०२९ रक्षोघ्नम्

०२९ रक्षोघ्नम् ...{Loading}...

Whitney subject
  1. To Agni: against demons.
VH anukramaṇī

रक्षोघ्नम्।
१-१५ चातनः। जातवेदाः, मन्त्रोक्ताः। त्रिष्टुप्, ३ त्रिपदा विराण्नाम गायत्री, ५ पुरोऽतिजगती विराड्-जगती,१२-१५ अनुष्टुप् ( १२ भुरिक्, १४ चतुष्पदा पराबृहती ककुम्मती।

Whitney anukramaṇī

[Cātana.—pañcadaśarcam. jātavedasam uta mantroktadevatākam. trāiṣṭubham: 3. 3-p. virāṇnāma gāyatrī; 5. purotijagatī virāḍjagatī; 12-15. anuṣṭubh (12. bhurij; 14. 4-p. parābṛhatī kakummatī).]

Whitney

Comment

Found also (except vss. 10, 11) in Pāipp. xiii. No notice is taken in Vāit. of any part of the hymn; but in Kāuś. 8. 25 it is reckoned among the cātana hymns, or as belonging in the cātana gaṇa, and two or three of its verses (2-4) are separately quoted, as will be pointed out below.

Translations

Translated: Ludwig, p. 526; Griffith, i. 236; Weber, xviii. 277.

Griffith

A charm for the destruction of malignant goblins

०१ पुरस्ताद्युक्तो वह

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दोऽग्ने॑ वि॒द्धि क्रि॒यमा॑णं॒ यथे॒दम्।
त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ॥

०१ पुरस्ताद्युक्तो वह ...{Loading}...

Whitney
Translation
  1. Joined in front, carry thou, O Jātavedas; know this, O Agni, as [it
    is] being done; thou art a physician (bhiṣáj), a maker of remedy
    (bheṣajá); by thee may we gain cow, horse, man (púruṣa).
Notes

That is (b), take notice of this rite performed in thine honor. The
verse is found also in HGS. i. 2. 18, which in a puts (as does Ppp.)
purastāt at the end, inserts in b karma after viddhi, and
reads in d gā aśvān puruṣān. Kāuś. (3. 16) quotes the verse, in
company with several others, at a certain libation in the parvan
ceremonies.

Griffith

Made ready in the east drive forth, take notice of what is hap- pening here, omniscient Agni! Thou bringest medicine and healest sickness: through thee may we win horses, kine, and people.

पदपाठः

पु॒रस्ता॑त्। यु॒क्तः। व॒ह॒। जा॒त॒ऽवे॒दः॒। अग्ने॑। वि॒ध्दि। क्रि॒यमा॑णम्। यथा॑। इ॒दम्। त्वम्। भि॒षक्। भे॒ष॒जस्य॑। अ॒सि॒। क॒र्ता। त्वया॑। गाम्। अश्व॑म्। पुरु॑षम्। स॒ने॒म॒। २९.१।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (युक्तः) योग्य होकर तू (पुरस्तात्) हमारे आगे (वह) प्राप्त हो, (यथा) जिस से (इदम्) इस (क्रियमाणम्) किये जाते हुए कर्म को (विद्धि) तू जान ले। (त्वम्) तू (भिषक्) वैद्य (भेषजस्य) औषध का (कर्ता) करनेवाला (असि) है। (त्वया) तेरे साथ (गाम्) गौ, (अश्वम्) घोड़ा (पुरुषम्) पुरुष को (सनेम) हम सेवन करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा आदि प्रधान प्रबन्ध करें कि सब मनुष्य गौओं, घोड़ों और पुरुषों से यथावत् उपकार लेवें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(पुरस्तात्) अग्रतः (युक्तः) योग्यः। उद्युक्तः (वह) प्राप्नुहि, गच्छ (जातवेदः) हे प्रसिद्धविद्य (अग्ने) विद्वन् (विद्धि) जानीहि (क्रियमाणम्) अनुष्ठीयमानं कर्म (यथा) येन प्रकारेण (इदम्) (त्वम्) (भिषक्) अ० २।९।३। चिकित्सकः (भेषजस्य) औषधस्य (असि) (कर्ता) अनुष्ठाता (त्वया) (गाम्) गोजातिम् (अश्वम्) अश्वजातिम् (पुरुषम्) पुरुषसमूहम् (सनेम) षण सम्भक्तौ सम्भजेम ॥

०२ तथा तदग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः।
यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ॥

०२ तथा तदग्ने ...{Loading}...

Whitney
Translation
  1. So, O Agni, Jātavedas, do thou do this, in concord with all the gods:
    he who hath played [against] us, whosoever hath devoured (ghas) us,
    that this enclosure of his may fall.
Notes

The sense of c appears to be ‘whoever hath pillaged us in or by
play.’ The sense of the imprecation in d is obscure. Ppp. reads as
follows: tvam for tat in a; for b, c ’nena vidvān haviṣā
yaviṣṭhaḥ: piśāco ‘syatamo* dideva; ‘sya
in d; and, as e (or
as 3 a), yo ‘sya tad eva yatamo jaghāsi. Kāuś. 47. 9 quotes the
verse (the scholiast says, vss. 2, 3) as accompanying the offering of
portions of sacrificial butter in witchcraft ceremonies. The Prāt., in
ii. 77, prescribes the combination -dhíṣ pát- in d. *⌊Haplography
for ‘sya yatamo: cf. 4 c.⌋

Griffith

Accordant with all Gods, O Jatavedas Agni, perform this work as we beseech thee, That this defence of his may fall, whoever hath caused us pain, whoever hath consumed us.

पदपाठः

तथा॑। तत्। अ॒ग्ने॒। कृ॒णु॒। जा॒त॒ऽवे॒दः॒। विश्वे॑भिः। दे॒वैः। स॒ह। स॒म्ऽवि॒दा॒नः। यः। नः॒। दि॒देव॑। य॒त॒मः। ज॒घास॑। यथा॑। सः। अ॒स्य। प॒रि॒ऽधिः। पता॑ति। २९.२।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तत्) सो (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (विश्वेभिः) सब (देवैः सह) उत्तम गुणों के साथ (संविदानः) मिलता हुआ तू (तथा) वैसा (कृणु) कर। (यथा) जिस से (अस्य) उस [शत्रु] का (सः परिधिः) वह परकोटा (पताति) गिर पड़े, (यः) जिस [शत्रु] ने (नः) हमें (दिदेव) सताया है, अथवा (यतमः) जिस किसी ने (जघास) खाया है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रजा के सतानेवाले शत्रुओं को राजा यथावत् दण्ड देवे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(तथा) तेन प्रकारेण (तत्) तस्मात् (अग्ने) विद्वन् (कृणु) कुरु (जातवेदः) हे प्रसिद्धविद्य (विश्वेभिः) सर्वैः (देवैः) उत्तमगुणैः (सह) सहितः (संविदानः) संगच्छमानः (यः) शत्रुः (नः) अस्मान् (दिदेव) दिवु मर्दने−लिट्, चुरादिः। ममर्द (यतमः) यः कश्चित् (जघास) भक्षितवान् (यथा) येन प्रकारेण (सः) प्रसिद्धः (अस्य) शत्रोः (परिधिः) अ० ४।९।१। प्राकारः (पताति) लेटि रूपम्। अधो गच्छेत् ॥

०३ यथा सो

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति॒ तथा॒ तद॑ग्ने कृणु जातवेदः।
विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः ॥

०३ यथा सो ...{Loading}...

Whitney
Translation
  1. That this enclosure of his may fall, so, O Agni, Jātavedas, do thou
    do that, in concord with all the gods.
Notes

Ppp. reads yathā somasya paridhiṣ patātiḥ tathā tvam agne.

Griffith

Unanimous, with all the Gods together, so do this thing O Agni Jatavedas, that this defence of his may fall and fail him.

पदपाठः

यथा॑। सः। अ॒स्य। प॒रि॒ऽधिः। पता॑ति। तथा॑। तत्। अ॒ग्ने॒। कृ॒णु॒। जा॒त॒ऽवे॒दः॒। विश्वे॑भिः। दे॒वैः। स॒ह। स॒म्ऽवि॒दा॒नः। २९.३।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिपदा विराड्गायत्री
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यथा) जिस प्रकार से (अस्य) उस [शत्रु] का (सः परिधिः) वह परकोटा (पताति) गिर पड़े, (तत्) सो (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (विश्वेभिः) सब (देवैः सह) उत्तम गुणों के साथ (संविदानः) मिलता हुआ तू (तथा) वैसा (कृणु) कर ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा शत्रु से प्रजा की रक्षा करने का उपाय सदा करता रहे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−गतम्। म० २ ॥

०४ अक्ष्यौ नि

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒क्ष्यौ॒३॒॑ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि।
पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ तं शृणीहि ॥

०४ अक्ष्यौ नि ...{Loading}...

Whitney
Translation
  1. Pierce thou into his eyes, pierce into his heart, bore into his
    tongue, destroy (pra-mṛ) his teeth; whatsoever piśācá hath devoured
    of him, that one, O Agni, youngest [god], do thou crush back.
Notes

Ppp. reads for a mokṣāu na viddhi hṛdayaṁ na viddhi and piśāco
syatamo
in c, and yaviṣṭhaṣ in d. Kāuś. (25. 24) quotes the
verse in a remedial ceremony.

Griffith

Pierce both his eyes, pierce thou the heart within him, crush thou his teeth and cleave his tongue asunder. Rend thou, most youthful Agni, that Pisacha whoso amid them all of this hath eaten.

पदपाठः

अ॒क्ष्यौ᳡। नि। वि॒ध्य॒। हृद॑यम्। नि। वि॒ध्य॒। जि॒ह्वाम्। नि। तृ॒न्ध्दि॒। प्र। द॒त्तः। मृ॒णी॒हि॒। पि॒शा॒चः। अ॒स्य। य॒त॒मः। ज॒घास॑। अग्ने॑। य॒वि॒ष्ठ॒। प्रति॑। तम्। शृ॒णी॒हि॒। २९.४।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अक्ष्यौ) उसकी दोनों आँखें (नि विध्य) छेद डाल, (हृदयम्) हृदय (नि विध्य) छेद डाल, (जिह्वाम्) जीभ (नि तृन्द्धि) काट डाल, और (दतः) दाँतों को (प्र मृणीहि) तोड़ दे। (यतमः) जिस किसी (पिशाचः) मांस खानेवाले पिशाच ने (अस्य) इसका (जघास) भक्षण किया है, (यविष्ठ) हे महाबलवान् (अग्ने) विद्वान् पुरुष ! (तम्) उसको (प्रति) प्रत्यक्ष (शृणीहि) टुकड़े-टुकड़े कर दे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा हिंसक प्राणियों का यथावत् नाश करता रहे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(अक्ष्यौ) अ० १।२७।१। अक्षिणी (नि) नितराम् (विध्य) छिन्धि (हृदयम्) (जिह्वाम्) रसनाम् (नि) (तृन्द्धि) उतृदिर् हिंसानादरयोः। भिन्धि (प्र) प्रकर्षेण (दतः) दन्तान् (मृणीहि) मॄ हिंसायाम्। नाशय (पिशाचः) अ–० १।१६।३। मांसभक्षकः (अस्य) पुरुषस्य (यतमः) यः कश्चित् (जघास) भक्षणं कृतवान् (अग्ने) विद्वन् (यविष्ठ) युवन्−इष्ठन्। स्थूलदूरयुवह्रस्व०। पा० ६।४।१५६। इति वन्लोपः, उकारस्य गुणश्च। हे अतिशयेन तरुणे, बलवन् (प्रति) प्रत्यक्षम् (तम्) शत्रुम् (शृणीहि) शॄ हिंसायाम्। नाशय ॥

०५ यदस्य हृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॑स्य हृ॒तं विहृ॑तं॒ यत्परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑त॒मत्पि॑शा॒चैः।
तद॑ग्ने वि॒द्वान्पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः ॥

०५ यदस्य हृतम् ...{Loading}...

Whitney
Translation
  1. What of him is taken [or] taken apart, what is borne away,
    whatsoever of himself is devoured by the piśācás, that, O Agni, do
    thou, knowing, bring again; into his body we send flesh [and] spirit
    (ásu).
Notes

Ppp. reads for d śarīre prāṇam asum erayā saṁ sṛjema. The Anukr.
defines the meter correctly, according to its methods.

Griffith

Whatever of his body hath been taken, plundered, borne off, or eaten by Pisachas, This, Agni, knowing it, again bring hither! We give back flesh and spirit to his body.

पदपाठः

यत्। अ॒स्य॒। हृ॒तम्। विऽहृ॑तम्। यत्। परा॑ऽभृतम्। आ॒त्मनः॑। ज॒ग्धम्। य॒त॒मत्। पि॒शा॒चैः। तत्। अ॒ग्ने॒। वि॒द्वान्। पुनः॑। आ। भ॒र॒। त्वम्। शरी॑रे। मां॒सम्। असु॑म्। आ। ई॒र॒या॒मः॒। २९.५।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • पुरोतिजगती विराड्जगती
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (पिशाचैः) पिशाचों करके (अस्य) इसके (आत्मनः) शरीर से (यत्) जो (हृतम्) हरा गया, (विहृतम्) लूटा गया, (यत्) जो (पराभृतम्) हटाया गया, और (यतमत्) जो कुछ (जग्धम्) खाया गया है। (अग्ने) हे तेजस्वी पुरुष ! (विद्वान्) विद्वान् (त्वम्) तू (तत्) उसको (पुनः) फिर (आ भर) लाकर भर दे, (शरीरे) इसके शरीर में (मांसम्) मांस और (असुम्) प्राण को (आ ईरयामः) हम स्थापित करते हैं ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा और वैद्य गण दुःखी प्रजागणों को यथावत् सुख पहुँचावें ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(यत्) वस्तु (अस्य) पुरुषस्य (हृतम्) गृहीतम् (विहृतम्) अपहृतम् (यत्) (पराभृतम्) दूरे हृतम् (आत्मनः) शरीरात् (जग्धम्) भुक्तम् (यतमत्) यत्किञ्चित् (पिशाचैः) मांसभक्षकैः (तत्) नष्टम् (अग्ने) तेजस्विन् (विद्वान्) पण्डितः (पुनः) (आ भर) आ हर। आनय (त्वम्) (शरीरे) देहे (असुम्) प्राणम् (आ) सम्यक् (ईरयामः) प्रापयामः ॥

०६ आमे सुपक्वे

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो३॒॑यम॑स्तु ॥

०६ आमे सुपक्वे ...{Loading}...

Whitney
Translation
  1. In raw, in well-cooked, in mixed (? śabála), in ripe, what piśācá
    hath injured (dambh) me in the partaking—that let the piśācás atone
    for (? vi-yātay) with self [and] progeny; be this man free from
    disease.
Notes

Ppp. has for a our 8 a (reading tvā for ), and for 8 a
yāme sap. śavale vip.; further, for b odane manthe diva ota
lehe;
and here and in the verses that follow, it varies between
dadambha and didambha.

Griffith

If some Pisacha in my food raw, ready, thoroughly cooked, or, spotty, hath deceived me, Let the Pisachas with their lives and offspring atone for this, and let this man be healthy.

पदपाठः

आ॒मे। सुऽप॑क्वे। श॒बले॑। विऽप॑क्वे। यः। मा॒। पि॒शा॒चः। अश॑ने। द॒दम्भ॑। तत्। आ॒त्मना॑। प्र॒ऽजया॑। पि॒शा॒चाः। वि। या॒त॒य॒न्ता॒म्। अ॒ग॒दः। अ॒यम्। अ॒स्तु॒। २९.६।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जिस (पिशाचः) पिशाच समूह ने (आमे) कच्चे, (सुपक्वे) अच्छे पक्के, (शबले) चितकबरे अथवा (विपक्वे) विविध प्रकार पके हुए (अशने) भोजन में (मा) मुझे (ददम्भ) धोखा दिया है। (तत्) उससे (पिशाचाः) वे मांसभक्षक (आत्मना) अपने जीव और (प्रजया) प्रजा के साथ (वि) विविध प्रकार (यातयन्ताम्) पीड़ा पावें, और (अयम्) यह पुरुष (अगदः) नीरोग (अस्तु) होवे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - भोजन आदि में कुवस्तु मिलानेवाले दुष्टों को दण्ड देकर प्रजा को स्वस्थ रखना चाहिये ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(आमे) अपक्वे (सुपक्वे) यथाविधि कृतपाके (शबले) शपेर्बश्च। उ० १।१०५। इति शप आक्रोशे−कल, पस्य बः। कर्बुरे (विपक्वे) विविधं पक्वे (यः) (मा) माम् (पिशाचः) मांसभक्षकः (अशने) भोजने (ददम्भ) वञ्चितवान् (तत्) तस्मात् (आत्मना) स्वजीवेन (प्रजया) पुत्रपौत्रादिना सह (पिशाचाः) मांसभक्षकाः (वि) विविधम् (यातयन्ताम्) यत ताडने, चुरादिः। यातनां तीव्रपीडां प्राप्नुवन्तु (अगदः) नीरोगः (अयम्) पुरुषः (अस्तु) भवतु ॥

०७ क्षीरे मा

विश्वास-प्रस्तुतिः ...{Loading}...

क्षी॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॒३॒॑ यः।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒३॒॑यम॑स्तु ॥

०७ क्षीरे मा ...{Loading}...

Whitney
Translation
  1. In milk (kṣīrá), in stirabout whoever hath injured me, who in grain
    growing uncultivated—in the partaking [thereof]—that let the piśācás
    etc. etc.
Notes

Ppp. reads in a kṣīre tvā māṅse, and in b -pāśye.

Griffith

If one hath cheated me in milk or porridge, in food from grain or plants that need no culture. Let the Pisachas, etc.

पदपाठः

क्षी॒रे। मा॒। म॒न्थे। य॒त॒मः। द॒दम्भ॑। अ॒कृ॒ष्ट॒ऽप॒च्ये। अश॑ने। धा॒न्ये᳡। यः। तत्। आ॒त्मना॑। प्र॒ऽजया॑। पि॒शा॒चाः। वि। या॒त॒य॒न्ता॒म्। अ॒ग॒दः। अ॒यम्। अ॒स्तु॒। २९.७।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यतमः) जिस किसी ने (क्षीरे) दूध में, अथवा (मन्थे) मट्ठे में, अथवा (यः) जिसने (अकृष्टपच्ये) विना जुते खेत से उत्पन्न (अशने) भोजन में, अथवा (धान्ये) यव आदि धान्य में (मा) मुझे (ददम्भ) धोखा दिया है। (तत्) उससे…. म० ६ ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मन्त्र ६ देखो ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(क्षीरे) दुग्धे (मा) माम् (मन्थे) पेयभेदे। तक्रे (यतमः) यः कश्चित् (ददम्भ) वञ्चितवान् (अकृष्टपच्ये) राजसूयसूर्य०। पा० ३।१।११४। इति अकृष्ट+पच पाके−क्यप्। कृष्यादिकं विना स्वयं पक्वे नीवारादौ (अशने) भोजने (धान्ये) अ० ३।२६।३। यवाद्यन्ये ॥

०८ अपां मा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पां मा॒ पाने॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नां शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒३॒॑यम॑स्तु ॥

०८ अपां मा ...{Loading}...

Whitney
Translation
  1. In the drinking of waters whatever flesh-eater hath injured me lying
    (śī) in the lair (śáyana) of the familiar demons (yātú)—that let
    the piśācás etc. etc.
Notes

We are tempted to emend (with Ludwig) śáyānam to śáyānas at end of
b. Ppp. reads here, in a, b, nearly our 6 a, b, a with the
three variants given above, and b with imam for yo mā, and with
‘śane; and it adds our 10 c, d instead of the refrain.

Griffith

If one, flesh eater, in a draught of water have wronged me lying in the bed of goblins, Let the Pisachas, etc.

पदपाठः

अ॒पाम्। मा॒। पाने॑। य॒त॒मः। द॒दम्भ॑। क्र॒व्य॒ऽअत्। या॒तू॒नाम्। शय॑ने। शया॑नम्। । २९.८।

पदपाठः

अ॒पाम्। मा॒। पाने॑। य॒त॒मः। द॒दम्भ॑। क्र॒व्य॒ऽअत्। या॒तू॒नाम्। शय॑ने। शया॑नम्। । २९.८।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त

०९ दिवा मा

विश्वास-प्रस्तुतिः ...{Loading}...

दिवा॑ मा॒ नक्तं॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नां शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒३॒॑यम॑स्तु ॥

०९ दिवा मा ...{Loading}...

Whitney
Translation
  1. By day, by night, whatever flesh-eater hath injured me lying in the
    lair of the familiar demons—that let the piśācás etc. etc.
Notes

Ppp. reads tvā for in a, and in b ṣkravyād yātuś śayate
piśācaḥ: ud agne dvān pṛthak: śṛṇīhy apy enaṁ dehi nirṛter upasthe
. In
c of the refrain of all these verses is a syllable lacking, unless
we make a harsh and unusual resolution.

Griffith

If one, flesh-eater, in the day or night-time have wronged me lying in the bed of goblins, Let the Pisachas, etc.

पदपाठः

दिवा॑। मा॒। नक्त॑म्। य॒त॒मः। द॒दम्भ॑। क्र॒व्य॒ऽअत्। या॒तू॒नाम्। शय॑ने। शया॑नम्। तत्। आ॒त्मना॑। प्र॒ऽजया॑। पि॒शा॒चाः। वि। या॒त॒य॒न्ता॒म्। अ॒ग॒दः। अ॒यम्। अ॒स्तु॒। २९.९।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यतमः) जिस किसी (क्रव्यात्) मांसभक्षक ने (दिवा) दिन में वा (नक्तम्) रात में (यातूनाम्) यात्रियों के (शयने) शयन स्थान में (शयानम्) सोते हुए (मा) मुझ को (ददम्भ) ठगा है। (तत्) उससे (पिशाचाः) वे मांसभक्षक (आत्मना) अपने जीव और (प्रजया) प्रजा के साथ (वि) विविध प्रकार (यातयन्ताम्) पीड़ा पावें, और (अयम्) यह पुरुष (अगदः) नीरोग (अस्तु) होवे ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - म० ६ देखो ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(दिवा) दिने (नक्तम्) रात्रौ। अन्यद् यथा म० ८, ६ ॥

१० क्रव्यादमग्ने रुधिरम्

विश्वास-प्रस्तुतिः ...{Loading}...

क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः।
तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः ॥

१० क्रव्यादमग्ने रुधिरम् ...{Loading}...

Whitney
Translation
  1. The flesh-eating, bloody (rudhirá), mind-slaying piśācá do thou
    slay, O Agni, Jātavedas; let the vigorous Indra slay him with the
    thunderbolt; let bold Soma cut [off] his head.
Notes

The Anukr. takes no notice of the lacking syllables in b and c,
the latter of which, indeed, is easily made up for by resolving
vá-jṛ-e-ṇa.

Griffith

O Agni Jatavedas, slay the bloody Pisacha, flesh-devourer, mind- destroyer, Strong Indra strike him with his bolt of thunder, courageous Soma cut his head to pieces!

पदपाठः

क्र॒व्य॒ऽअद॑म्। अ॒ग्ने॒। रु॒धि॒रम्। पि॒शा॒चम्। म॒नः॒ऽहन॑म्। ज॒हि॒। जा॒त॒ऽवे॒दः॒। तम्। इन्द्रः॑। वा॒जी। वज्रे॑ण। ह॒न्तु॒। छि॒नत्तु॑। सोमः॑। शिरः॑। अ॒स्य॒। धृ॒ष्णुः। २९.१०।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (क्रव्यादम्) मांस खानेवाले, (रुधिरम्) रोकनेवाले और (मनोहनम्) मन बिगाड़ देनेवाले (पिशाचम्) राक्षस को (जहि) मार डाल। (तम्) उसको (वाजी) पराक्रमी (इन्द्रः) बड़े ऐश्वर्यवाले आप (वज्रेण) वज्र से (हन्तु) मारें, और (धृष्णुः) निर्भय (सोमः) प्रतापी आप (अस्य) इसका (शिरः) शिर (छिनत्तु) काटें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - नीतिज्ञ राजा पराक्रम करके शत्रुओं को मारकर प्रजा को पाले ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(क्रव्यादम्) मांसभक्षकम् (अग्ने) विद्वन् (रुधिरम्) इषिमदिमुदि०। उ० १।५१। इति रुधिर् आवरणे−किरच्। निरोधकम् (पिशाचम्) म० ६। राक्षसम् (मनोहनम्) चित्तहर्षहन्तारम् (जहि) नाशय (जातवेदः) हे प्रसिद्धविद्य ! (तम्) पिशाचम् (इन्द्रः) परमैश्वर्यवान् भवान् (वाजी) पराक्रमी (वज्रेण) शस्त्रेण (हन्तु) मारयतु (छिनत्तु) भिनत्तु (सोमः) प्रतापी भवान् (शिरः) मस्तकम् (अस्य) पिशाचस्य (धृष्णुः) आ० १।१३।४। निर्भयः ॥

११ सनादग्ने मृणसि

विश्वास-प्रस्तुतिः ...{Loading}...

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः।
स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥

११ सनादग्ने मृणसि ...{Loading}...

Whitney
Translation
  1. From of old, O Agni, thou killest the sorcerers; the demons have not
    conquered thee in fights; burn up the flesh-eaters together with their
    dupes (?); let them not be freed from thy heavenly missile.
Notes

This verse is repeated below as viii. 3. 18, in the midst of the RV.
hymn of which it forms a part: see the note upon it there.

Griffith

Thou, Agni, ever slayest Yatudhanas, the fiends have never con- quered thee in battles. Consume thou from the root the flesh-devourers, let none of them escape thy heavenly weapon

पदपाठः

स॒नात्। अ॒ग्ने॒। मृ॒ण॒सि॒। या॒तु॒ऽधाना॑न्। न। त्वा॒। रक्षां॑सि। पृत॑नासु। जि॒ग्युः॒। स॒हऽमू॑रान्। अनु॑। द॒ह॒। क्र॒व्य॒ऽअदः॑। मा। ते॒। हे॒त्याः। मु॒क्ष॒त॒। दैव्या॑याः। २९.११।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • त्रिष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् [वा भौतिक अग्नि] तू (यातुधानान्) पीड़ा देने हारे [प्राणियों वा रोगों] को (सनात्) नित्य (मृणसि) नष्ट करता है, (रक्षांसि) उन राक्षसों ने (त्वा) तुझे (पृतनासु) संग्रामों में (न) नहीं (जिग्युः) जीता है। (सहमूरान्) समूल (क्रव्यादः) उन मांसभक्षकों को (अनु दह) भस्म करदे। (ते) तेरे (दैव्यायाः) दिव्य गुणवाले (हेत्याः) वज्र से (मा मुक्षत) वे न छूटें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विद्यापूर्वक शारीरिक अग्नि अर्थात् बल को स्थिर रख कर अपने वैरियों और रोगों को उनके कारणों सहित नाश करे ॥११॥ यह मन्त्र कुछ भेद से ऋ० १०।८७।१९। और सामवेद पू० १।८।८। में है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(सनात्) चिरम्−निरु० १२।३६। नित्यम्−(अग्ने) विद्वन् भौतिक वा (मृणसि) नाशयसि (यातुधानान्) अ० १।७।१। पीडाप्रदान् प्राणिनो रोगान् वा (न) निषेधे (त्वा) त्वामग्निम् (रक्षांसि) राक्षसाः प्राणिनो रोगा वा (पृतनासु) अ० ३।२१।३। संग्रामेषु (जिग्युः) जि जये लिट्। जयं प्रापुः (सहमूरान्) मूलेन कारणेन सहितान् (अनु) अनुक्रमेण (दह) भस्मीकुरु (क्रव्यादः) मांसभक्षकान् (मा मुक्षत्) मुच्लृ मोक्षणे−लुङ्, अडभावो माङि। मुक्ता मा भूवन्। न मुक्ता भवन्तु ॥

१२ समाहर जातवेदो

विश्वास-प्रस्तुतिः ...{Loading}...

स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्।
गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥

१२ समाहर जातवेदो ...{Loading}...

Whitney
Translation
  1. Bring together, O Jātavedas, what is taken, what borne away; let
    his members (gā́tra) increase; let this man fill up like a soma-stalk.
Notes

Ppp. begins with samābhara, and has jagdham for hṛtam in b.
The Anukr. refuses to sanction the abbreviation ’va in d.

Griffith

Collect, O Jatavedas, what hath been removed and borne away. Let this man’s members grow, let him swell like the tendril of a plant.

पदपाठः

स॒म्ऽआह॑र। जा॒त॒ऽवे॒दः॒। यत्। हृ॒तम्। यत्। परा॑ऽभृतम्। गात्रा॑णि। अ॒स्य॒। व॒र्ध॒न्ता॒म्। अं॒शुःऽइ॑व। आ। प्या॒य॒ता॒म्। अ॒यम्। २९.१२।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • भुरिगनुष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे विद्या में प्रसिद्ध ! उसे ! (समाहर) भर दे (यत्) जो कुछ (हृतम्) हर लिया गया, अथवा (यत्) जो कुछ (पराभृतम्) हटाया गया है। (अस्य) इस [मनुष्य] के (गात्राणि) सब अङ्ग (वर्धन्ताम्) बढ़ें। (अयम्) यह पुरुष (अंशुः इव) वृक्ष के अङ्कुर के समान (आ प्यायताम्) बढ़ता रहे ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सद्वैद्य रोगों को हटाकर प्राणियों को स्वस्थ रक्खें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(समाहर) सम्यगानय पूरय (जातवेदः) प्रसिद्धविद्य (यत्) (हृतम्) गृहीतम् (यत्) (पराभृतम्) दूरे हृतम् (गात्राणि) अ० १।१२।४। गम्लृ−त्रन्, मस्य आकारः। अङ्गानि (अस्य) पुरुषस्य (वर्धन्ताम्) प्रवृद्धानि भवन्तु (अंशुः) मृगय्वादयश्च। उ० १।३७। इति अंश विभाजने−कु। वृक्षसूक्ष्माङ्कुरः (इव) यथा (आ) समन्तात् (प्यायताम्) प्रवृद्धो भवतु (अयम्) ॥

१३ सोमस्येव जातवेदो

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्।
अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ॥

१३ सोमस्येव जातवेदो ...{Loading}...

Whitney
Translation
  1. Like a stalk of soma, O Jātavedas, let this man fill up; make him, O
    Agni, exuberant, sacrificial (médhya), free from yákṣma; let him
    live.
Notes

Ppp. is illegible in the last half of the preceding verse and the first
of this; it reads at the end jīvase. Our mss. are uncertain about
virapśínam, B.E.H. having -psí-, I. -ptrā́-, O. -śpí.

Griffith

Like as the Soma’s tendril, thus, O Jatavedas let him swell, Let him live, Agni I Make him fat, free from consumption, full of sap.

पदपाठः

सोम॑स्यऽइव। जा॒त॒ऽवे॒दः॒। अ॒शुः। आ। प्या॒य॒ता॒म्। अ॒यम्। अग्ने॑। वि॒ऽर॒प्शिन॑म्। मेध्य॑म्। अ॒य॒क्ष्मम्। कृ॒णु॒। जीव॑तु। २९.१३।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • भुरिगनुष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे विद्या में प्रसिद्ध ! (अयम्) यह पुरुष (सोमस्य अंशुः इव) चन्द्रमा की किरण अथवा सोमलता के अङ्कुर के समान (आ प्यायताम्) बढ़ता रहे। (अग्ने) हे विद्वान् पुरुष ! तू (विरप्शिनम्) विविध प्रकार से कहने योग्य महागुणी पुरुष को (अयक्ष्मम्) नीरोग और (मेध्यम्) बुद्धि के लिये हितकारी (कृणु) कर, और (जीवतु) वह जीता रहे ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष शारीरिक और आत्मिक रोगों को नाश करके सब को प्रसन्न रक्खे ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(सोमस्य) चन्द्रस्य सोमवृक्षस्य वा (इव) यथा (अंशुः) म० १२। किरणो अङ्कुरो वा (आ) सम्यक् (प्यायताम्) वर्धताम् (अयम्) पुरुषः (अग्ने) विद्वन् (विरप्शिनम्) वि+रप व्यक्तायां वाचि−शक्। विविधं रपणं विरप्शः। तदस्यास्ति, इनि। विरप्शी, महन्नाम−निघ० ३।३। महागुणविशिष्टम् (मेध्यम्) उगवादिभ्यो यत्। पा० ५।१।२। इति मेधा-यत्। मेधायै हितम्। मेधाविनम् (अयक्ष्मम्) नीरोगम् (कृणु) कुरु (जीवतु) सप्राणान् धारयतु ॥

१४ एतास्ते अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः।
तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ॥

१४ एतास्ते अग्ने ...{Loading}...

Whitney
Translation
  1. These, O Agni, are thy piśācá-grinding pieces of fuel; them do
    thou enjoy, and accept them, O Jātavedas.
Notes

The irregular and defective meter of this verse is very inaccurately
described by the Anukr.; it counts as 8 + 6: 5 + 11 syllables, having
thus a kakubh-element (b), but no bṛhatī.

Griffith

Here, Agni, is the fuel, here are logs that crush Pisachas down. O Jatavedas, willingly accept them and be pleased therewith.

पदपाठः

ए॒ताः। ते॒। अ॒ग्ने॒। स॒म्ऽइधः॑। पि॒शा॒च॒ऽजम्भ॑नीः। ताः। त्वम्। जु॒ष॒स्व॒। प्रति॑। च॒। ए॒नाः॒। गृ॒हा॒ण॒। जा॒त॒ऽवे॒दः॒। २९.१४।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • चतुष्पदा पराबृहती ककुम्मत्यनुष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् पुरुष ! (ते) तेरे (एताः) यह (समिधः) विद्यादि की प्रकाशक्रियायें (पिशाचजम्भनीः) मांसभक्षक [प्राणियों वा रोगों] की नाश करनेवाली हैं। (जातवेदः) हे विद्या में प्रसिद्ध ! (त्वम्) तू (ताः) उन से (जुषस्व) प्रसन्न हो, (च) और (एनाः) इनको (प्रति गृहाण) प्रतीति से अङ्गीकार कर ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष विद्या द्वारा दुःखदायी प्राणी और रोगों का नाश करे और धर्मकार्य में सदा प्रवृत्त रहे ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(एताः) प्रत्यक्षाः (ते) तव (अग्ने) विद्वन् (समिधः) विद्यादिप्रकाशक्रियाः (पिशाचजम्भनीः) मांसभक्षकानां प्राणिनां रोगाणां वा नाशयित्र्यः (ताः) समिधः (त्वम्) (जुषस्व) प्रीणीहि (प्रति) प्रतीत्य (च) (एनाः) समिधः (गृहाण) स्वीकुरु (जातवेदः) हे प्रसिद्धविद्य ॥

१५ तार्ष्टाघीरग्ने समिधः

विश्वास-प्रस्तुतिः ...{Loading}...

ता॑र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑।
जहा॑तु क्र॒व्याद्रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति ॥

१५ तार्ष्टाघीरग्ने समिधः ...{Loading}...

Whitney
Translation
  1. The pieces of fuel of tārṣṭāghá, O Agni, do thou accept with flame
    (arcís); let the flesh-eater who wants to take this man’s flesh
    (māṅsá) quit his form.
Notes

Or ‘of tṛṣṭāgha’ (a); this name, however, seems not to be met with
anywhere; the pada-text reads tārṣṭa॰aghī́h.

Griffith

Accept, O Agni, with thy flame the billets of Tarshtagha wood. Let the flesh-eater who would take the flesh of this man lose his form.

पदपाठः

ता॒र्ष्ट॒ऽअ॒घीः। अ॒ग्ने॒। स॒म्ऽइधः॑। प्रति॑। गृ॒ह्णा॒हि॒। अ॒र्चिषा॑। जहा॑तु। क्र॒व्य॒ऽअत्। रू॒पम्। यः। अ॒स्य॒। मां॒सम्। जिही॑र्षति। २९.१५।

अधिमन्त्रम् (VC)
  • जातवेदाः
  • चातनः
  • अनुष्टुप्
  • रक्षोघ्न सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

शत्रुओं और रोगों के नाश का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् जन ! (तार्ष्टाघीः) तृष्णाओं की निन्दा करनेवाली (समिधः) विद्यादि प्रकाशक्रियाओं को (अर्चिषा) पूजा के साथ (प्रति) निश्चयपूर्वक (गृह्णाहि) तू अङ्गीकार कर। (क्रव्यात्) वह मांसभक्षक [प्राणी वा रोग] (रूपम्) अपने रूप को (जहातु) छोड़ देवे, (यः) जो (अस्य) इस पुरुष का (मांसम्) मांस (जिहीर्षति) हरना चाहता है ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य लोभादि तृष्णाओं को छोड़कर परीक्षापूर्वक विद्याओं का प्रचार करके दुष्ट स्वभावों, रोगों और दुराचारों का नाश करें ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १५−(तार्ष्टाघीः) ञितृषा पिपासायाम्−क्त। तृष्टस्य तृषितस्य भावस्तार्ष्टम्। तृष्ट−अण्। तार्ष्ट+अघि गत्याक्षेपयोः−अच्, ङीप्। आक्षेपो निन्दा। तार्ष्टस्य तृष्णाया लोभस्य निन्दिकाः (अग्ने) विद्वन् (समिधः) विद्यादिप्रकाशक्रियाः (प्रति) निश्चयेन (गृह्णाहि) गृहाण (अर्चिषा) अ० १।२५।२। पूजया (जहातु) नाशयतु (क्रव्यात्) मांसभक्षकः प्राणी दोषो वा (रूपम्) आकारं स्वभावं वा (यः) दुष्टः (अस्य) प्राणिनः (मांसम्) (जिहीर्षति) हर्तुमिच्छति ॥