०३१ कृत्यापरिहरणम् ...{Loading}...
Whitney subject
- Against witchcraft.
VH anukramaṇī
कृत्यापरिहरणम्।
१-१२ शक्रः। कृत्यादूषणम्। अनुष्टुप्, ११ बृहतीगर्भा अनुष्टुप्, १२ पथ्याबृहती।
Whitney anukramaṇī
[śukra.—dvādaśarcam. kṛtyādūṣaṇadevatyam. ānuṣṭubham: 11. bṛhatīgarbhā; 12. pathyābṛhatī.]
Whitney
Comment
Not found (except vs. 12) in Pāipp. Not noticed in Vāit. The hymn is reckoned as belonging in the kṛtyā gaṇa or krtyāpratiharaṇa gaṇa (see note to Kāuś. 39. 7), and it is quoted with several other hymns in Kāuś. 39. 7, in a ceremony for counteracting magic.
Translations
Translated: Griffith, i. 241; Bloomfield, 76, 456; Weber, xviii. 284.
Griffith
A counter-charm against the incantations of an enemy
०१ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये।
आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये।
आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०१ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in a raw vessel, what
they have made in one of mixed grains; in raw flesh what witchcraft they
have made—I take that back again.
Notes
That is, doubtless, ‘back to its maker’: cf. iv. 18. 4; and, for the
whole verse, iv. 17. 4. The Anukr. makes no account of the redundant
syllable in c.
Griffith
The spell that they have cast for thee on unbaked dish or ming- led meal, The witchcraft wrought on undressed meat, this I strike back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। आ॒मे। पात्रे॑। याम्। च॒क्रुः। मि॒श्रऽधा॑न्ये। आ॒मे। मां॒से। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.१।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन्] (याम्) जिस [हिंसा] को (ते) तेरे (आमे) भोजन में, वा (पात्रे) पानी में (चक्रुः) उन्होंने [हिंसकों ने] किया है, (याम्) जिसको [तेरे] (मिश्रधान्ये) एकट्ठे किये धान्य में (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को [तेरे] (आमे) चलने में वा (मांसे) ज्ञान वा काल वा मांस में (चक्रुः) उन्होंने किया है, (ताम्) उसको (पुनः) अवश्य मैं (प्रति) उलटा (हरामि) मिटाता हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दुष्कर्मी विघ्नकारियों को सदा दण्ड देता रहे ॥१॥ इस मन्त्र का मिलान अ० ४।१७।४। से करो ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(याम्) कृत्याम् (ते) तव (चक्रुः) कृतवन्तः शत्रवः (आमे) अम गतिभोजनादिषु−घञ्। भोजने (पात्रे) अ० ४।१७।४। पानीये। जलभोजने (मिश्रधान्ये) एकत्रीकृतान्ने (आमे) गमने (मांसे) अ० ४।१७।४। ज्ञाने काले मांसे वा (कृत्याम्) अ० ४।९।५। हिंसाम् (पुनः) अवधारणे (प्रति) प्रत्यक्षं प्रतिकूलं वा (हरामि) नाशयामि (ताम्) कृत्याम् ॥
०२ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑।
अव्यां॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑।
अव्यां॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०२ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in a cock, or what in a
kurī́ra-wearing goat; in a ewe what witchcraft they have made—I take
that back again.
Notes
Geldner discusses kurī́ra ‘horn,’ Ved. Stud. i. 130.
Griffith
The spell that they have cast for thee on jungle-cock, goat, horned ram, The witchcraft wrought upon thy ewe, this I strike back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। कृ॒क॒वाकौ॑। अ॒जे। वा॒। याम्। कु॒री॒रिणि॑। अव्या॑म्। ते॒। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.२।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (ते) तेरे (कृकवाकौ) गले से बोलनेवाले कुक्कुट वा मोर पर (वा) अथवा (याम्) जिसको (कुरीरिणि) केशवाले (अजे) बकरे पर (चक्रुः) उन्होंने [शत्रुओं ने] किया है वा (याम्) जिस (कृत्याम्) हिंसा को (ते) तेरी (अव्याम्) भेड़ी पर… म० १ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा उपकारी पक्षियों और चौपायों की रक्षा करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(कृकवाकौ) कृके वचः कश्च। उ० १।६। इति कृक+वच परिभाषणे−ञुण्। कृकेण गलेन वक्तीति तस्मिन् कुक्कुटे मयूरे वा (अजे) गतिशीले छागे (वा) अथवा (कुरीरिणि) कृञ उच्च। उ० ४।३३। इति कृञ् करणे−ईरन्, तत इनि। कुरीराः केशाः, तद्वति, यथा सायणभाष्ये, अ० ६।१३८।२। (अव्याम्) मेष्याम्। अन्यद् गतम्। म० १ ॥
०३ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुरेक॑शफे पशू॒नामु॑भ॒याद॑ति।
ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुरेक॑शफे पशू॒नामु॑भ॒याद॑ति।
ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०३ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in the one-hoofed, in the
one with teeth in both jaws, among cattle; in a donkey what witchcraft
they have made—I take that back again.
Notes
Griffith
The spell that they have cast upon thy beast that hath uncloven hooves, The ass with teeth in both his jaws, this I strike back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। एक॑ऽशफे। प॒शू॒नाम्। उ॒भ॒याद॑ति। ग॒र्द॒भे। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.३।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (ते) तेरे (पशूनाम्) पशुओं के मध्य (एकशफे) एक खुरवाले और (उभयादति) दोनों ओर दाँतवाले [अश्व आदि] पर (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को (गर्दभे) गधे पर… म० १ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - घोड़े गधे आदि उपकारी पशुओं की राजा रक्षा करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(एकशफे) एकखुरयुक्ते अश्वादौ (पशूनाम्) चतुष्पदां मध्ये (उभयादति) छान्दसो दीर्घः। उभयदति। ऊर्ध्वाधोभागयोर्दन्तयुक्ते (गर्दभे) कॄगॄशलिकलिगर्दिभ्योऽभच्। उ० ३।१२२। इति गर्द शब्दे−अभच्। खरे। अन्यद् गतम् ॥
०४ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्।
क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्।
क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०४ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in a rootless [plant],
or [what] secret spell (? valagá) in a narācī́; in thy field what
witchcraft they have made—I take that back again.
Notes
The pada-text does not divide valagám.
Griffith
The secret spell upon thy plants Amula or Narachi, spell That they have cast upon thy field, this I strike back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। अ॒मू॒लाया॑म्। व॒ल॒गम्। वा॒। न॒रा॒च्याम्। क्षेत्रे॑। ते॒। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.४।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (बलगम्) गुप्त कर्म से (ते) तेरे (अमूलायाम्) प्राप्ति योग्य (वा) अथवा (नराच्याम्) मनुष्यों से सत्कार योग्य [ओषधि] में (चक्रुः) उन्होंने किया है। अथवा (याम्) जिस (कृत्याम्) हिंसा को (ते) तेरे (क्षेत्रे) ऐश्वर्य के हेतु खेत में… म० १ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा प्रबन्ध करे कि औषधि आदि पदार्थ दूषित न होवें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(अमूलायाम्) खर्जिपिञ्चादिभ्य ऊरोलचौ। उ० ४।९०। इति अम गतौ भोजने−ऊलच्, टाप्। प्रापणीयायाम् (वलगम्) मुदिग्रोर्गग्गौ। उ० १।१२८। इति वल संवरणे−ग प्रत्ययः, अकारागमः, तृतीयास्थाने प्रथमा। संवरणेन। आच्छादनेन (वा) (नराच्याम्) नर+अञ्चु गतिपूजनयोः−क्विन्, ङीप्। नरैः पूजनीयायाम् ओषध्याम् (क्षेत्रे) ऐश्वर्यहेतौ शस्याद्युत्पत्तिस्थाने। अन्यद् गतम् ॥
०५ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चितः॑।
शाला॑यां कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चितः॑।
शाला॑यां कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०५ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in the householder’s
fire, also, malevolent (duścít), in the eastern fire; in the dwelling
what witchcraft they have made—I take that back again.
Notes
Griffith
The spell that wicked men have cast on thine original household- fire, And on thy sacrificial hall, this I strike back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। गार्ह॑ऽपत्ये। पू॒र्व॒ऽअ॒ग्नौ। उ॒त। दुः॒ऽचितः॑। शाला॑याम्। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.५।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (दुश्चितः) बुरा चीतनेवालों ने (ते) तेरे (गार्हपत्ये) गृहस्थ काम में (उत) और (पूर्वाग्नौ) निवास के हेतु अग्नि आदि में (चक्रुः) किया है। अथवा (शालायाम्) शाला में (याम्) जिस (कृत्याम्) हिंसा को… म० १ ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा प्रबन्ध करे कि गृहस्थ लोगों के कामों और पदार्थों में कोई उपद्रव न करे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(गार्हपत्ये) गृहपतिना संयुक्ते ञ्यः। पा० ४।४।९०। इति गृहपति−ञ्य गृहपतिना संयुक्ते कर्मणि (पूर्वाग्नौ) पूर्वपूतौ निवासे च−अच्। निवास−हेतौ पावकादौ (उत) अपि (दुश्चितः) दुस्+चिती संज्ञाने−क्विप्। दुष्टचिन्तकाः (शालायाम्) गृहे। अन्यद् गतम् ॥
०६ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने।
अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने।
अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०६ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in the assembly
(sabhá), what they have made at the gambling-board; in the dice what
witchcraft they have made—I take that back again.
Notes
Griffith
The spell that they have cast upon thy public room thy gambl- ing-board, Spell they have cast upon thy dice, this I strike back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। स॒भाया॑म्। याम्। च॒क्रुः। अ॒धि॒ऽदेव॑ने। अ॒क्षेषु॑। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.६।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस (हिंसा) को (ते) तेरी (सभायाम्) सभा में (चक्रुः) उन्होंने (शत्रुओं ने) किया है, और (याम्) जिसको तेरे (अधिदेवने) क्रीड़ास्थान उपवन आदि में (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को (अक्षेषु) व्यवहारों में… म० १ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा सभाओं, उपवन आदिकों और व्यवहारों में विघ्नकारी पुरुषों को दण्ड देता रहे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(सभायाम्) सह भान्ति यत्र। समाजे (अधिदेवने) दिवु क्रीडादिषु−ल्युट्। उपवनादौ क्रीडास्थाने (अक्षेषु) अ० ४।३८।५। व्यवहारेषु। अन्यद् गतम् ॥
०७ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे।
दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे।
दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०७ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in the army (sénā),
what they have made in arrow-and-weapon; in the drum what witchcraft
they have made—I take that back again.
Notes
To make the meter complete in the two preceding verses, we need to make
the unusual resolution -ya-am at end of a.
Griffith
The spell that they have cast upon thine army or thy shafts and arms, Spell they have cast upon the drum, this I throw back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। सेना॑याम्। याम्। च॒क्रुः॒। इ॒षु॒आ॒यु॒धे। दु॒न्दु॒भौ। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.७।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (ते) तेरी (सेनायाम्) सेना में (चक्रुः) उन [शत्रुओं] ने किया है, और (याम्) जिसको तेरे (इष्वायुधे) बाण आदि शस्त्रों में (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को तेरी (दुन्दुभौ) दुन्दुभि में… म० १ ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति अपनी सेना और अस्त्र-शस्त्र बाजे आदि की सावधानी से रक्षा करे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(सेनायाम्) योद्धृसमूहे (इष्वायुधे) बाणादिशस्त्रे (दुन्दुभौ) बृहड्ढक्कायाम्। अन्यद् गतम् ॥
०८ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः।
सद्म॑नि कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः।
सद्म॑नि कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०८ यां ते ...{Loading}...
Whitney
Translation
- What witchcraft they have put down for thee in the well, or have dug
in at the cemetery; in the seat (sádman) what witchcraft they have
made—I take that back again.
Notes
The indefinite ‘seat’ may be used for ‘dwelling,’ or for ‘place of
sacrifice.’ The Anukr. takes no notice of the metrical irregularities in
a, b.
Griffith
Charm they have laid within thy well or buried in the burning- ground, Charm they have laid within thy home, this I throw back again on them.
पदपाठः
याम्। ते॒। कृ॒त्याम्। कूपे॑। अ॒व॒ऽद॒धुः। श्म॒शा॒ने। वा॒। नि॒ऽच॒ख्नुः। सद्म॑नि। कृ॒त्याम्। याम्। च॒क्रुः। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.८।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस (कृत्याम्) हिंसा को (ते) तेरे (कूपे) कूये में (अवदधुः) उन [शत्रुओं] ने कर दिया है, (वा) अथवा (श्मशाने) मरघट में (निचख्नुः) उन्होंने खोद कर रक्खा है। (याम्) जिस (कृत्याम्) हिंसा को (सद्मनि) तेरे घर में (चक्रुः) उन्होंने किया है, (ताम्) उसको (पुनः) अवश्य मैं (प्रति) उलटा करके (हरामि) मिटाता हूँ ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य कूए तालाब आदि को मलिन करें, अथवा रोगकारक वस्तुएँ गाड़कर मरघटों को दूषित करें, अथवा घरों के पास दुर्गन्ध आदि फैलावें, राजा उसका यथावत् प्रबन्ध करे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(कूपे) गम्यते जलार्थिभिः। कुयुभ्यां च। उ० ३।२७। इति कुङ् गतिशोषणयोः−प, स च किद् दीर्घश्च। जलाधारे (अवदधुः) अवधारितवन्तः (श्मशाने) श्मन्+शाने। शीङ् स्वप्ने−मनिन्, डिच्च। श्मानः शवाः शेरते यत्र। शीङ्−शानच्, डिच्च। शवदाहस्थाने (निचख्नुः) खनु अवदारणे लिट्। विदार्य धृतवन्तः (सद्मनि) गृहे। अन्यद् गतम्। म० १ ॥
०९ यां ते
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्।
म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्।
म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥
०९ यां ते ...{Loading}...
Whitney
Translation
- What [witchcraft] they have made for thee in the human-bone, and
what in the destroying (? sáṁkasuka) fire, [what] dimming,
out-burning, flesh-eating one—I take that back again.
Notes
‘Human-bone’ (if not a corrupt reading) is perhaps an epithet of the
funeral fire = ’the fire which leaves of the human body nothing but
fragments of bone.’
Griffith
The spell that they have wrought for thee in flickering fire of human bones,– Mroka, consuming, cannibal, this I throw back again on them.
पदपाठः
याम्। ते॒। च॒क्रुः। पु॒रु॒ष॒ऽअ॒स्ये। अ॒ग्नौ। सम्ऽक॑सुके। च॒। याम्। भ्रो॒कम्। निः॒ऽदा॒हम्। क्र॒व्य॒ऽअद॑म्। पुनः॑। प्रति॑। ह॒रा॒मि॒। ताम्। ३१.९।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (याम्) जिस [हिंसा] को (ते) तेरे (पुरुषास्थे) पुरुषों की हड्डी में, (च) और (याम्) जिसको (संकसुके) भभकती (अग्नौ) आग में (चक्रुः) उन [शत्रुओं] ने किया है, (ताम्) उसको (म्रोकम्) चोर समान भयानक (क्रव्यादम्) मांस खानेवाले (निर्दाहम् प्रति) जला देनेवाले अग्नि में (पुनः) अवश्य (हरामि) मैं नाश करता हूँ ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मृतक-दाहक्रिया में विघ्नकारी दुष्टों को राजा यथावत् दण्ड देकर नष्ट करे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(पुरुषास्थे) अच् प्रत्यन्ववपूर्वात्सामलोम्नः। पा० ५।४।७५। इति पुरुष+अस्थि−अच् प्रत्ययः, अजिति योगविभागात्। पुरुषाणामस्थिनि (अग्नौ) पावके (संकसुके) वलेरूकः। उ० ४।४०। इति सम्+कस गतौ शासने च−ऊक, छान्दसो ह्रस्वः। संगच्छमाने। जाज्वल्यमाने (म्रोकम्) अ० २।२४।३। चौरवद् भयानकम् (निर्दाहम्) नितरां दाहकं पावकम् (क्रव्यादम्) शवमांसभक्षकम् (पुनः) अवश्यम् (प्रति) अभिलक्ष्य (हरामि) नाशयामि (ताम्) हिंसाम् ॥
१० अपथेना जभारैणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अप॑थे॒ना ज॑भारैणां॒ तां प॒थेतः प्र हि॑ण्मसि।
अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ॥
मूलम् ...{Loading}...
मूलम् (VS)
अप॑थे॒ना ज॑भारैणां॒ तां प॒थेतः प्र हि॑ण्मसि।
अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ॥
१० अपथेना जभारैणाम् ...{Loading}...
Whitney
Translation
- He hath brought it by what was not the road; we send it forth from
here by the road; he unwise, O men, hath brought [it] together, out of
thoughtlessness, for the wise (dhī́ra).
Notes
The translation implies the reading maryāḥ; dhī́rebhyaḥ: in c,
instead of maryā॰dhī́rebhyaḥ, as given by the pada-mss.; the
emendation is suggested by BR. v. 1668; but cf. maryādhāírya
(maryā[ḥ] dhāírya?) in MS. i. 4. 8 (p. 56, 1. 18). The lingual
ṇ in eṇām at end of a is given by all the saṁhitā-mss., though
the Prāt. does not prescribe it. Even the pada-text has hiṇmasi (as
hiṇmaḥ*) after* pra*, here as elsewhere.*
Griffith
He brought this by no proper path, by the right path we drive it back. The fool in folly brought it to those who observe established bounds.
पदपाठः
अप॑थेन। आ। ज॒भा॒र॒। ए॒ना॒म्। ताम्। प॒था। इ॒तः। प्र। हि॒ण्म॒सि॒। अधी॑रः। म॒र्या॒ऽधीरे॑भ्यः। सम्। ज॒भा॒र॒। अचि॑त्त्या। ३१.१०।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- अनुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अपथेन) कुमार्ग से (एनाम्) इस (हिंसा) को (आ जभार) वह लाया था, (ताम्) उसको (पथा) सुमार्ग से (इतः) इस स्थान से (प्र हिण्मसि) हम निकालते हैं। (अधीरः) वह अधीर [शत्रु] (मर्याधीरेभ्यः) मर्यादा धारण करनेवाले पुरुषों के लिये (अचित्त्या) अपने अज्ञान से [उस] हिंसा को (सम् जभार) लाया था ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो कुमार्गी पुरुष सत्पुरुषों के साथ दोष करते हैं, सत्पुरुष उनको कुमार्ग से छुड़ा कर सुमार्ग में ले आते हैं ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(अपथेन) ऋक्पूरब्धूःपथामानक्षे। पा० ५।४।७४। इति अ+पथिन्−अप्रत्ययः। कुमार्गेण (आ) (जभार) जहार। आनिनाय (एनाम्) कृत्याम् (ताम्) (पथा) सुमार्गेण (इतः) अस्मात् स्थानात् (प्र हिण्मसि) हि गतिवृद्धयोः। हिनुमीना। पा० ८।४।१५। इति णत्वम्। प्रेषयामः। अपसारयामः (अधीरः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति डुधाञ् धारणपोषणयोः−क्रन्। अधारकः। अपण्डितः (मर्याधीरेभ्यः) मर्यादाधारकेभ्यः (सम्) सम्यक् (जभार) निनाय (अचित्त्या) अज्ञानेन ॥
११ यश्चकार न
विश्वास-प्रस्तुतिः ...{Loading}...
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥
मूलम् ...{Loading}...
मूलम् (VS)
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥
११ यश्चकार न ...{Loading}...
Whitney
Translation
- He who hath made hath not been able to make; he hath crushed a foot,
a finger; he, fortuneless, hath made what is excellent for us [who
are] fortunate ones.
Notes
The first three pādas are identical with iv. 18. 6 a-c, and our
d here is read by Ppp. in that hymn ⌊but with abhagā for -gó⌋.
The Anukr. gives the same false definition of meter in both places. ⌊See
notes to iv. 18. 6.⌋
Griffith
No power had he who wrought the spell: he hurt his foot, he broke his toe. Unlucky for his wealthy lords, he hath wrought happiness for us.
पदपाठः
यः। च॒कार॑। न। श॒शाक॑। कर्तु॑म्। श॒श्रे। पाद॑म्। अ॒ङ्गुरि॑न्। च॒कार॑। भ॒द्रम्। अ॒स्मभ्य॑म्। अ॒भ॒गः। भग॑वत्ऽभ्यः। ३१.११।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- बृहतीगर्भानुष्टुप्
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस [दुष्ट] ने (कर्तुम्) हिंसा को (चकार) किया था, वह (न शशाक) समर्थ न था, उसने (पादम्) अपना पैर और (अङ्गुरिम्) अंगुरी (शश्रे) तोड़ डाली। उस (अभगः) अभागे पुरुष ने (अस्मभ्यम्) हम (भगवद्भ्यः) ऐश्वर्यवालों को (भद्रम्) आनन्द (चकार) किया ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दुर्बलात्मा पापी दण्ड पाकर अपने हाथ पैर में कष्ट पाकर धर्मात्माओं को नहीं सता सकता ॥११॥ यह मन्त्र कुछ भेद से अ० ४।१८।६। में आया है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(यः) दुष्टः (चकार) कृतवान् (न) निषेधे (शशाक) शक्त आसीत् (कर्तुम्) अ० ४।१८।६। कृञ् हिंसायाम्−तुन्। हिंसाम् (शश्रे) शीर्णवान् (पादम्) चरणम् (अङ्गुरिम्) अङ्गुलिम् (चकार) (भद्रम्) कल्याणम् (अस्मभ्यम्) धर्मात्मभ्यः (अभगः) अनैश्वर्यः (भगवद्भ्यः) ऐश्वर्यवद्भ्यः ॥
१२ कृत्याकृतं वलगिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥
१२ कृत्याकृतं वलगिनम् ...{Loading}...
Whitney
Translation
- The witchcraft-maker, spell-hider, root-possessor, worthy of
cursing—let Indra smite him with his great deadly weapon; let Agni
pierce him with a hurled [arrow].
Notes
This verse is found in Ppp. i., where, for c, d, is read: indras tu
sarvāṅs tāṅ hantu sattvaghnena bhavām iva.
The last or sixth anuvāka contains 5 hymns and 70 verses; the old
Anukr. says: ṣaṣṭhe tu navāi ’kā ca parā tu ṣaṣṭhe. One or two of the
mss. sum up the Book correctly as 31 hymns, and 376 verses.
With the Book ends also the twelfth prapāṭhaka.
Griffith
May Indra slay with mighty bolt, may Agni with his missible pierce. The sorcerer who brings the curse, who deals with roots and secret spells.
पदपाठः
कृ॒त्या॒ऽकृत॑म्। व॒ल॒गिन॑म्। मू॒लिन॑म्। श॒प॒थे॒य्य᳡म्। इन्द्रः॑। तम्। ह॒न्तु॒। म॒ह॒ता। व॒धेन॑। अ॒ग्निः। वि॒ध्य॒तु॒। अ॒स्तया॑। ३१.१२।
अधिमन्त्रम् (VC)
- कृत्याप्रतिहरणम्
- शुक्रः
- पथ्याबृहती
- कृत्यापरिहरण सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) प्रतापी राजा (वलगिनम्) गुप्त काम करनेवाले (मूलिनम्) जड़ पकड़नेवाले, (शपथेय्यम्) कुवचन बोलनेवालों के प्रधान, (कृत्याकृतम्) हिंसा करनेवाले शत्रु को (महता) अपने बड़े (वधेन) वज्र से (हन्तु) मारे और (अग्निः) वही ज्ञानी राजा (अस्तया) अपने अस्त्र से (तम्) उस वैरी को (विध्यतु) वेध डाले ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शूर वीर विद्वान् राजा दुराचारियों को यथावत् खोजकर दण्ड देता रहे ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(कृत्याकृतम्) अ० ४।१७।४। हिंसाकारिणम् (वलगिनम्) म० ४। वलग-इनि। आच्छादनकर्माणम् (मूलिनम्) प्राप्तमूलम्। सुदृढम् (शपथेय्यम्) ढश्छन्दसि। पा० ४।४।१०६। इति बाहुलकात् शपथ−ढ। शपथे साधुः शपथेयः। तत्र साधुः। पा० ४।४।९८। इति यत्। शपथेयेषु साधुस्तम्। महाकुवचनकारिणम् (इन्द्रः) परमैश्वर्यः (हन्तु) नाशयतु (महता) विशालेन (वधेन) हननसाधनेन वज्रेण (अग्निः) ज्ञानी राजा (विध्यतु) ताडयतु (अस्तया) हसिमृग्रिण्०। उ० ३।८६। इति असु क्षेपणे−तन्, टाप्। अस्त्रेण ॥ इति षष्ठोऽनुवाकः ॥ इति द्वादशः प्रपाठकः ॥ पञ्चमं काण्डं समाप्तम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमास-परीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये पञ्चमं काण्डं समाप्तम् ॥