०१८ ईर्ष्याविनाशनम् ...{Loading}...
Whitney subject
- Against jealousy.
VH anukramaṇī
ईर्ष्याविनाशनम्।
१-३ अथर्वा। ईर्ष्याविनाशनम्। अनुष्टुप्।
Whitney anukramaṇī
[Atharvan (?).—īrṣyāvināśanadevatyam. ānuṣṭubham.]
Whitney
Comment
Found also in Pāipp. xix. Used by Kāuś. (36. 25), with vii. 45 and 74. 3, in a rite against jealousy.
Translations
Translated: Weber, Ind. Stud. v. 235; Ludwig, p. 514; Florenz, 270 or 22; Grill, 28, 159; Griffith, i. 254; Bloomfield, 106, 467.
Griffith
A charm to banish jealousy
०१ ईर्ष्याया ध्राजिम्
विश्वास-प्रस्तुतिः ...{Loading}...
ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्।
अ॒ग्निं हृ॑द॒य्यं१॒॑ शोकं॒ तं ते॒ निर्वा॑पयामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्।
अ॒ग्निं हृ॑द॒य्यं१॒॑ शोकं॒ तं ते॒ निर्वा॑पयामसि ॥
०१ ईर्ष्याया ध्राजिम् ...{Loading}...
Whitney
Translation
- The first blast of jealousy, and the one after the first, the fire,
the heat of the heart—this we extinguish for thee.
Notes
Ppp. has readings in part better: for b, madhyamām adhamām uta;
for agnim in c, satyaṁ; at end, nir mantrayāmahe. The comm.
explains dhrājim by vegayuktāṁ gatim.
Griffith
The first approach of Jealousy, and that which followeth the first, The pain, the fire that burns within thy heart we quench and drive away.
पदपाठः
ई॒र्ष्यायाः॑। ध्राजि॑म्। प्र॒थ॒माम्। प्र॒थ॒मस्याः॑। उ॒त। अप॑राम्। अ॒ग्निम्। हृ॒द॒य्य᳡म्। शोक॑म्। तम्। ते॒। निः। वा॒प॒या॒म॒सि॒। १८.१।
अधिमन्त्रम् (VC)
- ईर्ष्याविनाशनम्
- अथर्वा
- अनुष्टुप्
- ईर्ष्याविनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईर्ष्या के निवारण का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (ते) तेरी (ईर्ष्यायाः) डाह की (प्रथमाम्) पहिली (ध्राजिम्) गति को (उत) और (प्रथमस्याः) पहिली गति की (अपराम्) दूसरी गति को, (हृदय्यम्) हृदय में भरी (तम्) सतानेवाली (अग्निम्) अग्नि और (शोकम्) शोक को (निः) सर्वथा (वापयामसि) हम नष्ट करते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य दूसरों की वृद्धि देखकर कभी दाह न करें किन्तु दूसरे की उन्नति में अपनी उन्नति जानें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(ईर्ष्यायाः) ईर्ष्य ईर्ष्यायाम्−अ। परसम्पत्त्यसहनस्य मत्सरस्य (ध्राजिम्) वसिवपियजि०। उ० ४।१२५। इति ध्रज गतौ−इञ्। गतिम् (प्रथमाम्) आद्याम् (प्रथमस्याः) प्रथमभाविन्या गतेः (उत) अपि च (अपराम्) अनन्तरां गतिम् (अग्निम्) संतापम् (हृदय्यम्) शरीरावयवाद् यत्। पा० ४।३।५५। इति हृदय−यत्। हृदये भवम् (शोकम्) खेदम् (तम्) तर्द−ड। तर्दकं हिंसकम् (ते) तव (निः) नितराम् (वापयामसि) टुवप बीजसंताने छेदने च। वापयामः शमयामः ॥
०२ यथा भूमिर्मृतमना
विश्वास-प्रस्तुतिः ...{Loading}...
यथा॒ भूमि॑र्मृ॒तम॑ना मृ॒तान्मृ॒तम॑नस्तरा।
यथो॒त म॒म्रुषो॒ मन॑ ए॒वेर्ष्योर्मृ॒तं मनः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यथा॒ भूमि॑र्मृ॒तम॑ना मृ॒तान्मृ॒तम॑नस्तरा।
यथो॒त म॒म्रुषो॒ मन॑ ए॒वेर्ष्योर्मृ॒तं मनः॑ ॥
०२ यथा भूमिर्मृतमना ...{Loading}...
Whitney
Translation
- As the earth [is] dead-minded, more dead-minded than a dead man,
and as [is] the mind of one who has died, so of the jealous man the
mind [be] dead.
Notes
“Feeling” would be in this verse an acceptable equivalent for manas
‘mind.’
Griffith
Even as the earth is dead to sense, yea, more unconscious than the dead, Even as a corpse’s spirit is the spirit of the jealous man.
पदपाठः
यथा॑। भूमिः॑। मृ॒तऽम॑नाः। मृ॒तात्। मृ॒तम॑नःऽतरा॑। यथा॑। उ॒त। म॒म्रुषः॑। मनः॑। ए॒व। ई॒र्ष्योः। मृ॒तम्। मनः॑। १८.२।
अधिमन्त्रम् (VC)
- ईर्ष्याविनाशनम्
- अथर्वा
- अनुष्टुप्
- ईर्ष्याविनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईर्ष्या के निवारण का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे (भूमिः) भूमि (मृतमनाः) मरे मनवाली [ऊसर] होकर (मृतात्) मरे से भी (मृतमनस्तरा) अधिक मरे मनवाली है। (उत) और (यथा) जैसे (मम्रुषः) मरे हुए मनुष्य का (मनः) मन है (एव) वैसे ही (ईर्ष्योः) डाह करनेवाले का (मनः) मन (मृतम्) मरा होता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे भूमि ऊसर हो जाने से उपजाऊ नहीं रहती और जैसे मृतक प्राणी का मन कुछ नहीं कर सकता, वैसे ही डाह करनेवाला जल-भुन कर उद्योगहीन हो जाता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यथा) येन प्रकारेण (भूमिः) सर्वप्राणिभिरधिष्ठिता पृथिवी (मृतमनाः) उत्पादनशक्तिहीना। ऊषरा (मृतात्) त्यक्तप्राणात्। मृतकात् (मृतमनस्तरा) अधिकमृतमना (उत) अपि च (मम्रुषः) मृङ् प्राणत्यागे−क्वसु। मृतवतः पुरुषस्य (मनः) मनोबलम् (एव) एवमेव (ईर्ष्योः) भृमृशीङ्०। उ० १।६। इति ईर्ष्य−उ। ईर्षायुक्तस्य पुरुषस्य (मृतम्) विनष्टं भवति (मनः) ॥
०३ अदो यत्ते
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्।
तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्।
तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ॥
०३ अदो यत्ते ...{Loading}...
Whitney
Translation
- That fluttering mind (manaská) that has found place in (śritá)
thy heart—from it I set free thy jealousy, like the hot vapor from a bag
of skin.
Notes
The translation implies at the end the emendation (first proposed in
BR.) of the apparently senseless nṛ́tes into dṛ́tes, which the comm.
reads, and which SPP. has accordingly admitted into his text; the result
of fermentation, escaping when the vessel is opened, is apparently
intended. Ppp., however, has nṛtes, although it gives sundry various
readings (in part mere corruptions): for a, yad yan me hṛdi
srukaṁ; in b, prathayiṣṇukam; in c, taṁ te riṣyāmi mu-. The
comm. divides b into manas kam patayiṣṇu kam.
Griffith
The thought that harbours in thy heart, the fluttering doubt that dwells therein. Yea, all thy jealousy, like heat born of the dance, I banish thence.
पदपाठः
अ॒दः। यत्। ते॒। हृ॒दि। श्रि॒तम्। म॒नः॒ऽकम्। प॒त॒यि॒ष्णु॒कम्। ततः॑। ते॒। ई॒र्ष्याम्। मु॒ञ्चा॒मि॒। निः। ऊ॒ष्माण॑म्। दृंतेः॑ऽइव। १८.३।
अधिमन्त्रम् (VC)
- ईर्ष्याविनाशनम्
- अथर्वा
- अनुष्टुप्
- ईर्ष्याविनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईर्ष्या के निवारण का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अदः) वह (यत्) जो (ते) तेरे (हृदि) हृदय में (श्रितम्) रक्खा हुआ (पतयिष्णुकम्) धड़कता हुआ (मनस्कम्) छोटा मन है (ततः) उससे (ते) तेरी (ईर्ष्याम्) ईर्ष्या को (निर्मुञ्चामि) बाहिर निकालता हूँ, (इव) जैसे (दृतेः) धोंकनी से (ऊष्माणम्) श्वास को ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य कभी किसी से ईर्ष्या द्वेष न करे क्योंकि उससे मन गिर जाता है, किन्तु पुरुषार्थ से अपनी उन्नति करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अदः) तत् प्रसिद्धम् (यत्) (ते) तव (हृदि) हृदये (श्रितम्) स्थितम् (मनस्कम्) अल्पान्तःकरणम् (पतयिष्णुकम्) णेश्छन्दसि। पा० ३।२।१३७। इति पत गतौ−इष्णुच्, कन् च। इतस्ततः पतनशीलम् (ततः) तस्माद् मनसः (ते) तव (ईर्ष्याम्) म० १। मत्सरम् (मुञ्चामि) मोचयामि (निः) बहिर्भावे (ऊष्माणम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति उष दाहे−मनिन्, छान्दसो दीर्घः। वाष्पम्। अन्नः पूरितं वायुम्, (दृतेः) दृणातेर्ह्रस्वः। उ० ४।१८४। इति दॄ विदारणे−ति। चर्ममयात् पात्रात्। भस्त्रायाः सकाशात् (इव) यथा ॥