००६ शत्रुनाशनम् ...{Loading}...
Whitney subject
- Against enemies.
VH anukramaṇī
शत्रुनाशनम्।
१-३ अथर्वा। १ ब्रह्मणस्पतिः, २-३ सोमः। अनुष्टुप्।
Whitney anukramaṇī
[Atharvan.—brāhmaṇaspatyam; sāumyam. ānuṣṭubham.]
Whitney
Comment
Found also in Pāipp. xix. For the use of the hymn by Kāuś. 59. 7, see under the preceding hymn; by Kāuś. 50. 13, see under vi. 1; by Vāit. 16. 9, see under vi. 3.
Translations
Translated: Ludwig, p. 430; Florenz, 255 or 7; Griffith, i. 247.
Griffith
A prayer to Brahmanaspati for protection from wicked men
०१ योस्मान्ब्रह्मणस्पतेऽदेवो अभिमन्यते
विश्वास-प्रस्तुतिः ...{Loading}...
यो॒३॒॑स्मान्ब्र॑ह्मणस्प॒तेऽदे॑वो अभि॒मन्य॑ते।
सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो॒३॒॑स्मान्ब्र॑ह्मणस्प॒तेऽदे॑वो अभि॒मन्य॑ते।
सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ॥
०१ योस्मान्ब्रह्मणस्पतेऽदेवो अभिमन्यते ...{Loading}...
Whitney
Translation
- Whatever godless one, O Brahmaṇaspati, plots against us—every such
one mayest thou make subject to me the sacrificer, the soma-presser.
Notes
Ppp. has abhidāsati at end of b.
Griffith
The godless man whoever plots against us, Brahmanaspati, Thou shalt give up as prey to me the worshipper who pour the juice.
पदपाठः
यः। अ॒स्मान्। ब्र॒ह्म॒णः॒। प॒ते॒। अदे॑वः। अ॒भि॒ऽमन्य॑ते। सर्व॑म्। तम्। र॒न्ध॒या॒सि॒। मे॒। यज॑मानाय। सु॒न्व॒ते। ६.१।
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मणः पते) हे ब्रह्माण्ड के रक्षक ! (यः) जो (अदेवः) नास्तिक वा कुव्यवहारी पुरुष (अस्मान्) हम से (अभिमन्यते) अभिमान करता है। (तम्) उस (सर्वम्) सब को (सुन्वते) तत्त्वमन्थन करनेवाले, (यजमानाय) विद्वानों का आदर करनेवाले (मे) मेरे लिये (रन्धयासि) वश में कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर का ध्यान करता हुआ विवेकपूर्वक यथावत् परीक्षा करके विघ्नों का नाश करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(यः) (अस्मान्) धार्मिकान् प्रति (ब्रह्मणः) ब्रह्माण्डस्य जगतः (पते) रक्षक परमात्मन् (अदेवः) नास्तिकः कुव्यवहारी वा (अभिमन्यते) अभिमानं करोति (सर्वम्) निःशेषम् (तम्) अदेवम् (रन्धयासि) रध्यतिर्वशगमने−निरु० १०।४०। रध हिंसासंराद्ध्योः−ण्यन्ताल्लेटि, आडागमः। रधिजभोरचि। पा० ७।१।६१। इति नुम्। वशीकुर्याः (मे) मह्यम् (यजमानाय) देवपूजकाय। संयोजकवियोजकाय (सुन्वते) अ० ४।३०।६। तत्त्वमन्थनं कुर्वते ॥
०२ यो नः
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति।
वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति।
वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ॥
०२ यो नः ...{Loading}...
Whitney
Translation
- Whatever ill-famed one, O Soma, shall aim at us of good fame, smite
upon his face with the thunderbolt; may he go away crushed (sam-piṣ).
Notes
Notwithstanding the direct antithesis with duḥśáṅsa, all the mss. in
a read susaṅśínas; both editions emend to suśáṅsínas, which is
also read by Ppp., and by the commentary. ⌊Unless I misunderstand R’s
note, Ppp. again reads abhidāsati at end of b. In d, SPP’s
áyati is a misprint for ayati.⌋
Griffith
If, Soma, any spiteful man hath aimed at us whose thoughts are kind, Smite with thy bolt upon his face: he, crushed to pieces, vani- sheth.
पदपाठः
यः। नः॒। सो॒म॒। सु॒ऽशं॒सिनः॑। दुः॒ऽशंसः॑। आ॒ऽदिदे॑शति। वज्रे॑ण। अ॒स्य॒। मुखे॑। ज॒हि॒। सः। सम्ऽपि॑ष्टः। अप॑। अय॒ति॒। ६.२।
अधिमन्त्रम् (VC)
- सोमः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सोम) हे बड़े ऐश्वर्यवाले जगदीश्वर ! (यः) जो (दुःशंसः) अति दुर्गतिवाला शत्रु (सुशंसिनः) बड़ी स्तुतिवाले (नः) हम लोगों पर (आदिदेशति) आदेश वा आज्ञा करे। (अस्य) उसके (मुखे) मुख पर (वज्रेण) वज्र से (जहि) ताडना कर। (स) वह (संपिष्टः) चूर-चूर होकर (अप अयति) भाग जावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर से सामर्थ्य पाकर शत्रुओं को वश में रक्खे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यः) शत्रुः (नः) अस्मान् (सोम) हे परमैश्वर्यवन् परमेश्वर (सुशंसिनः) शंसु स्तुतौ दुर्गतौ च−णिनि। बहुस्तुतियुक्तान् (दुःशंसः) शंसु−पचाद्यच्। अतिदुर्गतिः। महादुष्टाभिप्रायः (आदिदेशति) आङ्+दिश आदेशे, द्वित्वं शप् च छान्दसम्। आदिशति आज्ञापयति। शास्ति (वज्रेण) वर्जकेन शस्त्रेण (अस्य) शत्रोः (मुखे) वदने (जहि) ताडय (सः) शत्रुः (संपिष्टः) चूर्णीभूतः सन् (अप अयति) अप गच्छति। पलायते ॥
०३ यो नः
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः॑ सोमाभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑।
अप॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौर्व॑ध॒त्मना॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो नः॑ सोमाभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑।
अप॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौर्व॑ध॒त्मना॑ ॥
०३ यो नः ...{Loading}...
Whitney
Translation
- Whoever, O Soma, shall assail us, of the same kindred and also a
stranger—draw (tṛ) away his strength, like the great sky, even now
(?).
Notes
Ppp. reads, in a, ye na somā ’bhidāsataḥ. The verse is RV. x. 133.
5, which reads indra for soma in a, áva for ápa in c,
and ádha tmánā at the end. For this last, the vadhatmánā (not
divided in the pada-text) of all the AV. mss. seems merely an
unintelligent corruption (altered in our text to vadha tmánā). The
comm., however, naturally makes no difficulty of understanding it as =
vadhātmanā (explaining it by aśanirūpeṇa) and as qualifying
āyudhena understood. The emendation mahī́m ’va would give a better
sense: ‘as the sky [subjects] the earth.’ ⌊To my thinking, it is
licit, without emendation, to interpret mahī́va as a correct graphic
representation of mahī́m iva with “elision and crasis” (see references
under this head in my Noun-Inflection, JAOS. x. 599, and p. 331 top),
as in RV. iv. i. 3, ráthyeva = ráthiam iva.⌋
Griffith
Soma, whoever troubleth us, be he a stranger or akin, Deprive him of the strength he hath: slay him thy-self like mighty Dyaus!
पदपाठः
यः। नः॒। सो॒म॒। अ॒भि॒ऽदास॑ति। सऽना॑भिः। यः। च॒। निष्ट्यः॑। अप॑। तस्य॑। बल॑म्। ति॒र॒। म॒हीऽइ॑व। द्यौः। व॒ध॒त्मना॑। ६.३।
अधिमन्त्रम् (VC)
- सोमः
- अथर्वा
- अनुष्टुप्
- शत्रुनाशन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
शत्रु के नाश का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सोम) हे परम ऐश्वर्यवाले जगदीश्वर ! (यः) जो कोई (सनाभिः) अपना सपिण्डी (च) और (यः) जो कोई (निष्ट्यः) म्लेच्छ (नः) हमें (अभिदासति) सताता है, (तस्य) उसके (बलम्) बल को (वधत्मना) अपने वज्ररूप स्वभाव से (अप तिर) गिरा दे, (इव) जैसे (मही) बड़ा (द्यौः) प्रकाशमान सूर्य [अन्धकार को] ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य शारीरिक, आत्मिक और सामाजिक बल बढ़ा कर प्रत्येक शत्रु का नाश करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यः) शत्रुः (नः) अस्मान् (सोम) परमैश्वर्यवन् (अभिदासति) अ० ४।१९।५। अभितो हिनस्ति (सनाभिः) एकदेहोत्पन्नत्वे तुल्यनाभिता। समाननाभिः। ज्ञातिः। सपिण्डः (यः) (च) (निष्ट्यः) अ० ३।३।६। निस्−त्यप्। म्लेच्छः (अप तिर) नाशय (तस्य) शत्रोः (बलम्) सामर्थ्यम् (मही) महती। विस्तीर्णा (इव) यथा (द्यौः) प्रकाशमानः सूर्यः (वधत्मना) हनश्च वधः। पा० ३।४।७६। इति हन−अप्, वधादेशः मन्त्रेष्वाङ्यादेरात्मनः। पा० ६।४।१४१। इति आकारलोपः। वज्ररूपेण स्वभावेन ॥