००२ आत्मगोपनम्

००२ आत्मगोपनम् ...{Loading}...

Whitney subject
  1. Praise and prayer to Indra.
VH anukramaṇī

आत्मगोपनम्।
१-३ अथर्वा। सोमः, वनस्पतिः। परोष्णिक्।

Whitney anukramaṇī

[Atharvan.—vānaspatyaṁ sāumyam. āuṣṇiham: 1-3. paroṣṇiḥ.]

Whitney

Comment

Found also in Pāipp. xix. (in the order 1, 3, 2). The second verse is used by Kāuś. (29. 27) in a remedial rite against demons, while partaking of a rice-mess boiled over birds’ nests. Vāit. (16. 13) has the hymn in the agniṣṭoma, when the soma is turned into the large wooden vessel.

Translations

Translated: Florenz, 251 or 3; Griffith, i. 245; Bloomfield, 66, 458.

Griffith

In praise of Indra

०१ इन्द्राय सोममृत्विजः

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत।
स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ॥

०१ इन्द्राय सोममृत्विजः ...{Loading}...

Whitney
Translation
  1. For Indra, O priests, press the soma, and add the water; [Indra]
    who shall hear the praiser’s words and my call.
Notes

Or, ’the words and call of me the praiser.’ With b compare RV. vii.
32. 6 d. Ppp. has, for b, c, śṛṇotanā tu dhāvata: stotriyaṁ
havaṁ śṛṇavad dhavaṁ tu naḥ
. The comm. regards ā́ dhāvata as referring
to the process called ādhāvana, performed for the adābhya graha, and
refers to ĀpśS. xii. 8. 2: or, alternatively, to the general
purification of the soma. The concluding four syllables of each verse
seem like secondary appendages.

Griffith

For Indra, ministering priests! run ye and press the Soma juice, That he may hear his praiser’s word, and this my call.

पदपाठः

इन्द्रा॑य। सोम॑म्। ऋ॒त्वि॒जः॒। सु॒नोत॑। आ। च॒। धा॒व॒त॒। स्तो॒तुः। यः। वचः॑। शृ॒णव॑त्। हव॑म्। च॒। मे॒। २.१।

अधिमन्त्रम् (VC)
  • सोमः, वनस्पतिः
  • अथर्वा
  • परोष्णिक्
  • जेताइन्द्र सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परम ऐश्वर्य पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ऋत्विजः) हे ऋतु-ऋतुओं में यज्ञ करनेवाले पुरुषो ! (इन्द्राय) परम ऐश्वर्यवाले परमात्मा के लिये (सोमम्) अमृत रस [तत्वज्ञान] (सुनोत) निचोड़ो (च) और (आ) अच्छे प्रकार (धावत) शोधो ! (वः) जो परमेश्वर (स्तोतुः) स्तुति करनेवाले (मे) मेरे (वचः) वचन (च) और (हवम्) पुकार को (शृणवत्) सुने ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमात्मा का तत्त्वज्ञान प्राप्त करके अपना सामर्थ्य बढ़ावें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(इन्द्राय) परमैश्वर्यवते जगदीश्वराय (सोमम्) अ० ३।१६।१। अमृतरसम्। तत्त्वबोधम् (ऋत्विजः) ऋत्विग्दधृक्०। पा० ३।२।५९। इति ऋतु+यज देवपूजासंगतिकरणदानेषु−क्विन्। हे ऋतौ ऋतौ याजकाः। देवपूजकाः (सुनोत) अभिषुणुत (आ) समन्तात् (च) (धावत) धावु गतिशुद्ध्योः, णिजर्थः। शोधयत (स्तोतुः) स्तावकस्य (वचः) वाक्यम् (शृणवत्) श्रु श्रवणे, लेटि अडागमः। शृणुयात् (हवम्) आह्वानम् (च) (मे) मदीयम् ॥

०२ आ यम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः।
विर॑प्शि॒न्वि मृधो॑ जहि रक्ष॒स्विनीः॑ ॥

०२ आ यम् ...{Loading}...

Whitney
Translation
  1. Unto whom enter the drops of soma-plant (ándhas) as birds a tree;
    thou exuberant one, drive away the demon-possessed scorners.
Notes

Ppp. reads tvā for yam in a. The comm. takes andhasas as nom.
pl., explaining it by annabhūtās.

Griffith

Thou into whom the drops find way as sap pours life into a tree, Drive off in thine abundant might our demon foes.

पदपाठः

आ। यम्। वि॒शन्ति॑। इन्द॑वः। वयः॑। न। वृ॒क्षम्। अन्ध॑सः। विऽर॑प्शिन्। वि। मृधः॑। ज॒हि॒। र॒क्ष॒स्विनीः॑। २.२।

अधिमन्त्रम् (VC)
  • सोमः, वनस्पतिः
  • अथर्वा
  • परोष्णिक्
  • जेताइन्द्र सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परम ऐश्वर्य पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यम्) जिसमें (इन्दवः) अमृत रस वा ऐश्वर्य (आ) आकर (विशन्ति) प्रवेश करते हैं, (न) जैसे (वयः) पक्षी (अन्धसः) अन्न के (वृक्षम्) वृक्ष में। [वह तू] (विरप्शिन्) हे महागुणी परमेश्वर ! (रक्षस्विनीः) राक्षसों [विघ्नों] से युक्त (मृदः) हिंसाकारिणी सेनाओं [कुवासनाओं] को (वि) विविध प्रकार से (जहि) नाश कर ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर के उत्तम गुणों और ऐश्वर्य्यों को साक्षात् करके अपनी विघ्नकारक कुवासनाओं को दूर करके पुरुषार्थ करें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(आ) आगत्य (यम्) इन्द्रम् (विशन्ति) प्रविष्टा भवन्ति (इन्दवः) उन्देरिच्चादेः। उ० १।१२। इति उन्दी क्लेदने−उ प्रत्ययः, उकारस्य इत्वम्। यद्वा, इदि परमैश्वर्ये−उ प्रत्ययः। अमृतरसाः। ऐश्वर्याणि (वयः) वातेर्डिच्च। उ० ४।१३४। इति वा गतौ−इण्, स च डित्। पक्षिणः (न) उपमार्थे (वृक्षम्) (अन्धसः) अदेर्नुम् धश्च। उ० ४।२०६। इति अद भक्षणे−असुन्, दस्य धः। अन्ध इत्यन्ननामाध्यानीयं भवति−निरु० ५।१। अन्नस्य। फलराशेः (विरप्शिन्) अ० ५।२९।१३। हे महागुणिन् (वि) विविधम् (मृदः) अ० १।२१।२। हिंसिकाः सेनाः। कुवासना (जहि) नाशय (रक्षस्विनीः) रक्षोभिर्बाधकैर्विघ्नैरुपेताः ॥

०३ सुनोता सोमपाव्ने

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑।
युवा॒ जेतेशा॑नः॒ स पु॑रुष्टु॒तः ॥

०३ सुनोता सोमपाव्ने ...{Loading}...

Whitney
Translation
  1. Press ye the soma for the soma-drinker, for the thunderbolt-bearing
    Indra; young, conqueror, lord [is] he, greatly praised.
Notes

The first two pādas are RV. vii. 32. 8 a, b; SV. i. 285 a, b.
Ppp. reads in a -pāvane, humoring the meter.

Griffith

For Indra, thunder-armed, who drinks the Soma press the Soma out: He, youthful, conqueror, and Lord is praised by all.

पदपाठः

सु॒नो॑त। सो॒म॒ऽपाव्ने॑। सोम॑म्। इन्दा॑य। व॒ज्रिणे॑। युवा॑। जेता॑। ईशा॑नः। सः। पु॒रु॒ऽस्तु॒तः। २.३।

अधिमन्त्रम् (VC)
  • सोमः, वनस्पतिः
  • अथर्वा
  • परोष्णिक्
  • जेताइन्द्र सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परम ऐश्वर्य पाने का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे विद्वानो !] (सोमपाव्ने) ऐश्वर्य की रक्षा करनेवाले, (वज्रिणे) वज्रवाले (इन्द्राय) परमेश्वर के लिये (सोमम्) अमृत रस (सुनोत) निचोड़ो। (सः) वह (युवा) संयोग वियोग करनेवाला वा महाबली, (जेता) विजयी, (ईशानः) ईश्वर (पुरुष्टुतः) सबसे स्तुति किया गया है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमेश्वर के समस्त ऐश्वर्यों को विचारता हुआ अनेक ऐश्वर्य प्राप्त करे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(सुनोत) अभिषुणुत (सोमपाव्ने) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति सोम+पा रक्षणे−वनिप्। ऐश्वर्यरक्षकाय (सोमम्) अमृतरसम् (इन्द्राय) परमेश्वराय (वज्रिणे) वज्रोपेताय (युवा) सू० १।२। संयोजकवियोजकः। महाबली (जेता) विजयी (ईशानः) ईश ऐश्वर्ये−लटः शानच्। ईश्वरः (सः) इन्द्रः (पुरुष्टुतः) पुरुभिः सर्वैः स्तुतः प्रशंसितः ॥