०२८ दीर्घायुः ...{Loading}...
Whitney subject
- With an amulet of three metals: for safety etc.
VH anukramaṇī
दीर्घायुः।
१-१४ अथर्वा। त्रिवृत्, अग्न्यादयः। त्रिष्टुप्, ६ पञ्चपदातिशक्वरी, ७,९-१०,१२ ककुम्मत्यनुष्टुप् १३ पुरउष्णिक्।
Whitney anukramaṇī
[Atharvan.—caturdaśarcam. trivṛddevatyam (agnyādīn mantroktān devān samprārthya trivṛtam astāut). trāiṣṭubham: 6. 5-p. atiśakvarī; 7, 9, 10, 12. kakummatyanuṣṭubh; 13. purauṣṇih.]
Whitney
Comment
⌊The second half of 1 is prose.⌋ Found also (except vs. 2 and vss. 12-14) in Pāipp. ii. Used by Kāuś. twice, in company with i. 9 and i. 35, in a ceremony (11. 19) for obtaining one’s desires and in one (52. 20) for winning splendor; and vss. i, 12-14 in one (58. 10, 11) for gaining length of life.
Translations
Translated: Ludwig, p. 387; Griffith, i. 234; Weber, xviii. 271.
Griffith
A charm to ensure general protection and prosperity
०१ नव प्राणान्नवभिः
विश्वास-प्रस्तुतिः ...{Loading}...
नव॑ प्रा॒णान्न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय।
हरि॑ते॒ त्रीणि॑ रज॒ते त्रीण्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ॥
मूलम् ...{Loading}...
मूलम् (VS)
नव॑ प्रा॒णान्न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय।
हरि॑ते॒ त्रीणि॑ रज॒ते त्रीण्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ॥
०१ नव प्राणान्नवभिः ...{Loading}...
Whitney
Translation
- Nine breaths with nine he combines (? sam-mā), in order to length
of life for a hundred autumns; in the yellow (hárita), three; in
silver, three; in iron (? áyas), three—enveloped with fervor.
Notes
‘Yellow,’ doubtless ‘gold.’ Ppp. reads rajasā for tapasā in d.
The second half-verse can hardly be called anything but prose, though
the Anukr. takes it as good triṣṭubh meter. It appears doubtful
whether this verse belongs with the rest, and whether the nine
prāṇagrahas, or the nine verses of the trivṛt stoma, are not rather
intended in it.
Griffith
For lengthened life, to last through hundred autumns, they equalize with nine the nine aspirations. Three in gold, three in silver, three in iron by heat are stablished in their several places.
पदपाठः
नव॑। प्रा॒णान्। न॒वऽभिः॑। सम्। मि॒मी॒ते॒। दी॒र्घा॒यु॒ऽत्वाय॑। श॒तऽशा॑रदाय। हरि॑ते। त्रीणि॑। र॒ज॒ते॒। त्रीणि॑। अय॑सि। त्रीणि॑। तप॑सा। आऽवि॑स्थितानि। २८.१।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - वह [परमेश्वर] (नव) नौ (प्राणान्) जीवनशक्तियों को (नवभिः) नौ [इन्द्रियों] के साथ (शतशारदाय) सौ शरद् ऋतुओंवाले (दीर्घायुत्वाय) दीर्घ जीवन के लिये (सं मिमीते) यथावत् मिलाता है। [उसी करके] (हरिते) दरिद्रता हरनेवाले पुरुषार्थ में (त्रीणि) तीनों, (रजते) प्रिय होनेवाले प्रबन्ध [वा रूप्य] में (त्रीणि) तीनों, और (अयसि) प्राप्त योग्य कर्म [वा सुवर्ण] में (त्रीणि) तीनों [सुख] (तपसा) सामर्थ्य से (आविष्ठितानि) स्थित किये गये हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा ने नवद्वारपुर शरीर में दोनों कानों, दोनों नेत्रों, दोनों नथनों, मुख, पायु और उपस्थ, नव इन्द्रियों में नव शक्तियाँ रक्खी हैं, उसी जगदीश्वर ने बताया है कि मनुष्य उत्तम पुरुषार्थ, उत्तम प्रबन्ध और उत्तम कर्म से चाँदी सोना एकत्र करके तीन सुख अर्थात् अन्न, मनुष्य और पशुओं को बढ़ावे−मन्त्र ३ देखो ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(नव) (प्राणान्) जीवनसाधनानि (नवभिः) नवभिरिन्द्रियच्छिद्रैः, तानि यथा द्वे श्रोत्रे, चक्षुषी, नासिके, मुखम्, पायूपस्थे (सं मिमीते) माङ् माने−लट्। समीकरोति। संगतान् करोति (दीर्घायुत्वाय) अ० १।३५।१। चिरकालजीवनाय (शतशारदाय) शतशरदृतुयुक्ताय (हरिते) हरति दारिद्र्यम्। हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे−इतन्। दारिद्र्यहारके पुरुषार्थे (त्रीणि) त्रिसंख्याकानि सुखानि, अन्नपुरुषपशुबहुत्वरूपाणि−म० ३ (रजते) रजति प्रियं भवतीति। पृषिरञ्जिभ्यां कित्। उ० ३।१११। इति रञ्ज रागे−अतच्। प्रियभवे प्रबन्धरूप्ये वा (त्रीणि) तानि पूर्वोक्तानि (अयसि) ईयते प्राप्यते। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति इण् गतौ−असुन्। प्राप्ये कर्मणि सुवर्णे वा−अयो हिरण्यम्−निघ० १।२। (त्रीणि) (तपसा) सामर्थ्येन (आविष्ठितानि) सम्यक् स्थितानि ॥
०२ अग्निः सूर्यश्चन्द्रमा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च।
आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च।
आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥
०२ अग्निः सूर्यश्चन्द्रमा ...{Loading}...
Whitney
Translation
- Fire, sun, moon, earth, waters, sky, atmosphere, directions, and
quarters, they of the seasons in concord with the seasons—let them
rescue (pāray) me by this triple one.
Notes
The verse, as was noted above, is wanting in Ppp. One and another ms.,
here as later, reads tṛvṛ́t. To fill out the meter of c we have to
make the harsh and unusual resolution of the first ā of ārtavās.
Griffith
May Agni, Sun, and Moon, and Earth, and Waters, Sky, Air, the Quarters and the Points between them, And Parts of Years accordant with the Seasons by this three- threaded Amulet preserve me.
पदपाठः
अ॒ग्निः। सूर्यः॑। च॒न्द्रमाः॑। भूमिः॑। आपः॑। द्यौः। अ॒न्तरि॑क्षम्। प्र॒ऽदिशः॑। दिशः॑। च॒। आ॒र्त॒वाः। ऋ॒तुऽभिः॑। स॒म्ऽवि॒दा॒नाः। अ॒नेन॑। मा॒। त्रि॒ऽवृता॑। पा॒र॒य॒न्तु॒। २८.२।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) अग्नि, (सूर्यः) सूर्य, (चन्द्रमाः) चन्द्रमा, (भूमिः) भूमि, (आपः) जल, (द्यौः) आकाश, (अन्तरिक्षम्) मध्यलोक, (दिशः) दिशायें, (प्रदिशः) विदिशायें (च) और (ऋतुभिः) ऋतुओं से (संविदानाः) मिले हुए (आर्तवाः) ऋतुओं के विभाग (अनेन) इस (त्रिवृता) त्रिवृति [तीन जीवनसाधन म० १] से (मा) मुझे (पारयन्तु) पूर्ण करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य संसार के सब पदार्थों से उपकार, उत्तम पुरुषार्थ आदि [म० १] तीन साधनों से आत्मबल बढ़ावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अग्निः) पावकः (सूर्यः) (चन्द्रमाः) (भूमिः) (आपः) जलानि (द्यौः) आकाशम् (अन्तरिक्षम्) मध्यलोकः (प्रदिशः) अन्तराला दिशः (दिशः) प्राच्याद्याः (आर्तवाः) अ० ३।१०।९। ऋतुभागाः (ऋतुभिः) कालविशेषैः (संविदानाः) अ० २।२८।२। संगच्छमानाः (अनेन) पूर्वोक्तेन (मा) माम् (त्रिवृता) वृञ् वरणे−क्विप् तुक् च। त्रिवर्तनेन। त्रिजीवनसाधनेन हरितरजतायोरूपेण−म० १। (पारयन्तु) पॄ पालनपूरणयोः। पूर्णं कुर्वन्तु ॥
०३ त्रयः पोषस्त्रिवृति
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑।
अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑।
अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ॥
०३ त्रयः पोषस्त्रिवृति ...{Loading}...
Whitney
Translation
- Let three abundances (póṣa) resort to the triple one; let Pūshan
anoint it with milk, with ghee; affluence of food, affluence of man
(púruṣa), affluence of cattle—let these resort hither.
Notes
Ppp. reads in a trivṛtaś; in c anyasya, and bhāumā both
times (bhū- in d). We need in a to resolve tṛ-ayaḥ.
Griffith
In three-threaded Charm rest triple fulness! Let Pushan cover it with milk and butter. Here rest abundant store of food and people, may ample store of cattle rest within it.
पदपाठः
त्रयः॑। पोषाः॑। त्रि॒ऽवृति॑। श्र॒य॒न्ता॒म्। अ॒नक्तु॑। पू॒षा। पय॑सा। घृ॒तेन॑। अन्न॑स्य। भू॒मा। पुरु॑षस्य। भू॒मा। भू॒मा। प॒शू॒नाम्। ते। इ॒ह। श्र॒य॒न्ता॒म्। २८.३।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्रयः) तीन (पोषाः) पोषणसामर्थ्य (त्रिवृति) त्रिवृति [तीन जीवनसाधन−म० १] में (श्रयन्ताम्) बनी रहें। (पूषा) पोषण करनेवाला अधिकारी (पयसा) दूध और (घृतेन) घृत से (अनक्तु) संयुक्त करे। (अन्नस्य) अन्न की (भूमा) बहुतायत, (पुरुषस्य) पुरुषों की (भूमा) बहुतायत और (पशूनाम्) पशुओं की (भूमा) बहुतायत (ते) यह सब (इह) यहाँ पर (श्रयन्ताम्) ठहरी रहें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब मनुष्य उत्तम पुरुषार्थ, उत्तम प्रबन्ध और उत्तम कर्म से [म० १] अन्न, पुरुषों और पशुओं का योग्य संग्रह करके सुख भोगें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(त्रयः) (पोषाः) पोषणसामर्थ्यानि (त्रिवृति) म० २। त्रिवृतौ हरितरजतायोरूपत्रिसाधने−म० १। (श्रयन्ताम्) आश्रिता भवन्तु। तिष्ठन्तु (अनक्तु) संयोजयतु (पूषा) पोषकोऽधिकारी (पयसा) दुग्धेन (अन्नस्य) कॄवृजॄ०। उ० ३।१०। इति अन जीवने−न, यद्वा अद भक्षणे−क्त। जीवनसाधनस्य भक्षणीयस्य वा पदार्थस्य (भूमा) बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति बहोरिमनिच् प्रत्ययस्येकारस्य लोपो बहोश्च भूरादेशः। बहुत्वम् (पुरुषस्य) जनस्य (पशूनाम्) गवादिजन्तूनाम् (ते) भूमानः (इह) अस्मिन् संसारे ॥
०४ इममादित्या वसुना
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय वावृधा॒नः।
इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय वावृधा॒नः।
इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ॥
०४ इममादित्या वसुना ...{Loading}...
Whitney
Translation
- O Ādityas, sprinkle this man well with good (vásu); O Agni, do
thou, thyself increasing, increase him; unite him, O Indra, with
heroism; let the prospering triple one resort to him.
Notes
Ppp. has, for c, d, yasmin trivṛc chetāṁ pūṣayiṣṇur imam etc. (our
c). Our mss. vary at the end between poṣayiṣṇú and -ṇúḥ, the
majority having -ṇúḥ (only B.O.I, -ṇú); our text should be emended
to -ṇúḥ. ⌊But SPP. reads -ṇú and notes no variants.⌋ The Anukr., as
usual, does not note that a is a jagatī pāda.
Griffith
Enrich this charm, Adityas, with your treasure; magnify this, when magnified, O Agni. Endow it with heroic strength, O Indra: therein be lodged a triple power of increase.
पदपाठः
इ॒मम्। आ॒दि॒त्याः॒। वसु॑ना। सम्। उ॒क्ष॒त॒। इ॒मम्। अ॒ग्ने॒। वर्ध॒य॒। व॒वृ॒धा॒नः। इ॒मम्। इ॒न्द्र॒। सम्। सृ॒ज॒। वी॒र्ये᳡ण। अ॒स्मिन्। त्रि॒ऽवृत्। श्र॒य॒ता॒म्। पो॒ष॒यि॒ष्णु। २८.४।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आदित्याः) हे तेजस्वी पुरुषो ! (इमम्) इस पुरुष को (वसुना) धन से (सम्) अच्छे प्रकार (उक्षत) सींचो, (अग्ने) हे सर्वज्ञ परमात्मन् ! (वावृधानः) बढ़ता हुआ तू (इमम्) पुरुष को (वर्धय) बढ़ा, (इन्द्र) हे परम ऐश्वर्यवाले जगदीश्वर ! (इमम्) इस पुरुष को (वीर्येण) वीरता से (सं सृज) संयुक्त कर। (अस्मिन्) इस पुरुष में (पोषयिष्णु) पुष्टि देनेवाली (त्रिवृत्) त्रिवृति [म० १] (श्रयताम्) ठहरी रहे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् जन उपदेश करें कि सब मनुष्य उत्तम पुरुषार्थ, उत्तम प्रबन्ध और उत्तम कर्म से अन्न पुरुष और पशुओं को प्राप्त करके आनन्द भोगें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इमम्) पुरुषम् (आदित्याः) अ० १।८।१। तेजस्विनः पुरुषाः (वसुना) धनेन (सम्) सम्यक् (उक्षत) सिञ्चत (अग्ने) सर्वज्ञ परमेश्वर (वर्धय) समर्धय (वावृधानः) अ० १।८।४। प्रवृद्धः (इमम्) (इन्द्र) परमैश्वर्यवन् जगदीश्वर (सं सृज) संयोजय (वीर्येण) वीरभावेन (अस्मिन्) पुरुषे (त्रिवृत्) हरितरजतायोरूपा त्रिवृतिः (श्रयताम्) तिष्ठतु (पोषयिष्णु) अ० ३।१४।६। पोषकम् ॥
०५ भूमिष्ट्वा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑।
वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑।
वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ॥
०५ भूमिष्ट्वा पातु ...{Loading}...
Whitney
Translation
- Let earth, the all-bearing, protect thee with the yellow one; let
Agni rescue [thee] in accord with the iron; let the silver one
(árjuna), in concord with the plants, bestow (dhā) on thee
dexterity, with favoring mind.
Notes
Ppp. reads in c vīrudbhis te arjuno saṁ-. The meter is like that
of verse 4.
Griffith
With gold let Earth protect thee, and with iron, accordant, all- sustaining Agni save thee! And in accordance with the plants may silver, regarding thee with favour, grant thee vigour.
पदपाठः
भूमिः॑। त्वा॒। पा॒तु॒। हरि॑तेन। वि॒श्व॒ऽभृत्। अ॒ग्निः। पि॒प॒र्तु॒। अय॑सा। स॒ऽजोषाः॑। वी॒रुत्ऽभिः॑। ते॒। अर्जु॑नम्। स॒म्ऽवि॒दा॒नम्। दक्ष॑म्। द॒धा॒तु। सु॒ऽम॒न॒स्यमान॑म्। २८.५।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वभृत्) सबको धारण करनेवाली (भूमिः) भूमि (हरितेन) दरिद्रता हरनेवाले पुरुषार्थ से (त्वा) तुझे (पातु) पाले, (सजोषाः) प्रीतियुक्त (अग्निः) अग्नि (अयसा) प्राप्तियोग्य कर्म से (पिपर्तु) पूर्ण करे। (वीरुद्भिः) उगती हुई लता रूप प्रजाओं से (संविदानम्) मिला हुआ (ते) तेरा (अर्जुनम्) अर्थसंग्रह (सुमनस्यमानम्) मन का शुभ करनेवाला (दक्षम्) बल (दधातु) दान करे ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य भूमि, अग्नि आदि पदार्थों के व्यवहार से पुरुषार्थ के साथ उत्तम गुणों का संग्रह करके अपना बल बढ़ावें ॥५॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ५−(भूमिः) भूमिव्यापार इत्यर्थः (त्वा) त्वां मनुष्यम् (पातु) रक्षतु (हरितेन) म० १। दारिद्र्यहारकेण पुरुषार्थेन (विश्वभृत्) सर्वस्य धारिका (अग्निः) शारीरिकबाह्याग्निः (पिपर्तु) पॄ पालनपूरणयोः। पूरयतु (अयसा) म० १। प्राप्येन कर्मणा (सजोषाः) सप्रीतिः (वीरुद्भिः) अ० १।३२।१। विरोहणशीलाभिर्लतारूपाभिः प्रजाभिः (ते) तव (अर्जुनम्) अर्जेर्णिलुक् च। उ० ३।५८। इति अर्ज सम्पादने णिचि−उनन्। अर्थसंग्रहः (सं विदानम्) अ० २।२८।२। संगच्छमानम् (दधातु) ददातु (सुमनस्यमानम्) अ० १।३५।१। मनसः शुभकरम् ॥
०६ त्रेधा जातम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्।
अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्।
अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥
०६ त्रेधा जातम् ...{Loading}...
Whitney
Translation
- Triply born by birth [is] this gold: one was Agni’s dearest; one
fell away of Soma when injured; one they call the seed of devout waters;
let that triple gold be thine in order to life-time.
Notes
Instead of vedhásām in d, a much easier reading would be
vedhásas nom. (as tacitlyemended by Ludwig); and this is favored by
Ppp., which has vedaso retā ”hus; it further gives in e
trivṛtāstu te. With bcd compare TB. i. 1. 3⁸. The name
atiśakvarī given to the verse by the Anukr. demands 60 syllables, but
only 57 (11 + 11 + 12: 11 + 12) can be fairly counted.
Griffith
This gold, born threefold at its first production, grew the one thing that Agni loved most dearly: it fell away, one part of injured Soma. One part they call seed of the sapient Waters. This gold bring thee long life when triply threaded!
पदपाठः
त्रे॒धा। जा॒तम्। जन्म॑ना। इ॒दम्। हिर॑ण्यम्। अ॒ग्नेः। एक॑म्। प्रि॒यऽत॑मम्। ब॒भू॒व॒। सोम॑स्य। एक॑म्। हिं॒सि॒तस्य॑। परा॑। अ॒प॒त॒त्। अ॒पाम्। एक॑म्। वे॒धसा॑म्। रेतः॑। आ॒हुः॒। तत्। ते॒। हिर॑ण्यम्। त्रि॒ऽवृत्। अ॒स्तु॒। आयु॑षे। २८.६।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- पञ्चपदातिशक्वरी
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इदम्) यह प्रसिद्ध (हिरण्यम्) कमनीय तेज [ब्रह्म] (त्रैधा) तीन प्रकार से (जन्मना) जन्म से (जातम्) उत्पन्न हुआ, (एकम्) एक (अग्नेः) अग्नि का (प्रियतमम्) अति प्रीतिवाला (बभूव) हुआ, (एकम्) एक (हिंसितस्य) पीड़ित (सोमस्य) चन्द्रमा का [प्रियतमः] [अतिप्रिय होकर] (परा अपतत्) [सूर्य से] आकर गिरा। (एकम्) एक को (वेधसाम्) विधान करनेवाली (अपाम्) जलधाराओं का (रेतः) बीज (आहुः) वे कहते हैं। (तत्) वह (हिरण्यम्) तेजःस्वरूप ब्रह्म (ते) तेरी (आयुषे) आयु के लिये (त्रिवृत्) त्रिवृति [तीनों जीवनसाधन] (अस्तु) होवे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा का तेज तीन प्रकार से प्रकट होता है, १−भौतिक अग्नि में जो पृथिवी के पदार्थों को पकाता है, २−अन्धकारयुक्त चन्द्रमा में जो सूर्य से प्रकाशित होता है, ३−सूर्य में, जो जल को खींचकर मेघमण्डल से बरसाता है। मनुष्य उस तेजोमय परमेश्वर का नित्य ध्यान करके उत्तम पुरुषार्थ आदि त्रिवृति [म० १] को बढ़ावें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(त्रेधा) त्रिप्रकारेण (जातम्) उत्पन्नम् (जन्मना) उत्पत्त्या (इदम्) (हिरण्यम्) अ० १।९।२। कमनीयं तेजः। ब्रह्म (अग्नेः) भौतिकाग्नेः (एकम्) (प्रियतमम्) अतिशयप्रीतिकरम् (सोमस्य) चन्द्रस्य (एकम्) तेजः (हिंसितस्य) पीडितस्य। अन्धकारयुक्तस्येत्यर्थः (परा) पृथग्भावे (अपतत्) अधोऽगच्छत् सूर्यमण्डलात् (अपाम्) जलधाराणाम् (एकम्) तेजः (वेधसाम्) विधात्रीणाम् उत्पादयित्रीणाम् (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (तत्) पूर्वोक्तम् (हिरण्यम्) (त्रिवृत्) म २। त्रिवृतिः। त्रिजीवनसाधनम् (अस्तु) भवतु (आयुषे) अ० १।३०।३। जीवनवर्धनाय ॥
०७ त्र्यायुषं जमदग्नेः
विश्वास-प्रस्तुतिः ...{Loading}...
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्।
त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि तेऽकरम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्।
त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि तेऽकरम् ॥
०७ त्र्यायुषं जमदग्नेः ...{Loading}...
Whitney
Translation
- Triple life-time of Jamadagni, Kaśyapa’s triple life-time, sight of
the immortal (amṛ́ta) triply, three life-times have I made for thee.
Notes
Ppp. reads triyāyuṣam; and, at the end, nas kṛdhi for te ‘karam.
JUB. iv. 3. 1 has this version: triyāyuṣaṁ kaśyapasya jamadagnes
triyāyuṣam: trīṇy amṛtasya puṣpāṇi trīṇ āyūṅṣi me ‘kṛṇoḥ; and several
of the Gṛhya-Sūtras (śGS. i. 28; HGS. i. 9. 6; ⌊MP. ii. 7. 2; MGS. i. 1.
24 (cf. p. 150)⌋; MB. i. 6. 8) give the first half-verse, with a
different ending; ⌊also VS. iii. 62. GGS. ii. 9. 21 gives the
pratīka.⌋ There is no reason for calling the meter kakummatī.
Griffith
Three lives of Jamadagni, thrice the vital force of Kasyapa, Three sights of immortality, three lives have I prepared for thee.
पदपाठः
त्रि॒ऽआ॒यु॒षम्। ज॒मत्ऽअ॑ग्नेः। क॒श्यप॑स्य। त्रि॒ऽआ॒यु॒षम्। त्रे॒धा। अ॒मृत॑स्य। चक्ष॑णम्। त्रिणि॑। आयूं॑षि। ते॒। अ॒क॒र॒म्। २८.७।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- पञ्चपदातिशक्वरी
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जमदग्नेः) प्रज्वलित अग्नि के समान तेजस्वी पुरुष के [अथवा, नेत्र अर्थात् नेत्र आदि इन्द्रियों के] (त्र्यायुषम्) तीन जीवनसाधन म० १। [अथवा, शुद्धि, बल और पराक्रमयुक्त तीन गुण आयु], और (कश्यपस्य) तत्त्वदर्शी ऋषि के [अथवा, ईश्वर की व्यवस्था से सिद्ध] (त्र्यायुषम्) बालकपन, यौवन और बुढ़ापा, तीन प्रकार की आयु [अथवा, ब्रह्मचर्य, गृहस्थ और वानप्रस्थ आश्रमों का सुखकारक तीन गुण आयु], (त्रेधा) तीन प्रकार से [अर्थात् विद्या, शिक्षा और परोपकार सहित तीन गुण आयु से] (अमृतस्य) अमरपन वा मोक्ष का (चक्षणम्) दर्शक होवे। [हे पुरुषार्थी ! वे ही] (त्रीणि) तीन (आयूंषि) जीवनसाधन (ते) तेरे लिये (अकरम्) मैंने किये हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रतापी, दूरदर्शी मनुष्य तीन जीवनसाधन अर्थात् पुरुषार्थ, प्रबन्ध और कर्म को [म० १], तथा शारीरिक और आत्मिक बल से तीन पदार्थ अर्थात् अन्न, पुरुष, और गौ आदि पशुओं को [म० ३] प्राप्त करके परोपकार करते हुए सदा सुखी रहें ॥७॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−अ० ३ म० ६२। कोष्ठ के भीतर महर्षि दयानन्द भाष्य का अर्थ है, उनका मत है−उस मन्त्र में [त्र्यायुषम्] चार बार होने से यह तात्पर्य है कि विद्वान् पुरुष तिगुणी अर्थात् तीन सौ वर्ष से अधिक चार सौ वर्ष पर्यन्त भी आयु भोग सकता है ॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(त्र्यायुषम्) अचतुरविचतुरसुचतुर०। पा० ५।४।७७। इति त्रि+आयुस्−अच् समासान्तः समाहारे। त्रयाणामायुषां जीवनसाधनानां समाहारः−म० १। [अथवा, शुद्धिबलपराक्रमयुक्तं त्रिगुणमायुः] (जमदग्नेः) अ० २।३२।३। प्रज्वलिताग्नेरिव तेजस्विनः पुरुषस्य [अथवा, चक्षुषः=चक्षुरादीन्द्रियाणाम्] (कश्यपस्य) अ० २।३३।७। पश्यकस्य। तत्त्वदर्शिपुरुषस्य [अथवा, आदित्यस्येश्वरस्य व्यवस्थासिद्धम्] (त्र्यायुषम्) त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारः [अथवा, ब्रह्मचर्यगृहस्थवानप्रस्थाश्रमसुखसंपादकं त्रिगुणमायुः] (त्रेधा) त्रिप्रकारेण [अथवा, विद्याशिक्षापरोपकारसहितेन त्रिगुणायुषा] (अमृतस्य) नास्ति मृतं मरणं यस्मात् तस्य। अमरणस्य मोक्षस्य (चक्षणम्) दर्शकम् (त्रीणि) (आयूंषि) जीवनसाधनानि−म० १ तथा ३ (ते) तुभ्यम् (अकरम्) अहं कृतवान् ॥
०८ त्रयः सुपर्णास्त्रिवृता
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः।
प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः।
प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ॥
०८ त्रयः सुपर्णास्त्रिवृता ...{Loading}...
Whitney
Translation
- When the three eagles (suparṇá) went with the triple one, becoming,
mighty ones (śakrá), a single syllable, they bore back death along
with (sākám) the immortal, warding off (antar-dhā) all difficulties.
Notes
‘Warding off,’ literally ‘interposing [something between] themselves
[and]’; ‘along with,’ doubtless = ‘by means of’ (cf. vii. 53. 1: xii.
2. 29). ‘Single syllable,’ or ’the one indissoluble’: probably the
syllable om is intended.
Griffith
When with the three-stringed charm came three strong eagles, sharing the Sacred Syllable and mighty, With immortality they drove off Mrityu, obscuring and conceal- ing all distresses.
पदपाठः
त्रयः॑। सु॒ऽप॒र्णाः। त्रि॒ऽवृता॑। यत्। आय॑न्। ए॒क॒ऽअ॒क्ष॒रम्। अ॒भि॒ऽसं॒भूय॑। श॒क्राः। प्रति॑। औ॒ह॒न्। मृ॒त्युम्। अ॒मृते॑न। सा॒कम्। अ॒न्तः॒ऽदधा॑नाः। दुः॒ऽइ॒तानि॑। विश्वा॑। २८.८।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- पञ्चपदातिशक्वरी
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (त्रयः) तीन (शक्राः) समर्थ (सुपर्णाः) बड़े पोषक पदार्थ (त्रिवृता) त्रिवृति [तीन जीवनसाधन] के साथ (एकाक्षरम्) एक अविनाशी ब्रह्म को (अभिसंभूय) सब ओर से प्राप्त कर के (यत्) जब (आयन्) प्राप्त हुए। (विश्वा) सब (दुरितानि) अनिष्टों को (अन्तर्दधानाः) ढकते हुए उन्होंने (अमृतेन साकम्) मृत्यु से बचने के साधन के साथ [वर्तमान हो कर] (मृत्युम्) मृत्यु के कारण को (प्रति औहन्) मिटा दिया ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य पुरुषार्थ आदि [म० १] तीन उपायों से अन्न, पुरुष और पशु द्वारा [म० ३] दरिद्रता आदि कष्टों को हटाकर अपना जीवन सुफल करें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(त्रयः) (सुपर्णाः) अ० १।२४।१। सुपोषकपदार्थाः−म० ३। (त्रिवृता) म० २। त्रिवृत्या त्रिजीवनवर्त्तनेन−म० १। (यत्) यदा (आयन्) इण्−लङ्। अगच्छन् (एकाक्षरम्) न क्षरतीति अक्षरम्। क्षर संचलने−अच्। अद्वितीयं विनाशरहितं ब्रह्म (अभिसंभूय) भू प्राप्तौ−ल्यप्। सर्वतः प्राप्य (शक्राः) शक्ताः (प्रति) प्रतिकूलम् (औहन्) उहिर् अर्दने−लङ्। हतवन्तः (मृत्युम्) मरणसाधनं बुभुक्षादिरूपम् (अमृतेन) अमरणसाधनेन (साकम्) सहवर्तमानाः सन्तः (अन्तर्दधानाः) आच्छादयन्तः (दुरितानि) अनिष्टानि (विश्वा) सर्वाणि ॥
०९ दिवस्त्वा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्।
भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपु॒रा अ॒यम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्।
भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपु॒रा अ॒यम् ॥
०९ दिवस्त्वा पातु ...{Loading}...
Whitney
Translation
- From the sky let the yellow one protect thee; from the midst let the
silver one protect thee; from the earth let that made of iron protect
[thee]; this [man] hath gone forward to strongholds of the gods.
Notes
Ppp. combines at the end -purā ’yam. This verse also is called
kakummatī by the Anukr. without any reason.
Griffith
The golden guard thee from the sky, the silvern guard thee from the air, The iron guard thee from the earth! This man hath reached the forts of Gods.
पदपाठः
दि॒वः। त्वा॒। पा॒तु॒। हरि॑तम्। मध्या॑त्। त्वा॒। पा॒तु॒। अर्जु॑नम्। भूम्याः॑। अ॒य॒स्मय॑म्। पा॒तु॒। प्र। अ॒गा॒त्। दे॒व॒ऽपु॒राः। अ॒यम्। २८.९।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- पञ्चपदातिशक्वरी
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हरितम्) दरिद्रता हरनेवाला पुरुषार्थ (त्वा) तुझको (दिवः) सूर्य से (पातु) बचावे और (अर्जुनम्) अर्थसंग्रह (मध्यात्) मध्यलोक से (त्वा) तुझे (पातु) बचावे। (अयस्मयम्) प्राप्तियोग्य कर्म (भूम्याः) भूमि से (पातु) बचावे। (अयम्) यह पुरुष (देवपुराः) विद्वानों की अग्रगतियों को (प्र) अच्छे प्रकार (अगात्) पहुँचा है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य उत्तम पुरुषार्थ, प्रबन्ध और कर्म करते हैं, वे आधिदैविक, आध्यात्मिक और आधिभौतिक विपत्तियों से बचकर विद्वानों के योग्य सुख भोगते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(दिवः) सूर्यात् (त्वा) यजमानम् (पातु) रक्षतु (हरितम्) म० १। दारिद्र्यहारकः पुरुषार्थः (मध्यात्) मध्यलोकात् (त्वा) (पातु) (अर्जुनम्) म० ५। अर्थसंग्रहः (भूम्याः) पृथिव्याः सकाशात् (अयस्मयम्) अयस्, म० १। स्वार्थे मयट्। प्राप्यं कर्म (पातु) (प्र) प्रकर्षेण (अगात्) अगमत् (देवपुराः) पुर अग्रगमने−क्विप्। ऋक्पूरब्धू०। पा० ५।४।७४। इति देव+पुर्−अप्रत्ययः, टाप्। विदुषाम् अग्रगतीः (अयम्) पुरुषार्थी जनः ॥
१० इमास्तिस्रो देवपुरास्तास्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑।
तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑।
तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ॥
१० इमास्तिस्रो देवपुरास्तास्त्वा ...{Loading}...
Whitney
Translation
- These [are] three strongholds of the gods; let them defend thee on
all sides; bearing these, do thou, possessing splendor, become superior
to them that hate thee.
Notes
It needs only the usual resolution tu-ám in c to make this verse a
regular anuṣṭubh.
Griffith
May these three castles of the Gods keep thee secure on every side. Endowed with strength, possessing these, be thou the master of thy foes,
पदपाठः
इ॒माः। ति॒स्रः। दे॒व॒ऽपु॒राः। ताः। त्वा॒। र॒क्ष॒न्तु॒। स॒र्वतः॑। ताः। त्वम्। बिभ्र॑त्। व॒र्च॒स्वी। उत्त॑रः। द्वि॒ष॒ताम्। भ॒व॒। २८.१०।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- पञ्चपदातिशक्वरी
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इमाः) यह समीपस्थ और (ताः) वे दूरस्थ (तिस्रः) तीनों (देवपुराः) विद्वानों की अग्र गतियाँ (त्वा) तुझे (सर्वतः) सब ओर से (रक्षन्तु) बचावें। (ताः) उनको (बिभ्रत्) धारण करता हुआ (त्वम्) तू (वर्चस्वी) तेजस्वी और (द्विषताम्) वैरियों में (उत्तरः) उच्च पदवाला (भव) हो ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य समीप और दूर से पुरुषार्थ आदि [म० १] द्वारा अन्न आदि तीनों पदार्थों को [म० ३] धारण करता हुआ दरिद्रता आदि शत्रुओं को दबा कर तेजस्वी हो ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(इमाः) समीपस्थाः (तिस्रः) (देवपुराः) म० ९। विदुषामग्रगतयः (ताः) दूरस्थाः (त्वा) पुरुषार्थिनम् (रक्षन्तु) (सर्वतः) (ताः) (त्वम्) (बिभ्रत्) धारयन् (वर्चस्वी) तेजस्वी (उत्तरः) उच्चतरः (द्विषताम्) शत्रूणां मध्ये (भव) ॥
११ पुरं देवानाममृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्यं॒ य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑।
तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ॥
मूलम् ...{Loading}...
मूलम् (VS)
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्यं॒ य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑।
तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ॥
११ पुरं देवानाममृतम् ...{Loading}...
Whitney
Translation
- The stronghold of the gods, deathless (amṛ́ta) gold, what god first
bound on in the beginning, to him I pay homage, [my] ten extended
[fingers]; let him approve my binding-on the triple one.
Notes
Ppp. has at the end trivṛtā vadhena. The translation implies in d
the reading manyatām, which is given in our edition, though against
part of the mss., that read manyantām. ⌊‘Let him (or it) assent to my
binding-on,’ dative infinitive.⌋
Griffith
The God who first bound on in the beginning the deities’ im- mortal golden castle,– Him I salute with ten extended fingers. Blest be the three- stringed charm I bind upon thee.
पदपाठः
पुर॑म्। दे॒वाना॑म्। अ॒मृतम्। हिर॑ण्यम्। यः। आ॒ऽवे॒धे। प्र॒थ॒मः। दे॒वः। अग्रे॑। तस्मै॑। नमः॑। दश॑। प्राचीः॑। कृ॒णो॒मि॒। अनु॑। म॒न्य॒ता॒म्। त्रि॒ऽवृत्। आ॒ऽवधे॑। मे॒। २८.११।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- पञ्चपदातिशक्वरी
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस (प्रथमः) प्रख्यात (देवः) प्रकाशमय परमेश्वर ने (अग्रे) पहिले काल में (देवानाम्) विद्वानों के (पुरम्) आगे चलनेवाले (अमृतम्) अमर (हिरण्यम्) कमनीय तेज को (आबेधे) सब ओर से बाँधा था। (तस्मै) उस परमेश्वर को (दश) दस (प्राचीः) फैली हुई दिशाओं में (नमः) नमस्कार (कृणोमि) मैं करता हूँ। (त्रिवृत्) त्रिवृति [म० १, २] (अनु मन्यताम्) अनुकूल होवे [जिसे] (मे) अपने लिये (आबधे) मैं बाँधता हूँ ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो अनादि, तेजोमय परमात्मा विद्वानों का मुक्तिदाता है, उसी को मनुष्य सब स्थान में साक्षात् करके (त्रिवृत् म० १, २) पुरुषार्थ आदि तीनों गुणों द्वारा आनन्द भोगे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(पुरम्) पुर अग्रगतौ−क। अग्रगम् (देवानाम्) विदुषाम् (अमृतम्) अमरम् (हिरण्यम्) कमनीयं तेजः (यः) (आबेधे) बध बन्धने लिट्। अहं समन्ताद् बबन्ध (प्रथमः) प्रख्यातः (देवः) प्रकाशमयः परमेश्वरः (अग्रे) पूर्वकाले (तस्मै) सर्वेश्वराय (नमः) सत्कारः (दश) (प्राचीः) अत्यन्तसंयोगे द्वितीया। विस्तीर्णा दिशाः (कृणोमि) करोमि (अनुमन्यताम्) अनुमतमनुकूलं भवतु (त्रिवृत्) म० २। त्रिवृतिः (आबधे) बध बन्धने−लट्। सम्यग्बध्नामि (मे) मह्यम्। आत्मने ॥
१२ आ त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑।
अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑।
अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ॥
१२ आ त्वा ...{Loading}...
Whitney
Translation
- Let Aryaman fasten (cṛt) thee on, let Pūshan, let Brihaspati; what
is the name of the day-born one, therewith we fasten thee over.
Notes
For the obscure third pāda compare iii. 14. 1. The verse is a regular
anuṣṭubh, if b is properly read, as ā́ pūṣā́ ā́ bṛ́haspátiḥ (so the
pada-text). This and the two following verses, which are not found in
Ppp., seem to be independent of what precedes.
Griffith
Aryaman be thy binder-on, and Pushan and Brihaspati: Whatever name the brood of day possess, therewith we fasten thee.
पदपाठः
आ। त्वा॒। चृ॒त॒तु॒। अ॒र्य॒मा। आ। पू॒षा। आ। बृह॒स्पतिः॑। अहः॑ऽजातस्य। यत्। नाम॑। तेन॑। त्वा॒। अति॑। घृ॒ता॒म॒सि॒। २८.१२।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- ककुम्मत्यनुष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अर्यमा) अरि अर्थात् हिंसकों का नियामक (आ) और (पूषा) पोषण करनेवाला (आ) और (बृहस्पतिः) बड़े बड़ों का रक्षक पुरुष (त्वा) तुझ [परमेश्वर] को (आ) अच्छे प्रकार (चृततु) बाँधे। [हृदय में रक्खे] (अहर्जातस्य) प्रतिदिन उत्पन्न होनेवाले [प्राणी] का (यत् नाम) जो नाम है, (तेन) उस [नाम से] (त्वा) तुझ को (अति) अत्यन्त करके (चृतामसि=०−मः) हम बाँधते हैं ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार विद्वान् मनुष्य परमेश्वर का चिन्तन करते हैं, उसी प्रकार सब प्राणी परमात्मा का ध्यान करें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(आ) समुच्चये। सम्यक् (त्वा) देवं परमेश्वरम्−म० ११। (चृततु) चृती हिंसाग्रन्थनयोः। बध्नातु। हृदये धरतु (अर्यमा) अ० ३।१४।२। अरीणां हिंसकः। तेषां नियामकः (पूषा) अ० १।९।१। पोषकः (बृहस्पतिः) अ० १।८।२। बृहतां वेदादिशास्त्राणां पालकः पुरुषः (अहर्जातस्य) अ० ३।१४।१। अहन्यहनि जातस्योत्पन्नस्य प्राणिनः (यत्) (नाम) संज्ञा (तेन) नाम्ना (त्वा) हिरण्यम् (अति) अत्यर्थम् (चृतामसि) चृतामः। बध्नीमः, धरामः ॥
१३ ऋतुभिष्ट्वार्तवैरायुषे वर्चसे
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा।
सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॒ संह॑नु कृण्मसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा।
सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॒ संह॑नु कृण्मसि ॥
१३ ऋतुभिष्ट्वार्तवैरायुषे वर्चसे ...{Loading}...
Whitney
Translation
- Thee with the seasons, with them of the seasons; thee unto lifetime,
unto splendor; with the brilliancy of the year—with that we make
[thee] of closed jaw (? sáṁhanu).
Notes
The verse is repeated as xix. 37.4 ⌊in our ed.; but SPP’s repeats iii.
10. 10 instead⌋. It is found also in HGS. i. 11. 2, with tvā omitted
at the end of b, and, for c, d, saṁvatsarasya dhāyasā tena sann
anu gṛhṇāsi! this gives us no help toward understanding the obscure
last pāda; the translation implies emendation to sáṁhanum, and
understands the verse as directed against involuntary opening of the
jaws (divaricatio maxillae inferioris): cf. viii. 1. 16. The Anukr.
foolishly calls the verse a purauṣṇih.
Griffith
With Seasons and with Lengths of Time, for vigour and exten- ded life, With all the splendour of the Sun we fasten thee about the neck.
पदपाठः
ऋ॒तुऽभिः॑। त्वा॒। आ॒र्त॒वैः। आयु॑षे। वर्च॑से। त्वा॒। स॒म्ऽव॒त्स॒रस्य॑। तेज॑सा। तेन॑। सम्ऽह॑नु। कृ॒ण्म॒सि॒। २८.१३।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- पुरउष्णिक्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऋतुभिः) ऋतुओं से (त्वा) तुझ परमेश्वर को, (आर्तवैः) ऋतुओं के विभागों से (त्वा) तुझ को और (संवत्सरस्य) सब के निवास देनेवाले सूर्य के (तेन) उस (तेजसा) तेज से (आयुषे) अपने जीवन के लिये और (वर्चसे) तेज के लिये (संहनु) संयुक्त (कृण्मसि) हम करते हैं ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग ऋतु, मास आदि काल और सूर्य आदि रचनाओं के विचार से परमेश्वर की महिमा साक्षात् करते हैं ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(ऋतुभिः) वसन्तादिकालविशेषैः (त्वा) ब्रह्म। परमेश्वरम् (आर्तवैः) ऋतुविभागैः (आयुषे) जीवनवर्धनाय (वर्चसे) तेजःप्राप्तये (त्वा) (संवत्सरस्य) अ० १।३५।४। सम्यग्निवासकस्य सूर्यस्य (तेजसा) प्रकाशेन (तेन) प्रसिद्धेन (संहनु) शॄस्वृस्निहि०। उ० १।१०। इति हन हिंसागत्योः−उ। संगतम्। संयुक्तम् (कृण्मसि) कुर्मः ॥
१४ घृतादुल्लुप्तं मधुना
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तादुल्लु॑प्तं॒ मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तं पारयि॒ष्णु।
भि॒न्दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ॥
मूलम् ...{Loading}...
मूलम् (VS)
घृ॒तादुल्लु॑प्तं॒ मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तं पारयि॒ष्णु।
भि॒न्दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ॥
१४ घृतादुल्लुप्तं मधुना ...{Loading}...
Whitney
Translation
- Snatched (lup) out of ghee, anointed over with honey, fixing the
earth, unmoved, rescuing, splitting [our] rivals, and putting them
down, do thou ascend me in order to great good-fortune.
Notes
The verse agrees nearly with xix. 33. 2. The mss. read bhindánt (p.
bhindán) for bhindát in c. A corresponding verse is found in a
RV. khila to x. 128: ghṛtād ulluptam madhumat suvarṇaṁ dhanaṁjayaṁ
dharuṇaṁ dhārayiṣṇu: ṛṇak sapatnān adharāṅś ca kṛṇvad ā roha mām mahate
sāubhagāya. ⌊Given also by von Schroeder, Tübinger Kaṭha-hss., p.
36.⌋
Griffith
Drawn forth from butter and with meath besprinkled, firm as the earth, unshakable, triumphant. Breaking down foes and casting them beneath me, be fastened on me for exalted fortune!
पदपाठः
घृ॒तात्। उत्ऽलु॑प्तम्। मधु॑ना। सम्ऽअ॑क्तम्। भू॒मि॒ऽदृं॒हम्। अच्यु॑तम्। पा॒र॒यि॒ष्णु। भि॒न्दत्। स॒ऽपत्ना॑न्। अध॑रान्। च॒। कृ॒ण्वत्। आ। मा॒। रो॒ह॒। म॒ह॒ते। सौभ॑गाय। २८.१४।
अधिमन्त्रम् (VC)
- अग्न्यादयः
- अथर्वा
- त्रिष्टुप्
- दीर्घायु सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
रक्षा और ऐश्वर्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (घृतात्) प्रकाश से (उल्लुप्तम्) ऊपर खींचा गया, (मधुना) ज्ञान से (समक्तम्) अच्छे प्रकार प्रगट किया गया, (भूमिदृंहम्) भूमि को दृढ़ करनेवाला, (अच्युतम्) अटल, (पारयिष्णु) पार करनेवाला, [ब्रह्म] (सपत्नान्) वैरियों को (भिन्दन्) छिन्न-भिन्न करता हुआ (च) और (अधरान्) नीचा (कृण्वत्) करता हुआ तू [ब्रह्म] (मा) मुझको (महते) बड़े (सौभगाय) सौभाग्य के लिये (आ रोह) ऊँचा कर ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सच्चिदानन्दस्वरूप परमात्मा की महिमा जानकर अपने विघ्नों का नाश करके सौभाग्य प्राप्त करें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(घृतात्) प्रकाशात् (उल्लुप्तम्) उद्धृतम् (मधुना) ज्ञानेन (समक्तम्) अञ्जू व्यक्तौ−क्त। सम्यग्−व्यक्तीकृतम् (भूमिदृंहम्) भूमि+दृहि वृद्धौ−अच्। भूमिदृढकरम् (अच्युतम्) च्युङ् गतौ−क्त। अचलम् (पारयिष्णु) णेश्छन्दसि। पा० ३।२।१३७। इति पार कर्मसमाप्तौ−इष्णुच्। पारकं ब्रह्म (भिन्दन्) विदारयत् (सपत्नान्) शत्रून् (अधरान्) नीचान् (च) (कृण्वत्) कुर्वत् (मा) माम् (आ रोह) रुह बीजजन्मनि प्रादुर्भावे च, अन्तर्गतण्यर्थः। आरूढं कुरु (महते) विशालाय (सौभगाय) अ० १।१८।२। सुभगत्वाय। शोभनैश्वर्याय ॥