००३ आत्मगोपनम् ...{Loading}...
Whitney subject
- To various divinities: for protection.
VH anukramaṇī
आत्मगोपनम्।
१-३ अथर्वा। १ इन्द्रपूषणौ, अदितिः, मरुतः, अपां नपात्, सिन्धवः, विष्णुः, द्यौः,२ द्यावापृथिवी, ग्रावा, सोमः, सरस्वती, अग्निः,३ अश्विनौ, उषासानक्ता, अपां नपात्, त्वष्टा। जगती, पथ्याबृहती।
Whitney anukramaṇī
[Atharvan (svastyayanakāmaḥ).—nānādāivatam. jāgatam: 1. pathyābṛhati.]
Whitney
Comment
Found also in Pāipp. xix. In Kāuś. (50. 13) hymns 3-7 (pātaṁ na iti pañca; the comm. says it means ‘with five verses’) are directed to be used with vi. 1 etc. for success in traffic (see under h. 1). Hymn 3 is connected with i. 26, 27 and vi. 76 at the beginning of the welfare-rites (50. 4), and it is reckoned (note to 25. 36) to the svastyayana gaṇa. By Vāit. (16. 9), hymns 3-6 are muttered in the agniṣṭoma by the hotar after the prātaranuvāka.
Translations
Translated: Florenz, 251 or 3; Griffith, i. 246.
Griffith
A prayer to various deities for protection and prosperity
०१ पातं न
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑।
अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
मूलम् ...{Loading}...
मूलम् (VS)
पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑।
अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
०१ पातं न ...{Loading}...
Whitney
Translation
- Protect us, O Indra-and-Pūshan; let Aditi, let the Maruts protect; O
child of the waters, ye seven rivers, protect; let Vishṇu protect us,
also the heaven.
Notes
The accent of c is in part against all rule and analogy, and
doubtless corrupt; we ought to read síndhavaḥ sapta pātána.
Griffith
Guard us the Maruts! Guard us well, O Indra, Piishan, Aditi. Guard us, O Waters’ Child, and Rivers Seven. May Vishnu guard us, and the Sky.
पदपाठः
पा॒तम्। नः॒। इ॒न्द्रा॒पू॒ष॒णा॒। अदि॑तिः। पान्तु॑। म॒रुतः॑। अपा॑म्। न॒पा॒त्। सि॒न्ध॒वः॒। स॒प्त। पा॒त॒न॒। पातु॑। नः॒। विष्णुः॑। उ॒त। द्यौः। ३.१।
अधिमन्त्रम् (VC)
- इन्द्रापूषणौ, अदितिः, मरुद्गणः, अपांनपात्, सिन्धुसमूहः, विष्णुः, द्यौः
- अथर्वा
- पथ्याबृहती
- आत्मगोपन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वृद्धि करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रापूषणा) हे बिजुली और वायु (नः) हमें (पातम्) बचाओ। (अदितिः) अदीन प्रकृति और (मरुतः) विद्वान् लोग (पान्तु) बचावें। (अपाम्) हे जीवों के (नपात्) न गिरानेवाले, अग्नि [शरीर बल] और (सप्त) हे नित्य सम्बन्धवाले वा सात (सिन्धवः) गतिशील [त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] (पातन) बचाओ (विष्णुः) सर्वव्यापक परमेश्वर (उत) और (द्यौ) प्रकाशमान बुद्धि (नः) हमें (पातु) बचावे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर के उपकारों को विचारता हुआ बिजुली आदि पदार्थों से उपकार लेकर रक्षा करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(पातम्) रक्षतम् (नः) अस्मान् (इन्द्रापूषणा) इन्द्रश्च पूषा च। देवताद्वन्द्वे च। पा० ६।३।२६। इति पूर्वपदस्य आनड्। हे विद्युद्वायू (अदितिः) अ० २।२८।४। अदीना प्रकृतिः (पान्तु) रक्षन्तु (मरुतः) अ० १।२०।१। ऋत्विजः−निघ० ३।३८। विद्वांसः (अगम्) जीवानाम्−दयानन्दभाष्ये, य० १७।३०। (नपात्) अ० १।१३।२। न पातयिता। अग्निः। शारीरिकबलमित्यर्थः (सिन्धवः) अ० ४।३।१। स्यन्दनशीलाः। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी−निरु० १२।३७। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः (सप्त) अ० ४।११।९। समवेताः। संख्यावाचको वा। (पातन) तप्तनप्तनथनाश्च। पा० ७।१।४५। इति मध्यमपुरुषस्य तशब्दस्य तन आदेशः। पात। रक्षत (पातु) रक्षतु (नः) अस्मान् (विष्णुः) अ० ३।२०।४। सर्वव्यापकः परमेश्वरः (उत) अपि च (द्यौः) प्रकाशमाना बुद्धिः ॥
०२ पातां नो
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः।
पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः।
पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
०२ पातां नो ...{Loading}...
Whitney
Translation
- Let heaven-and-earth protect us in order to assistance (abhíṣṭi);
let the pressing-stone protect, let Soma protect us from distress; let
the fortunate goddess Sarasvatī protect us; let Agni protect us—the
propitious protections that are his.
Notes
Ppp. has suhavā instead of subhagā in c. The comm. explains
abhiṣṭaye by abhyeṣaṇāya (taking it from root iṣ) or
abhimataphalaprāptaye. In c, devó in our edition is a misprint
for devī́.
Griffith
May Heaven and Earth take care of us for victory, may Pressing- Stone and Soma save us from distress. Sarasvati, auspicious Goddess, guard us well: preserve us Agni and his kind protecting powers.
पदपाठः
पा॒ताम्। नः॒। द्यावा॑पृथि॒वी इति॑। अ॒भिष्ट॑ये। पातु॑। ग्रावा॑। पातु॑। सोमः॑। नः॒। अंह॑सः। पातु॑। नः॒। दे॒वी। सु॒ऽभगा॑। सर॑स्वती। पातु॑। अ॒ग्निः। शि॒वाः। ये। अ॒स्य॒। पा॒यवः॑। ३.२।
अधिमन्त्रम् (VC)
- द्यावापथिवी, ग्रावा, सोमः, सरस्वती, अग्निः
- अथर्वा
- जगती
- आत्मगोपन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वृद्धि करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्यावापृथिवी) सूर्य और पृथिवी (नः) हमें (अभिष्टये) अभीष्ट सिद्धि के लिये (पाताम्) बचावें (ग्रावा) मेघ (नः) हमें (अंहसः) कष्ट से (पातु) बचावे और (सोमः) जल (पातु) बचावे। (देवी) व्यवहारवाली, (सुभगा) सुन्दर ऐश्वर्य देनेवाली (सरस्वती) विज्ञानवाली वेदविद्या (नः) हमें (पातु) बचावे (अग्निः) अग्नि विद्या (पातु) बचावे और (ये) जो (अस्य) इसके (शिवाः) सुखदायक (पायवः) रक्षक गुण हैं [वे भी बचावें] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सूर्य पृथिवी आदि और वेद द्वारा अनेक शिल्प आदि पदार्थविद्यायें सिद्ध करके आनन्द भोगें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(पाताम्) रक्षताम् (नः) अस्मान् (द्यावापृथिवी) सूर्यभूमी (अभिष्टये) अ० १।६।१। पररूपम्। अभीष्टसिद्धये (पातु) रक्षतु (ग्रावा) अ० ३।१०।५। मेघः−निघ० १।१०। (पातु) (सोमः) जलम् (नः) (अंहसः) अ० २।४।३। कष्टात् (पातु) (नः) (देवी) व्यवहारिणी (सुभगा) शोभनानि भगानि धनानि यस्याः सा सुष्ठ्वैश्वर्यप्रदा (सरस्वती) विज्ञानवती वेदविद्या (पातु) (अग्निः) अग्निविद्या (शिवाः) सुखकराः (ये) (अस्य) अग्नेः (पायवः) कृवापा०। उ० १।१। इति पा रक्षणेण् युक् च। रक्षका गुणाः ॥
०३ पातां नो
विश्वास-प्रस्तुतिः ...{Loading}...
पा॒तां नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम्।
अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ॥
मूलम् ...{Loading}...
मूलम् (VS)
पा॒तां नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम्।
अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ॥
०३ पातां नो ...{Loading}...
Whitney
Translation
- Let the divine Aśvins, lords of beauty, protect us; let
dawn-and-night also make broad for us; O child of the waters, in case of
any detriment to [our] household; O divine Tvashṭar, increase [us]
in order to our completeness.
Notes
Ppp. has, in a, sudaṅsasā for śubhas patī; and in c, d it
reads vihvṛtī kayasya cid devo ‘sūvandadhite śarma yacha naḥ. The
comm. partly agrees with it in reading abhihvṛtī and kayasya
(explaining it as for kasya); it also has at the beginning pātam,
and takes the nouns that follow as vocatives. It understands ábhihvṛtī
(p. -tī íti) as a locative (= -hvṛtāu or -hvaraṇe), as is done in
our translation ⌊cf. JAOS. x. 389⌋. The accent requires amendment, to
abhíhrutī. Florenz suggests the substitution of abhihrútas, which
would be an easier reading.
Griffith
Preserve us both the Asvins, Gods and Lords of Light, and let the Dawns and Night bring us deliverance. The Waters’ Child protect our house from every harm. Do thou, God Tvashtar, make us strong for health and wealth.
पदपाठः
पा॒ताम्। नः॒। दे॒वा। अ॒श्विना॑। शु॒भः। प॒ती इति॑। उ॒षासा॒नक्ता॑। उ॒त। नः॒। उ॒रु॒ष्य॒ता॒म्। अपा॑म्। न॒पा॒त्। अभि॑ह्रुती॒। इत्यभि॑ऽह्रुती। गय॑स्य। चि॒त्। देव॑। त्व॒ष्टः॒। व॒र्धय॑। स॒र्वऽता॑तये। ३.३।
अधिमन्त्रम् (VC)
- अश्विनीकुमारौ, उषासानक्ता, अपांनपात्, त्वष्टा
- अथर्वा
- जगती
- आत्मगोपन सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
वृद्धि करने के लिये उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवा) व्यवहार में चतुर, (शुभः) शुभ कर्म के (पती) पालन करनेहारे (अश्विना) कर्मों में व्याप्तिवाले माता पिता (नः) हमें (पाताम्) बचावें, (उत) और (उषासानक्ता) दिन और रात (नः) हमें (उरुष्यताम्) बचावें। (अपाम्) हे जीवों के (नपात्) न गिरानेवाले (देव) प्रकाशमान (त्वष्टः) विश्वकर्मा परमेश्वर ! (अभिह्रुती) कुटिल दशा में वर्तमान (गयस्य) घर के (सर्वतातये) सम्पूर्ण सुख के लिये [हमें] (चित्) अवश्य (वर्धय) बढ़ा ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उत्तम माता पिता से उत्तम शिक्षा पाकर, बल पराक्रम बढ़ाकर, दरिद्रता आदि हटाकर सुखी होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(पाताम्) रक्षताम् (नः) अस्मान् (देवा) व्यवहारकुशलौ (अश्विना) अ० २।२९।६। कर्मसु व्याप्तिमन्तौ मातापितरौ (शुभः) शुभ दीप्तौ−क्विप्। शोभनस्य कर्मणः। षष्ठ्याः पतिपुत्र०। पा० ८।३।५३। इति विसर्गस्य सत्वम् (पती) पालकौ (उषासानक्ता) अ० ५।१२।६। अहोरात्रे (उत) अपि च (नः) अस्मान् (उरुष्यताम्) उरुष्यती रक्षाकर्मा−निरु० ५।२३। रक्षताम् (अपांनपात्) म० १। हे जीवानां न पातयितः (अभिह्रुती) अभि+ह्वृ कौटिल्ये−क्तिन्, छान्दसं रूपम्। सुपां सुलुक्०। पा० ७।१।२९। इति पूर्वसवर्णत्वात् सप्तम्या ईकारः। ईदूतौ च सप्तम्यर्थे। पा० १।१।१९। इति प्रगृह्यत्वम्। अभिह्रुतौ सर्वतः कुटिलदशायां वर्तमानस्य (गयस्य) अघ्न्यादयश्च। उ० ४।१२। इति गम्लृ−यक् निपातनात् साधुः। गृहस्य−निघ० ३।४। (चित्) एव (देव) हे प्रकाशमान (त्वष्टः) अ० २।५।६। हे विश्वकर्मन् परमात्मन् (वर्धय) अस्मान् समर्धय (सर्वतातये) सर्वदेवात् तातिल्। पा० ४।४।१४२। इति तातिल् स्वार्थे। सर्वस्मै सुखाय ॥