०२७ अग्निः

०२७ अग्निः ...{Loading}...

Whitney subject
  1. Āprī-hymn: to various divinities.
VH anukramaṇī

अग्निः।
१-१२ ब्रह्म। अग्निः। १ बृहतीगर्भा त्रिष्टुप्, २ द्विपदा साम्नी भुरिगनुष्टुप्, ३ द्विपदार्ची बृहती, ४ द्विपदा साम्नी भुरिग्बृहती, ५ द्विपदा साम्नी त्रिष्टुप्, ६ द्विपदा विराण्नाम गायत्री, ७ द्विपदा साम्नी बृहती, ७ संस्तारपङ्क्तिः, ९ षट्-पदानुष्टुब्गर्भा परातिजगती, १०-१२ पुरउष्णिक् (२-७ एकावसाना)।

Whitney anukramaṇī

[Brahman.—dvādaśakam. āgneyam. 1. bṛhatīgarbhā triṣṭubh; 2. 2-p. sāmnām bhuriganuṣṭubh; 3. 2-p. ārcī bṛhatī; 4. 2-p. sāmnī bhurigbṛhatī; 5. 2-p. sāmnī triṣṭubh; 6. 2-p. virāṇ nāma gāyatrī; 7. 2-p. sāmnī bṛhatī (imā ⌊2-7?⌋ ekāvasānāḥ); 8. saṁstārapan̄kti; 9. 6-p. anuṣṭubgarbhā parātijagatī; 10-12. purauṣṇih.]

Whitney

Comment

This peculiar and half-metrical āprī-hymn occurs also in several Yajur-Veda texts: hamely, in VS. (xxvii. 11-22), in TS. (iv. 1. 8), and in MS. (ii. 12. 6); further, in K. (xviii. 17), and (acc. to Schroeder’s note) in Kap.S. The versions in VS. and TS. agree very closely throughout, in readings and in division; there is in all the verses a more or less imperfect metrical structure, of three triṣṭubh-like pādas to a verse. MS. also in general agrees with these, but has an inserted passage in its vs. 5 which dislocates the division of vss. 2-4. Ppp. has the same hymn in ix., and follows pretty closely the Yajus-version. In our text the proper division is thrown into great confusion, and there are many readings which are obviously mere corruptions. The Anukr. supports our mss. at all points. The division of VS. and TS., as being necessary to any understanding of the hymn, is noted in brackets in the translation below.

The hymn is not used as an āprī-hymn in the liturgical literature, but is quoted in Kāuś. (23. 7) in the ceremony of consecration of a new house, and again (45. 8), in the vaśāśamana rite, to accompany (with the kindred hymn v. 12) an offering of the omentum of a cow; while (19. 1, note) the paddhati reckons it among the puṣṭika mantras. Vss. 1 and 2 (with the division as in our text) are used by Vāit. (10. 13, 12) in the paśubandha ceremony.

Translations

Translated: Ludwig, p. 434; Griffith, i. 232.—Weber, xviii. 269, gives a general introductory comment to the hymn, but leaves it, on account of “the numerous misdivisions and corruptions of this, its Atharvan version,” untranslated. Cf. hymn 12 of this book.

Griffith

An Apri or Propitiatory hymn

०१ ऊर्ध्वा अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चींष्य॒ग्नेः।
द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ॥

०१ ऊर्ध्वा अस्य ...{Loading}...

Whitney
Translation
  1. Uplifted becomes his fuel, uplifted the bright burnings of Agni, most
    brilliant; of beautiful aspect, with his son,—[2.] son of himself
    (tánūnápāt), ásura, many-handed,—
Notes

All the Yajur-Veda texts agree in ending the verse with the third pāda,
and in reading at the end suprátikasya sūnóḥ; of this our text is a
palpable corruption, and apparently made after the addition to this
verse of the following pāda, in order to help their connection. Ppp.
also has -kasya sūnos, and at the end of a bhavantu; it and the
the Yajus-texts read viśvávedās instead of bhū́ripāṇis. The
description of the verse by the Anukr. ⌊if we pronounce ūrdhuā́ in
a⌋ is correct, counting the second pāda as of 9 syllables.

2 [2 b]. A god among gods, the god anoints the roads with honey
(mádhu), with ghee.

The end of this verse is the proper end of vs. 2; MS., however, adds to
it the first pāda of our 3; and it reads for a devó devébhyo
devayā́nān
. In b, VS. MS. have anaktu; TS., ā́ ’nakti; and VS.TS.
set the avāsana-mark next before pathás.

Griffith

Uplifted be this sacrificer’s fuel: lofty and brilliant be the flames of Agni! Splendidly bright, fair-faced, with all his offspring, Tanunapat the Asura, many-handed.

पदपाठः

ऊ॒र्ध्वाः। अ॒स्य॒। स॒म्ऽइधः॑। भ॒व॒न्ति॒। ऊ॒र्ध्वा। शु॒क्रा। शो॒चीषि॑। अ॒ग्नेः। द्यु॒मत्ऽत॑मा। सु॒ऽप्रती॑कः। सऽसू॑नुः। तनू॒ऽनपा॑त्। असु॑रः। भूरि॑ऽपाणिः। २७.१।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • बृहतीगर्भा त्रिष्टुप्
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अस्य) उस (अग्नेः) विद्वान् पुरुष की (समिधः) विद्या आदि प्रकाश क्रियायें (ऊर्ध्वाः) ऊँची, और (शुक्रा) अनेक वीर कर्म और (शोचींषि) तेज (ऊर्ध्वा) ऊँचे (भवन्ति) होते हैं [जो विद्वान्] (द्युमत्तमा) अतिशय प्रकाशवाला, (सुप्रतीकः) बड़ी प्रतीतिवाला (ससूनुः) प्रेरक अर्थात् प्रधान पुरुषों के साथ वर्त्तमान (तनूनपात्) विस्तृत पदार्थों का न गिरानेवाला (असुरः) बड़ी बुद्धिवाला, और (भूरिपाणिः) बहुत व्यवहारों में हाथ रखनेवाला होता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो विद्वान् मनुष्य महागुणी और बहुक्रियाकुशल होता है, वह संसार में उन्नति करता है ॥१॥ यह सूक्त कुछ भेद से यजुर्वेद में है−अ० २७। म० ११-२२ ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(ऊर्ध्वाः) उन्नताः (अस्य) प्रसिद्धस्य (समिधः) विद्यादिप्रकाशक्रियाः (भवन्ति) (ऊर्ध्वा) उन्नतानि (शुक्रा) अ० २।११।५। शुक्राणि वीर्याणि (शोचींषि) अ० १।१२।२। तेजांसि (अग्नेः) विदुषः पुरुषस्य (द्युमत्तमा) दिव्−मतुप्, तमप्। विभक्तेराकारः। द्युमत्तमः। अतिशयेन प्रकाशवान् (सुप्रतीकः) अ० ४।२१।६। शोभनप्रतीतिवान् (ससूनुः) सुवः कित्। उ० ३।३५। इति षू प्रेरणे−नु। सवितृभिः प्रेरकैः प्रधानैः सह वर्तमानः (तनूनपात्) अ० ५।१२।२। तनूनां विस्तृतानां पदार्थानां न पातयिता (असुरः) अ० १।१०।१। असुरत्वं प्रज्ञावत्त्वम्−निरु० १०।३४। प्रशस्यप्रज्ञावान् (भूरिपाणिः) भूरिषु व्यवहारेषु पाणिर्हस्तो यस्य सः। बहुव्यवहारकुशलः ॥

०२ देवो देवेषु

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वो दे॒वेषु॑ दे॒वः प॒थो अ॑नक्ति॒ मध्वा॑ घृ॒तेन॑ ॥

०२ देवो देवेषु ...{Loading}...

Whitney

दे॒वो दे॒वेषु॑ दे॒वः प॒थो अ॑नक्ति॒ मध्वा॑ घृ॒तेन॑ ॥२॥

Griffith

God among Gods, the God bedews the paths with fatness and’ with mead.

पदपाठः

दे॒वः। दे॒वेषु॑। दे॒वः। प॒थः। अ॒न॒क्ति॒। मध्वा॑। घृ॒तेन॑। २७.२।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • द्विपदा साम्न्यनुष्टुप्
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देवेषु) व्यवहारकुशल लोगों के बीच (देवः) व्यवहारकुशल और (देवः) विजय चाहनेवाला पुरुष (मध्वा) ज्ञान से और (घृतेन) प्रकाश से (पथः) मार्गों को (अनक्ति) खोलता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वानों में महाविद्वान् सत्यप्रतिज्ञावाला पुरुष संसार में सन्मार्ग का प्रचार करता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(देवः) व्यवहारकुशलः (देवेषु) व्यवहारिषु विद्वत्सु (देवः) विजिगीषुः (पथः) मार्गान् (अनक्ति) व्यनक्ति व्यक्तीकरोति (मध्वा) अ० १।४।१। मन ज्ञाने−उ, नस्य धः। मधुना। ज्ञानेन (घृतेन) प्रकाशेन ॥

०३ मध्वा यज्ञम्

विश्वास-प्रस्तुतिः ...{Loading}...

मध्वा॑ य॒ज्ञं न॑क्षति प्रैणा॒नो नरा॒शंसो॑ अ॒ग्निः सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥

०३ मध्वा यज्ञम् ...{Loading}...

Whitney
Translation
  1. With honey he attains the sacrifice, pleased, the praised of men
    (nárāśáṅsa), Agni the well-doing, the heavenly impeller (savitár),
    having all choice things.
Notes

All the other texts, including Ppp., read in a prīṇānás, of which
our prāiṇ- is doubtless to be regarded as a blundering corruption.
VS.TS. have before it nakṣase; and, in b, agne, with
interpunction after it; Ppp. omits agne (or agniḥ); MS. adds as
third pāda the first pāda of our and the other texts’ vs. 4. Our
pāda-text rightly divides the verse into three pādas ⌊10: 8: 9⌋, though
the Anukr. acknowledges only two.

Griffith

With store of mead to sacrifice comes Agni, comes Narasansa Agni, friendly-minded, comes Savitar, righteous God who brings all blessings.

पदपाठः

मध्वा॑। य॒ज्ञम्। न॒क्ष॒ति॒। प्रै॒णा॒नः। नरा॒शंसः॑। अ॒ग्निः। सु॒ऽकृत्। दे॒वः। स॒वि॒ता। वि॒श्वऽवा॑रः। २७.३।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • द्विपदार्ची बृहती
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (नराशंसः) मनुष्यों में प्रशंसावाला, (सुकृत्) उत्तम कर्म करनेवाला, (देवः) व्यवहार में चतुर, (सविता) ऐश्वर्यवाला (विश्ववारः) सब से अङ्गीकार करने योग्य (अग्निः) विद्वान् पुरुष (मध्वा) ज्ञान से (यज्ञम्) समाज को (प्रैणानः) आगे बढ़ाता हुआ (नक्षति) चलता है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुषार्थी मनुष्य विद्याबल से संसार की उन्नति करता है ॥३॥ प्रैणानः) पद के स्थान पर यजुर्वेद। २७।१३। में [प्रीणानः] है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(मध्वा) म० २। ज्ञानेन (यज्ञम्) समाजम् (नक्षति) गच्छति (प्रैणानः) प्रैणृ गतिप्रेरणश्लेषणेषु−शानच्, आत्मनेपदं छान्दसम्। प्रेरयन् (नराशंसः) नर+आङ्+शंसु स्तुतौ−अ, टाप्। नरेषु आशंसा प्रशंसा यस्य सः। नराशंसो यज्ञ इति कात्थक्यो नरा अस्मिन्नासीनाः शंसन्ति। अग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति−निरु० ८।६। (अग्निः) विद्वान् पुरुषः (सुकृत्) सुकर्मा (देवः) व्यवहर्ता (सविता) षु प्रसवैश्वर्ययोः−तृच्, अदा० सेट्। ऐश्वर्यवान् (विश्ववारः) विश्व+वृञ् वरणे−घञ्। सर्वैर्वरणीयः स्वीकरणीयः ॥

०४ अच्छायमेति शवसा

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॒यमे॑ति॒ शव॑सा घृ॒ता चि॒दीडा॑नो॒ वह्नि॒र्नम॑सा ॥

०४ अच्छायमेति शवसा ...{Loading}...

Whitney
Translation
  1. Here he cometh with might (śávas) unto the various ghees, praising,
    he the carrier, with homage,—
Notes

It needs the first part of the next verse to end off this, and the other
texts so divide. They have also the much easier reading ghṛténa for
ghṛtā́ cit; Ppp. gives ghṛtena īḍe vahniṁ námasā ’gniṁ sruco etc.
(adding 5 a). VS.TS. have a single interpunction after námasā; MS.
makes its verse out of our 4 b and 5 a, b, with interpunction
after 5 a. ⌊VS.TS.MS. accent īḍānó.⌋

5 [4 c]. Agni, unto the spoons, at the sacrifices (adhvará), the
profferings (prayáj). [5.] May he sacrifice his greatness, Agni’s,—

The Yajus-texts have at the beginning agním (also Ppp.: see under vs.
4), and later prayátsu (which the TS. pada-text divides prayát॰su;
ours gives pra॰yákṣu). MS’s verse is made of ours with our 4 b
prefixed.

6 [5 b]. [He] crossing (?) among pleasant profferings; both the
Vasus stood and the greater bestower of good (vásu).

This whole verse in our text is corrupt, and the translation, of course,
only a mechanical one. The Yajus-texts have sá īm (TS. ī) mandrā́
suprayásaḥ
(TS. mandrā́su prayásaḥ: this variation shows how uncertain
the tradition was as to the sense of the passage); and MS. makes here
the insertion spoken of above, reading suprayásā stárīman: barhíṣo
mitrámahāḥ;
all then finish the verse with vásuś cétiṣṭho vasudhā́tamaś
ca
. Ppp. is spoiled, but appears to read at the beginning
svenamindrasu. The makers of our texts perhaps understood -dhā́taras
as plural of -dhātṛ; the pada-division vasu॰dhā́taras is specially
prescribed by Prāt. iv. 45. The metrical definition concerns only the
number of syllables: 8 + 12 = 20. ⌊Ppp. ends with -dhātamaś ca.⌋

7 [6]. The heavenly doors all defend always after his course
(vratá)—

This verse is doubtless corrupt in its second half; the Yajus-texts, and
also Ppp., read instead vratā́ dadante agnéḥ (Ppp. ‘gneḥ); and MS.
has before it víśvā, and Ppp. viśved. The Anukr. ignores the evident
triṣṭubh character of a.

8 [6 c]. Lording it with Agni’s domain of wide expansion, [7.]
dripping, worshipful, close, let dawn and night favor this our
inviolable (? adhvará) sacrifice.

The other texts (including Ppp.) read -vyacasas, omit agnés and read
pátyamānās in a; and they have an entirely different b, namely
té asya yóṣaṇe divyé ná yónāu; what our text substitutes was found as
v. 12. 6 a above. The Anukr. name for the meter, saṁstārapan̄kti,
is wholly misapplied, since it has to be read as 12 + 11: 8 + 7.

9 [8]. O heavenly invokers, sing ye unto our uplifted sacrifice
(adhvará) with Agni’s tongue; sing in order to our successful
offering. [9.] Let the three goddesses sit upon this barhís, Iḍā,
Sarasvatī, Bhāratī, the great, besung.

We have here two complete verses combined into one; but the division
goes on after this correspondingly in all the texts. The three
Yajus-texts, and Ppp., begin with dāívyā hotārā (the accent hótāras
in our version is against all rule), and MS. inserts imám after
ūrdhvám in a; for b, c they read ‘gnér jihvā́m abhí (but MS.
jihvā́ ’bhí) gṛṇītam: kṛṇutáṁ naḥ svìṣṭim (MS. -ṭam); further on
they have sadantu for -tām (but MS. instead syonám); near the end,
VS.TS. put mahī́ after bhā́ratī; M.S. has a sign of interpunction
after mahī́; Ppp. reads mahābhāratī. The pāda tisró devī́r etc. is
the same with RV. iii. 4. 8 d (which reads sadantu). The
definition of the Anukr. fits the meter very badly; the pada-text
notes only 5 pādas, nor is a division into 6 well possible; they would
count 11 + 9 + 8: 11 + 14 = 53, mechanically a bhurig atijagatī.

Griffith

Hither he comes with power and fatness also, the luminous,. implored with adoration.

पदपाठः

अच्छ॑। अ॒यम्। ए॒ति॒। शव॑सा। घृ॒ता। चि॒त्। ईडा॑नः। वह्नि॑। नम॑सा। २७.४।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • द्विपदा साम्नी भुरिग्बृहती
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अयम्) यह [शुभ गुणों की] (ईडानः) स्तुति करता हुआ (वह्निः) निर्वाह करनेवाला पुरुष (चित्) ही (शवसा) बल, (घृता) जल और (नमसा) अन्न के साथ (अच्छ) अच्छे प्रकार (एति) चलता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष सब का बल और धन बढ़ाता हुआ कीर्ति पाता है ॥४॥ (घृता) के स्थान पर यजुर्वेद, २७।१४ में [घृतेन] है ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(अच्छ) सम्यक्। अभिमुखम्। अच्छाभेराप्तुमिति शाकपूणिः−निरु० ५।२८। (अयम्) प्रसिद्धः (एति) गच्छति (शवसा) बलेन (घृता) घृतेन, उदकेन−निघ० १।१२। (चित्) निश्चयेन (ईडानः) शुभगुणान् स्तुवन् (वह्निः) वहिश्रिश्रुयु०। उ० ४।५१। इति वह प्रापणे−नि। कार्यनिर्वाहकः। वह्नयो वोढारः−निरु० ८।३। (नमसा) अन्नेन−निघ० २।७ ॥

०५ अग्निः स्रुचो

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निः स्रुचो॑ अध्व॒रेषु॑ प्र॒यक्षु॒ स य॑क्षदस्य महि॒मान॑म॒ग्नेः ॥

०५ अग्निः स्रुचो ...{Loading}...

Whitney

अ॒ग्निः स्रुचो॑ अध्व॒रेषु॑ प्र॒यक्षु॒ स य॑क्षदस्य महि॒मान॑म॒ग्नेः ॥५॥

Griffith

At holy rites and offerings Agni loveth the scoops: let this man worship Agni’s greatness.

पदपाठः

अ॒ग्निः। स्रुचः॑। अ॒ध्व॒रेषु॑। प्र॒ऽयक्षु॑। सः। य॒क्ष॒त्। अ॒स्य॒। म॒हि॒मान॑म्। अ॒ग्नेः। २७.५।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • द्विपदा साम्नीत्रिष्टुप्
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सः) वह (अग्निः) विद्वान् पुरुष (अध्वरेषु) सन्मार्गवाले (प्रयक्षु) बड़े यज्ञों वा समाजों में (अस्य) इस (अग्नेः) सर्वव्यापक परमेश्वर की (स्रुचः) गति की (महिमानम्) महिमा को (यक्षत्) पूजे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष संसार में परमात्मा की विचित्र गति को जान कर पुरुषार्थ करता है ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(अग्निः) विद्वान् पुरुषः (स्रुचः) चिक् च। उ० २।६२। इति स्रु गतौ−चिक्। गतेः (अध्वरेषु) अ० ३।१६।६। अध्वन्−रो मत्वर्थीयः। सन्मार्गवत्सु (प्रयक्षु) प्र+यज देवपूजासंगतिकरणदानेषु−विच्। प्रयागेषु। प्रकृष्टसमाजेषु (सः) विद्वान् (यक्षत्) अ० ३।४।६। यजेर्लेटि रूपम्। यजेत्। सत्कुर्यात् (अस्य) प्रसिद्धस्य (महिमानम्) महत्त्वम् (अग्नेः) सर्वव्यापकस्य परमेश्वरस्य ॥

०६ तरी मन्द्रासु

विश्वास-प्रस्तुतिः ...{Loading}...

त॒री म॒न्द्रासु॑ प्र॒यक्षु॒ वस॑व॒श्चाति॑ष्ठन्वसु॒धात॑रश्च ॥

०६ तरी मन्द्रासु ...{Loading}...

Whitney

त॒री म॒न्द्रासु॑ प्र॒यक्षु॒ वस॑व॒श्चाति॑ष्ठन् वसु॒धात॑रश्च ॥६॥

Griffith

He is the furtherer at glad oblations: there stood the Vasus and the treasure-givers.

पदपाठः

त॒री। म॒न्द्रासु॑। प्र॒ऽयक्षु॑। वस॑वः। च॒। अति॑ष्ठन्। व॒सु॒ऽधात॑रः। च॒। २७.६।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • द्विपदा विराड्गायत्री
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मन्द्रासु) आनन्दक्रियाओं में और (प्रयक्ष) बड़े समाजों में (तरी) तारनेवाला विद्वान् (च) और (वसुधातरः) अधिक धनों का धारण करनेवाला पुरुष (च) और (वसवः) उत्तम-उत्तम गुणी लोग (अतिष्ठन्) स्थित हुए हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - उद्योगी प्रधान होने से समाज के सब सभ्य गुणी और धनी होते हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(तरी) तरस्तरणमस्यास्तीति। तर−इनि। संतारको विद्वान् (मन्द्रासु) स्फायितञ्चिवञ्चि०। उ० २।१३। इति मदि मोदे−रक्, टाप्। हर्षक्रियासु (प्रयक्षु) म० ५। प्रकृष्टसमाजेषु (वसवः) उत्तमगुणाः पुरुषाः (च) (अतिष्ठन्) स्थिता अभवन् (वसुधातरः) वसुधा−तरप्। अधिकधनानां धारकः (च) ॥

०७ द्वारो देवीरन्वस्य

विश्वास-प्रस्तुतिः ...{Loading}...

द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒तं र॑क्षन्ति वि॒श्वहा॑ ॥

०७ द्वारो देवीरन्वस्य ...{Loading}...

Whitney

द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒तं र॑क्षन्ति वि॒श्वहा॑ ॥७॥

Griffith

Ever the Doors divine, and all protect this worshipper’s holy work.

पदपाठः

द्वारः॑। दे॒वीः। अनु॑। अ॒स्य॒। विश्वे॑। व्र॒तम्। र॒क्ष॒न्ति॒। वि॒श्वहा॑। २७.७।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • द्विपदा साम्नीबृहती
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (विश्वे) सब [उत्तम गुण] (अस्य) इसके (व्रतम्) व्रत की और (देवीः) प्रकाशवाले (द्वारः) घरके द्वारों की (विश्वहा=विश्वधा) अनेक प्रकार (अनु) अनुकूल रीति से (रक्षन्ति) रक्षा करते हैं ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् के उत्तम गुण ही उनके नियमों और घर आदि की रक्षा करते हैं ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(द्वारः) द्वृ संवरणे णिच्−विच्। द्वारः पदनाम−निघ० ५।२। द्वारो जवतेर्वा द्रवतेर्वा−निरु० ८।९। यज्ञे गृहद्वार इति कात्थक्योऽग्निरिति शाकपूणिः−निरु० ८।१०। द्वाराणि (देवीः) देदीप्यमानाः (अनु) आनुकूल्येन। (अस्य) विदुषः (विश्वे) विश्वेदेवाः सर्वे दिव्यगुणाः (व्रतम्) सत्यभाषणादिकर्म (रक्षन्ति) पान्ति (विश्वहा) धस्य हः। विश्वधा। अनेकधा ॥

०८ उरुव्यचसाग्नेर्धाम्ना पत्यमाने

विश्वास-प्रस्तुतिः ...{Loading}...

उ॑रु॒व्यच॑सा॒ग्नेर्धाम्ना॒ पत्य॑माने।
आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्तेमं य॒ज्ञम॑वतामध्व॒रं नः॑ ॥

०८ उरुव्यचसाग्नेर्धाम्ना पत्यमाने ...{Loading}...

Whitney

उ॒रु॒व्यच॑सा॒ऽग्नेर्धाम्ना॒ पत्य॑माने ।
आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ते॒मं य॒ज्ञम॑वतामध्व॒रं नः। ॥८॥

Griffith

Far-reaching, ruling by the Law of Agni, May Dawn and Night, the holy, speeding near us, aid this our sacrificial ceremony.

पदपाठः

उ॒रु॒ऽव्यच॑सा। अ॒ग्नेः। धाम्ना॑। पत्य॑माने॒ इति॑। आ। सु॒स्वय॑न्ती॒ इति॑। य॒ज॒ते॒ इति॑। उ॒पाके॒ इति॑। उ॒षसा॒नक्ता॑। इ॒मम्। य॒ज्ञम्। अ॒व॒ता॒म्। अ॒ध्व॒रम्। नः॒। २७.८।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • संस्तारपङ्क्तिः
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्नेः) सर्वव्यापक परमेश्वर के (उरु-व्यचसा) दूर-दूर तक व्यापक (धाम्ना) तेज से (पत्यमाने) ऐश्वर्य करती हुई (सुष्वयन्ती=सुसु अयन्त्यौ) अति सुन्दरता से चलती हुयी, (यजते) संगतियोग्य, (उपाके) पास-पास रहनेवाली (उषासानक्ता) रात और प्रभात वेलायें [दिन और रात] (नः) हमारे (इमम्) इस (अध्वरम्) सन्मार्गवाले (यज्ञम्) समाज को (आ अवताम्) आती रहें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य धर्ममार्ग में चलकर दिन-रात उन्नति करते रहें ॥८॥ मन्त्र का मिलान अ० ५।१२।६। से करो ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(उरुव्यचसा) वि+अञ्चु गतौ−असुन्। बहुव्यापकेन (अग्नेः) सर्वव्यापकस्य परमेश्वरस्य (धाम्ना) तेजसा (पत्यमाने) पत ऐश्वर्ये−शानच्। ऐश्वर्यं कुर्वाणे (आ सुष्वयन्ती… उषासानक्ता) इति गतम्−अ० ५।१२।६। (आ) क्रियायोगे (सुष्वयन्ती) अत्यन्तं सुष्ठु अयन्त्यौ (यजते) संगन्तव्ये (उपाके) सन्निहिते (उषासानक्ता) अहोरात्रे (इमम्) (यज्ञम्) यष्टव्यं संगन्तव्यं समाजम् (आ अवताम्) अव रक्षणगत्यादिषु। आगच्छताम् (अध्वरम्) म० ५। सन्मार्गवन्तम् (नः) अस्माकम् ॥

०९ दैवा होतार

विश्वास-प्रस्तुतिः ...{Loading}...

दैवा॒ होता॑र ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वया॒भि गृ॑णत गृ॒णता॑ नः॒ स्वि॑ष्टये।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्ता॒मिडा॒ सर॑स्वती म॒ही भार॑ती गृणा॒ना ॥

०९ दैवा होतार ...{Loading}...

Whitney

दैवा॒ होता॑र ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वया॒भि गृ॑णत गृ॒नता॑ नः॒ स्विऽष्टये ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्ता॒मिडा॒ सर॑स्वती म॒ही भार॑ती गृणा॒ना॑॥९॥

Griffith

Celestial Hotars, with the tongues of Agni praise and extol our lofty ceremony, so that our sacrifice be well conducted!

पदपाठः

दैवाः॑। होता॑रः। ऊ॒र्ध्वम्‌। अ॒ध्व॒रम्। नः॒। अ॒ग्नेः। जि॒ह्वया॑। अ॒भि। गृ॒ण॒त॒। गृ॒णत॑। नः॒। सुऽइ॑ष्टये। ति॒स्रः। दे॒वीः। ब॒र्हिः। आ। इ॒दम्। स॒द॒न्ता॒म्। इडा॑। सर॑स्वती। म॒ही। भार॑ती। गृ॒णा॒ना। २७.९।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • षट्पदा अनुष्टुब्गर्भा परातिजगती
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (दैवाः) विद्वानों में रहनेवाले विद्वान् (होतारः) हे दानशील पुरुषो ! (नः) हमारे (ऊर्ध्वम्) ऊँचे (अध्वरम्) अकुटिल व्यवहार को (अग्नेः) [शारीरिक और बाह्य] तेज की (जिह्वया) जय से (नः) हमारे (स्विष्टये) अच्छे समागम के लिये (अभि) अच्छे प्रकार (गृणत) वर्णन करो और (गृणत) वर्णन करो। (तिस्रः) तीनों (देवीः) देवियाँ (महती) विशाल गुणवाली (गृणाना) उपदेश करती हुई (इडा) स्तुतियोग्य नीति, (सरस्वती) विज्ञानवती बुद्धि और (भारती) पोषण करनेवाली विद्या (इदम्) इस (बर्हिः) बढ़े हुए कर्म में (आ सदन्ताम्) आवें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - इस मन्त्र का मिलान अ० ५।१२।८। के साथ करो ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(दैवाः) देव−अञ्। देवेषु विद्वत्सु भवाः। विद्वांसः (होतारः) सुखस्य दातारः (ऊर्ध्वम्) उन्नतम् (अध्वरम्) न+ध्वृ−अच्। अकुटिलं व्यवहारम् (नः) अस्माकम् (अग्नेः) शारीरिकस्य बाह्यस्य तेजसः [जिह्वया] अ० १।१०।३। जि जये−वन् हुक् च। जयेन (अभि) सर्वतः (गृणत गृणत) नित्यं गृणीत वर्णयत (नः) अस्माकम् (स्विष्टये) यज−क्तिन्। शोभनाय समागमाय (मही) महती। विशालगुणवती (गृणाना) उपदिशन्ती। अन्यद् यथा, अ० ५।१२८। (तिस्रः) त्रिसंख्याकाः (देवीः) देव्यः। दीप्यमानाः (बर्हिः) प्रवृद्धं कर्म (आसदन्ताम्) आगच्छन्तु (इडा) स्तुत्या नीतिः (सरस्वती) विज्ञानवती प्रज्ञा (भारती) पोषयित्री विद्या ॥ सब विद्वान् मनुष्य उत्तम-उत्तम नीति, बुद्धि और अनेक व्यावहारिक विद्यायें प्राप्त करके परस्पर वृद्धि करें ॥

१० तन्नस्तुरीपमद्भुतं पुरुक्षु

विश्वास-प्रस्तुतिः ...{Loading}...

तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु।
देव॑ त्वष्टा रा॒यस्पो॑षं॒ वि ष्य॒ नाभि॑मस्य ॥

१० तन्नस्तुरीपमद्भुतं पुरुक्षु ...{Loading}...

Whitney
Translation
  1. That wonderful seminal fluid (turī́pam) of ours, abounding in food,
    O god Tvashṭar, abundance of wealth, release thou the navel of it.
Notes

The other texts (including Ppp.) omit deva and read tváṣṭā (but MS.
tváṣṭar), adding after it suvī́ryam*; all also have at the end
asmé instead of the senseless asyá, and all but MS. have ṣyatu for
ṣya; their mark of interpunction is set after suvī́ryam (or before
rāyás). Compare also RV. ii. 40. 4; iii. 4. 9. Our Bp.² reads in
a, by an oversight, ádbhum (emended in Bp. to ádbhutam); but
D.K. have át॰bhutam as pada-text. This and the two following verses
have small right to be called purauṣṇiḥ; this one counts 11: 8 + 7 =
26 syllables. Read at the end in our text asyá (an accent-sign slipped
out of place). *⌊But TS. suviram.

Griffith

Three Goddesses upon this grass, be seated, Ida, Sarasvati, Mahi, and Bharati adored with praise.

पदपाठः

तत्। नः॒। तु॒रीष॑म्। अत्ऽभु॑तम्। पु॒रु॒ऽक्षु। देव॑। त्व॒ष्टः॒। रा॒यः। पोष॑म्। वि। स्य॒। नाभि॑म्। अ॒स्य। २७.१०।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • षट्पदा अनुष्टुब्गर्भा परातिजगती
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देव) हे व्यवहार में चतुर (त्वष्टः) सूक्ष्मदर्शी पुरुष ! (नः) हमारे लिये (तत्) वह (तुरीपम्) शीघ्र रक्षा करनेवाला, (अद्भुतम्) अद्भुत, (पुरुक्षु) बहुत अन्न और (रायः) धन की (पोषम्) पुष्टि (अस्य) इस [घर] के (नाभिम्) मध्यदेश में (वि ष्य) खोल दे ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य पुरुषार्थपूर्वक पुष्कल अन्न और धन से घरों को परिपूर्ण करके यथावत् पोषण करें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(तत्) (नः) अस्मभ्यम् (तुरीपम्) तुरी−पम्। सर्वधातुभ्य इन्। उ० ४।११८। इति तुर वेगे−इनि, ङीप्+पा रक्षणे−क। तुर्या वेगेन रक्षकम्। तुरीपं पदनाम−निघ० ४।३। तुरीपं तूर्णापि−निरु० ६।२१। (अद्भुतम्) आश्चर्यवत् (पुरुक्षु) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति क्षि निवासगत्योः−कु, स च डित्। क्षु अन्ननाम−निघ० २।७। बह्वन्नम् (देव) हे व्यवहारकुशल (त्वष्टः) सूक्ष्मदर्शिन् (रायः) धनस्य (पोषम्) पुष्टिम् (वि ष्य) विमुञ्च। स्यतिरुपसृष्टो विमोचने−निरु० १।१७। (नाभिम्) मध्यदेशं प्रति (अस्य) गृहस्य ॥

११ वनस्पतेऽव सृजा

विश्वास-प्रस्तुतिः ...{Loading}...

वन॑स्प॒तेऽव॑ सृजा॒ ररा॑णः।
त्मना॑ दे॒वेभ्यो॑ अ॒ग्निर्ह॒व्यं श॑मि॒ता स्व॑दयतु ॥

११ वनस्पतेऽव सृजा ...{Loading}...

Whitney
Translation
  1. O forest-tree, let thou loose, bestowing; let Agni [as] queller
    willingly sweeten the oblation for the gods.
Notes

Ppp. reads sumanā for tmanā; also, at the end, sūdayāti, with the
Yajus-texts. The latter also have (except MS.) devéṣu for devébhyas,
and after it they all put their mark of interpunction. The Yajus and
Ppp. version of the last pāda is identical with RV. iii. 4. 10 b
⌊save that RV. has havís⌋. This “purauṣṇih” counts 11: 9 + 7 = 27
syllables.

Griffith

This our nutritious genial flow, God Tvashtar! and growth of wealth, pour down on this man’s kindred.

पदपाठः

वन॑स्पते। अव॑। सृ॒ज॒। ररा॑णः। त्मना॑। दे॒वेभ्यः॑। अ॒ग्निः। ह॒व्यम्। श॒मि॒ता। स्व॒द॒य॒तु॒। २७.११।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • षट्पदानुष्टुब्गर्भा परातिजगती
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वनस्पते) हे सेवनीय शास्त्र के रक्षक (रराणः) दानशील तू (अव सृज) दान कर। (शमिता) शान्ति करनेवाला (अग्निः) विद्वान् पुरुष (त्मना) आत्मबल से (देवेभ्यः) विद्वानों के लिये (हव्यम्) ग्राह्यपदार्थ अन्न आदि को (स्वादयतु) स्वादु बनावे ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् पुरुष विद्वानों का सत्कार करके विद्या आदि उत्तम गुणों की वृद्धि करे ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(वनस्पते) वनस्य सम्भजनीयस्य शास्त्रस्य पालकः−इति दयानन्दभाष्ये, यजु० २७।२१। (अव सृज) दानं कुरु (रराणः) रा दाने−कानच्। रराणो रातिरभ्यस्तः−निरु० २।१२। ददानः (त्मना) अ० ५।१२।१०। आत्मना। आत्मबलेन (देवेभ्यः) विद्वद्भ्यः (अग्निः) विद्वान् (हव्यम्) ग्राह्यं पदार्थम् (शमिता) अ० ५।१२।१०। शान्तीकरः (स्वदयतु) स्वादु करोतु ॥

१२ अग्ने स्वाहा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑ग्ने॒ स्वाहा॑ कृणुहि जातवेदः।
इन्द्रा॑य य॒ज्ञं विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ॥

१२ अग्ने स्वाहा ...{Loading}...

Whitney
Translation
  1. O Agni, hail! make thou, O Jātavedas, the sacrifice for Indra; let
    all the gods enjoy this oblation.
Notes

The Yajus-texts put the pause in its proper place before víśve. For
yajñám, TS.VS. read havyám, and MS. has devébhyas; Ppp. has
bhāgam. This “purauṣṇih” counts (if we divide the last two pādas as
indicated in the pada-text) 11: 9 + 7 = 27 syllables.

Griffith

Vanaspati, rejoicing, of thyself send God-ward! Let Agni, Im- molator, sweeten our libation.

पदपाठः

अग्ने॑। स्वाहा॑। कृ॒णु॒हि॒। जा॒त॒ऽवे॒दः॒। इन्द्रा॑य। य॒ज्ञम्। विश्वे॑। दे॒वाः। ह॒विः। इ॒दम्। जु॒ष॒न्ता॒म्। २७.१२।

अधिमन्त्रम् (VC)
  • इळा, सरस्वती, भारती
  • ब्रह्मा
  • षट्पदानुष्टुब्गर्भा परातिजगती
  • अग्नि सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (स्वाहा) सुन्दर वाणी से (इन्द्राय) ऐश्वर्य के लिये (यज्ञम्) पूजनीय व्यवहार को (कृणुहि) कर। (विश्वे) सब (देवाः) विद्वान् लोग (इदम्) इस (हविः) ग्राह्य उत्तम वस्तु को (जुषन्ताम्) सेवन करें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य प्रयत्न करके ऐश्वर्य के लिये उत्तम कर्म सदा करें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(अग्ने) विद्वन् (स्वाहा) सत्यवाण्या (कृणुहि) कुरु (जातवेदः) हे प्रसिद्धविद्य (इन्द्राय) परमैश्वर्याय (यज्ञम्) पूजनीयं व्यवहारम् (विश्वे) सर्वे (देवाः) विद्वांसः (हविः) ग्राह्यं वस्तु (इदम्) (जुषन्ताम्) सेवन्ताम् ॥