रस्वश्च। व्यापकस्य (दिवा) दिने (नक्तम्) रात्रौ (च) (वरेण्यक्रतुः) वृञ एण्यः। उ० ३।९८। इति वृञ् वरणे−एण्य। क्रतुः कर्मनाम−निघ० २।१। प्रज्ञानाम−निघ० ३।९। प्रशस्तकर्मा। उत्तमबुद्धिः (अहम्) पुरुषार्थी (अपः) व्यापिकाः शक्तीः (देवीः) प्रकाशमानाः (उप) आदरे (ह्वये) आह्वयामि ॥
०२ ओता आपः
विश्वास-प्रस्तुतिः ...{Loading}...
ओता॒ आपः॑ कर्म॒ण्या॑ मु॒ञ्चन्त्वि॒तः प्रणी॑तये।
स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
ओता॒ आपः॑ कर्म॒ण्या॑ मु॒ञ्चन्त्वि॒तः प्रणी॑तये।
स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥
०२ ओता आपः ...{Loading}...
Whitney
Translation
- Let them release here the worked-in waters of the ceremony for
conducting forward; let them at once make [them] to go.
Notes
The translation implies emendation of ā́pas in a to apás, or else
the use of the former as accusative, as in more than one other passage.
Ótās, lit. ‘woven in’: i.e. brought in as part of the ceremony. But
the comm. reads ūtās, and explains it as = saṁtatās or avicchedena
pravahantyaḥ. ⌊In a, b, the reading of Ppp. appears to be like
ours; but in c it has bhavantu etave.⌋ ⌊Cf. v. 23. 1 for ótās.⌋
Griffith
Let the deft Waters, summoned, give permission that we bear them off, And quickly set us on our way.
पदपाठः
आऽउ॑ताः। आपः॑। क॒र्म॒ण्याः᳡। मु॒ञ्चन्तु॑। इ॒तः। प्रऽनी॑तये। स॒द्यः। कृ॒ण्व॒न्तु॒। एत॑वे। २३.२।
अधिमन्त्रम् (VC)
- आपः
- शन्ताति
- त्रिपदा गायत्री
- अपांभैषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
कर्म करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ओताः) अच्छे प्रकार बुनी हुई (कर्मण्या) कामों में कुशल (आपः) [परमेश्वर की] व्यापक शक्तियाँ [हमें] (इतः) इस [कष्ट] से (प्रणीतये) उत्तम नीति के लिये (मुञ्चन्तु) मुक्त करें। और (सद्यः) तुरन्त (एतवे) चलने को (कृण्वन्तु) बनावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य ईश्वरीय रचनाओं को देखकर उत्तम नीति पर चलकर सदा आगे बढ़ें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(ओताः) आङ्+वेञ् तन्तुसन्ताने−क्त। सम्यक् स्यूताः (आपः) परमेश्वरस्य व्यापिकाः शक्तयः (कर्मण्याः) तत्र साधुः। पा० ४।४।९८। इति कर्मन्−यत्। ये चाभावकर्मणोः। पा० ६।४।१६८। इति प्रकृतिभावः। कर्मसु साधवः (मुञ्चन्तु) मुक्तान् कुर्वन्तु, अस्मान् (इतः) अस्मात् कष्टात् (प्रणीतये) प्रकृष्टनीतिप्राप्तये (सद्यः) शीघ्रम् (कृण्वन्तु) कुर्वन्तु (एतवे) तुमर्थे सेसेन०। पा० ३।४।९। इति इण् गतौ, तवे। गन्तुम् ॥
०३ देवस्य सवितुः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः।
शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः।
शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥
०३ देवस्य सवितुः ...{Loading}...
Whitney
Translation
- In the impulse (savá) of the divine impeller (savitár) let men
do their [sacred] work; weal to us be the waters, the herbs
propitious.
Notes
Ppp. reads kṛṇvanti in b. Here, to preserve the balance of forms,
apás has to be understood as nominative.
Griffith
Let all the people celebrate the rite of Savitar the God. Sweet unto us be Waters, Plants propitious!
पदपाठः
दे॒वस्य॑। स॒वि॒तुः। स॒वे। कर्म॑। कृ॒ण्व॒न्तु॒। मानु॑षाः। शम्। नः। भ॒व॒न्तु॒। अपः। ओष॑धीः। शिवाः। २३.३।
अधिमन्त्रम् (VC)
- आपः
- शन्ताति
- परोष्णिक्
- अपांभैषज्य सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
कर्म करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मानुषाः) सब मनुष्य (देवस्य) प्रकाशमय (सवितुः) सर्वप्रेरक परमेश्वर के (सवे) शासन में (कर्म) कर्म (कृण्वन्तु) करते रहें। (शिवाः) कल्याणकारक (ओषधीः=०−धयः) अन्न आदि पदार्थ (शम्) शान्ति से (नः) हमारे (अपः) कर्म को (भवन्तु) प्राप्त हों ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वेदविहित कर्मों को करते हुए पुरुषार्थपूर्वक अन्न आदि पदार्थों को भोगें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(देवस्य) प्रकाशस्वरूपस्य (सवितुः) सर्वप्रेरकस्य परमेश्वरस्य (सवे) प्रेरणे। शासने (कृण्वन्तु) अनुतिष्ठन्तु (मानुषाः) मनुष्याः (शम्) शान्त्या (नः) अस्माकम् (भवन्तु) भू प्राप्तौ। प्राप्नुवन्तु (अपः) म० १। कर्म−निघ० २।१। (ओषधीः) ओषधयः। अन्नादिपदार्थाः (शिवाः) कल्याणकारिण्यः ॥