०२४ ब्रह्मकर्म

०२४ ब्रह्मकर्म ...{Loading}...

Whitney subject
  1. To various gods as overlords.
VH anukramaṇī

ब्रह्मकर्म
१-१७ अथर्वा। ब्रह्मकर्मात्मा, १ सविता, २ अग्निः, ३ द्यावापृथिवी, ४ वरुणः, ५ मित्रावरुणौ, ६ मरुतः, ७ सोमः, ८ वायुः, ९ सूर्यः, १० चन्द्रमाः, ११ इन्द्रः, १२ मरुतां पिता, १३ मृत्युः, १४ यमः, १५ पितरः, १६ तताः, १७ ततामहाः। अतिशक्वरी, १-१०, १२-१४ चतुष्पदातिशक्वरी, ११ शक्वरी, १५-१६ त्रिपदा भुरिग्जगती, १७ त्रिपदा विराट् शक्वरी।

Whitney anukramaṇī

[Atharvan.—saptadaśakam. brahmakarmātmadevatyam. atiśākvaram: 1-17. 4-p. atiśakvarī; 11. śakvarī; 15-17. 3-p. (15, 16. bhurig atijagatī; 17. virāṭ śakvarī).]

Whitney

Comment

⌊Not metrical.⌋ In Pāipp. xv. is found a corresponding piece, but one differing considerably in detail; it contains counterparts to our vss. 1, 2, 4, 7-12, 14, 15, 17, but not at all in the same order, and interspersed with nine other verses of similar tenor (1. mitraḥ pṛthivyāḥ; 6. vasus saṁvatsarasya; 7. saṁvatsara ṛtūnām; 11. viṣṇuḥ parvatānām; 12. tvaṣṭā rūpāṇām; 15. samudro nadīnām; 16. parjanya oṣadhīnām; 17. bṛhaspatir devānām; 18. prajāpatiḥ prajānām). Similar passages occur also in other texts: thus, in TS. iii. 4. 5 (and the part corresponding to our 15-17 is repeated again, with slight variations, at iv. 3. 32; and the same part, with variations, is found five times as a refrain in MS. ii. 7. 20), in PGS. i. 5. 10 (which closely follows TS. iii. 4. 5), and in śśS. iv. 10. 1, 3 (with nothing corresponding to vss. 15-17). The hymn is used by Kāuś. in a royal coronation (17. 30), in the nuptial ceremonies (78. 11), and in the ājyatantra (137. 42). And many of the verses appear also in Vāit., with oblations to the various divinities mentioned, in different ceremonies: thus, in the āgrayaṇa, vs. 7 (8. 7); in the cāturmāsyāni, vss. 1-3, 6, 7 (8. 13), 4 (8. 22), 9 (9. 27); in the agniṣṭoma, vss. 8 (19. 2), 5 (19. 3), 11 (19. 11).

Translations

Translated: Griffith, i. 228; Weber, xviii. 260.—Cf. Weber’s Rājasūya, Berliner Abh., 1893, p. 142.

Griffith

A priest’s prayer for protection and assistance

०१ सविता प्रसवानामधिपतिः

विश्वास-प्रस्तुतिः ...{Loading}...

स॑वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०१ सविता प्रसवानामधिपतिः ...{Loading}...

Whitney
Translation
  1. Savitar (’the impeller’) is overlord of impulses; let him favor
    (av) me, in this worship (bráhman), in this rite (kárman), in this
    representation (purodhā́), in this firm-standing, in this intent, in
    this design, in this benediction (āśís), in this invocation of the
    gods: hail!
Notes

This is the tenth item in Ppp.; TS. (with PGS.) and śśS. have the same.
The Ppp. order of actions is different, and includes fewer members:
brahman, karman, purodhā, devahūti, ākūti, āśis (āśiṣas ⌊so! twice⌋
svāhā); TS. and PGS. give bráhman, kṣatrá, āśís, purodhā́, kárman,
deváhūti;
MS., bráhman, purodhā́, kárman, āśís, deváhūti; śśS.,
brahman, kṣatra, karman, āśis, pratiṣṭhā, devahūti. The Anukr. text is
in part confused and doubtful, and the inaccuracies of its metrical
definitions of the parts of the hymn are not worth tracing out and
noting. In our edition, the accent mark under the first syllable of
ā́kūtyām is a misprint, and to be removed.

Griffith

Savitar, Lord of furthering aids, protect me, in this my prayer, in this mine act, in this my sacerdotal charge, in this perfor- mance, in this thought, in this my plan and wish, in this my calling on the Gods! All hail!

पदपाठः

स॒वि॒ता। प्र॒ऽस॒वाना॑म्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। ब्रह्म॑णि। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१।

अधिमन्त्रम् (VC)
  • सविता
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सविता) सब का उत्पन्न करनेवाला वा सम्पूर्ण ऐश्वर्यवाला जगदीश्वर (प्रसवानम्) उत्पन्न पदार्थों वा अच्छे-अच्छे ऐश्वर्यों का (अधिपतिः) अधिष्ठाता है, (सः) वह (मा) मुझे (अवतु) बचावे। (अस्मिन्) इस (ब्रह्मणि) बड़े वेदज्ञान में, (अस्मिन्) इस (कर्मणि) कर्तव्य कर्म में, (अस्याम्) इस (पुरोधायाम्) पुरोहित पदवी में, (अस्याम्) इस (प्रतिष्ठायाम्) प्रतिष्ठा वा सत्क्रिया में, (अस्याम्) इस (चित्याम्) चेतना में, (अस्याम्) इस (आकूत्याम्) इस संकल्प वा उत्साह में, (अस्याम्) इस (आशिषि) अनुशासन में, और (अस्याम्) इस (देवहूत्याम्) विद्वानों के बुलावे में, (स्वाहा) यह आशीर्वाद हो ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य जगत्पति परमात्मा का आश्रय लेकर अपने सब उत्तम कार्य पुरुषार्थपूर्वक सिद्ध करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(सविता) सर्वोत्पादकः। सर्वैश्वर्यवान् परमेश्वरः (प्रसवानाम्) प्रसूतानामुत्पन्नानां पदार्थानां प्रकृष्टैश्वर्याणां वा (अधिपतिः) अधिष्ठाता (सः) (मा) माम् (अवतु) पालयतु (अस्मिन्) पुरोवर्त्तिनि (ब्रह्मणि) बृहति वेदज्ञाने (अस्मिन्) (कर्मणि) वेदोक्तकर्तव्ये व्रते (अस्याम्) उपस्थितायाम् (पुरोधायाम्) पुरस्+डुधाञ् धारणपोषणयोः−अङ्, टाप्। पुरोहितपदव्याम्। मुख्यपदे (प्रतिष्ठायाम्) प्रति+ष्ठा गतिनिवृत्तौ−अङ्, टाप्। सुकृतौ (चित्याम्) चिती संज्ञाने−क्तिन्। चेतनायाम् (आकूत्याम्) कुङ् शब्दे−क्तिन्। संकल्पे। उत्साहे (आशिषि) आङ्+शासु अनुशिष्टौ−क्विप्। आशासः क्वावुपधाया इत्वं वाच्यम्। वा० पा० ६।४।३४। इति इत्वम्। अनुशासने (देवहूत्याम्) ह्वेञ् आह्वाने−क्तिन्। विदुषामावाहने (स्वाहा) अ० २।१६।१। सु+आङ्+ह्वेञ्−डा। सुवाणी। आशीर्वादः ॥

०२ अग्निर्वनस्पतीनामधिपतिः स

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्वन॒स्पती॑ना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०२ अग्निर्वनस्पतीनामधिपतिः स ...{Loading}...

Whitney
Translation
  1. Agni is overlord of forest-trees; let him favor etc. etc.
Notes

This is the eighth item in Ppp. In TS. and PGS., Agni is made lord of
beings (bhūtá); in śśS., of the earth.

Griffith

May Agni, Lord of forest trees, protect, me, in, etc.

पदपाठः

अ॒ग्निः। वन॒स्पती॑नाम्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.२।

अधिमन्त्रम् (VC)
  • अग्निः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अग्निः) [पार्थिव] अग्नि (वनस्पतीनाम्) सेवकों के रक्षकों वा वृक्षों का (अधिपतिः) अधिष्ठाता है, (सः) वह (मा) मुझे (अवतु) बचावे… म० १ ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य पार्थिव अग्नि के प्रभाव से उत्पन्न हुए पदार्थों द्वारा बल बढ़ा कर अपनी रक्षा करें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(अग्निः) पार्थिवाग्निः (वनस्पतीनाम्) अ० १।१२।३। स्वसेवकानां पालकानां वृक्षाणां वा। अन्यद् यथा म० १ ॥

०३ द्यावापृथिवी दातॄणामधिपत्नी

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा॑पृथि॒वी दा॑तॄ॒णामधि॑पत्नी॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०३ द्यावापृथिवी दातॄणामधिपत्नी ...{Loading}...

Whitney
Translation
  1. Heaven-and-earth are overlords of givers; let them favor etc. etc.
Notes

Literally, ‘are overladies’ (ádhipatnī). Neither Ppp. nor the other
texts have anything corresponding to this verse. As in a number of other
similar cases, the mss. make very awkward work of writing the tṝ of
dātṝṇām, the majority (Bp.P.M.W.H.E.T.) giving instead tre, one (I.)
trṛ, one (K.) ttṛ, and a few (O.D.R.) correctly tṝ; the edited
text has wrongly trā.

Griffith

May Heaven and Earth, the Queens of bounties, save me.

पदपाठः

द्यावा॑पृथि॒वी इति॑। दा॒तृ॒णाम्। अधि॑पत्नी॒ इत्यधि॑पत्नी। ते। इति। मा। अवताम्। अस्मिन्। ब्रह्मणि। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। । २४.३।

अधिमन्त्रम् (VC)
  • द्यावापथिवी
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (द्यावापृथिवी) सूर्य और पृथिवी (दातॄणाम्) दाताओं की (अधिपत्नी) अधिष्ठात्री हैं, (ते) वे दोनों (मा) मुझे (अवताम्) बचावे, म० १ ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सूर्य द्वारा वृष्टि और प्रकाश पृथिवी में प्रविष्ट होकर सब पदार्थ उत्पन्न करते हैं, मनुष्य उन पदार्थों से प्रयत्नपूर्वक अपना पालन करें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(द्यावापृथिवी) सूर्यभूमी (दातॄणाम्) दानशीलानाम् (अधिपत्नी) अधिष्ठात्र्यौ (ते) उभे (मा) माम् (अवताम्) रक्षताम् ॥

०४ वरुणोऽपामधिपतिः स

विश्वास-प्रस्तुतिः ...{Loading}...

वरु॑णो॒ऽपामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०४ वरुणोऽपामधिपतिः स ...{Loading}...

Whitney
Translation
  1. Varuṇa is overlord of the waters; let him favor etc. etc.
Notes

This item stands second in Ppp.; TS. has it also; but in śśS., Varuṇa is
addressed as overlord of ordinances (dharma).

Griffith

May Varuna, the Lord of waters, save me.

पदपाठः

वरु॑णः। अ॒पाम्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.४।

अधिमन्त्रम् (VC)
  • वरुणः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वरुणः) वरणीय मेघ (अपाम्) जलधाराओं का (अधिपतिः) अधिष्ठाता है, (सः) वह (मा) मुझे (अवतु) बचावे…. म० १ ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मेघ से वृष्टि होकर पृथिवी के पदार्थ उत्पन्न होते हैं, उनसे मनुष्य अपनी रक्षा करे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(वरुणः) वरणीयो मेघः (अपाम्) जलधाराणाम् ॥

०५ मित्रावरुणौ वृष्ट्याधिपती

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त्रावरु॑णौ वृ॒ष्ट्याधि॑पती॒ तौ मा॑वताम्।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०५ मित्रावरुणौ वृष्ट्याधिपती ...{Loading}...

Whitney
Translation
  1. Mitra-and-Varuṇa are overlords of rain; let them favor etc. etc.
Notes

This item is wanting in all the other texts. The mss. all read vṛṣṭyā́
’dhip-
(p. vṛṣṭyā́: ádhip-), the error doubtless originating in a
double saṁdhi, such as is extremely frequent in Ppp.

Griffith

May Mitra-Varuna, Lords of rain, preserve me.

पदपाठः

मि॒त्रावरु॑णौ। वृ॒ष्ट्याः। अधि॑पती॒ इत्यधि॑ऽपती। तौ। मा॒। अ॒व॒ता॒म्। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.५।

अधिमन्त्रम् (VC)
  • मित्रावरुणौ
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मित्रावरुणौ) प्राण और अपान वायु (वृष्ट्या=वृष्ट्याः) वृष्टि के (अधिपती) दो अधिष्ठाता हैं, (तौ) वे दोनों (मा) मुझे (अवताम्) बचावें… म० १ ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्राण वायु जल को पृथिवी से मेघमण्डल में ले जाता, और अपान वायु वहाँ से जल को पृथिवी पर बरसाता है, उससे उत्पन्न हुए पदार्थों द्वारा मनुष्य अपनी रक्षा करे ॥५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ५−(मित्रावरुणौ) अ० १।२०।२। प्राणापानौ (वृष्ट्या) सुपां सुलुक्०। पा० ७।१।३९। इति षष्ठ्या आकारः। वृष्ट्याः (अधिपती) अधिष्ठातारौ (तौ) (मा) माम् (अवताम्) रक्षताम् ॥

०६ मरुतः पर्वतानामधिपतयस्ते

विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुतः॒ पर्व॑ताना॒मधि॑पतय॒स्ते मा॑वन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०६ मरुतः पर्वतानामधिपतयस्ते ...{Loading}...

Whitney
Translation
  1. The Maruts are overlords of the mountains; let them favor etc. etc.
Notes

According to Ppp. (11) and TS., Vishṇu is overlord of the mountains; TS.
sets the Maruts over the troops (gaṇa), and śśS. gives them no place.

Griffith

Lords of the mountains, may the Maruts save me.

पदपाठः

म॒रुतः॑। पर्व॑तानाम्। अधि॑ऽपतयः। ते। मा॒। अ॒व॒न्तु। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.६।

अधिमन्त्रम् (VC)
  • मरुद्गणः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मरुतः) ऋत्विक् लोग (पर्वतानाम्) पहाड़ों के (अधिपतयः) अधिष्ठाता हैं, (ते) वे (मा) मुझे (अवन्तु) बचावें,… म० १ ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - याजक लोग पर्वत आदि स्थानों से ओषधि आदि उत्तम पदार्थों को लाकर उनसे संसार का उपकार करते हैं। उनसे प्रत्येक मनुष्य उपकार लेकर अपनी रक्षा करें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(मरुतः) अ० १।२०।१। ऋत्विजः−निघ० ३।१८। याजकाः (पर्वतानाम्) शैलानाम्। तत्रस्थौषधीनाम् (अधिपतयः) अधिष्ठातारः (ते) (मा) (अवन्तु) रक्षन्तु ॥

०७ सोमो वीरुधामधिपतिः

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॑ वी॒रुधा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०७ सोमो वीरुधामधिपतिः ...{Loading}...

Whitney
Translation
  1. Soma is overlord of plants; let him favor etc. etc.
Notes

In Ppp. (14) Soma is overlord of milks (payasām); in TS. and śśS., of
herbs.

Griffith

May, Soma, Lord of plants and herbs, protect me.

पदपाठः

सोमः॑। वी॒रुधा॑म्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.७।

अधिमन्त्रम् (VC)
  • सोमः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सोमः) ऐश्वर्य का कारण सोमलता (वीरुधाम्) उगनेवाली जड़ी बूटियों का (अधिपतिः) अधिष्ठाता है, (सः) वह (मा) मुझे (अवतु) बचावे,… म० १ ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य उत्तम औषधियों के सेवन से यथावत् रक्षा करे ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(सोमः) अ० १।६।२। ऐश्वर्यहेतुः सोमलता−निरु० १४।१२। (वीरुधाम्) अ० १।३२।१। विरोहणशीलानां लतानाम् ॥

०८ वायुरन्तरिक्षस्याधिपतिः स

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०८ वायुरन्तरिक्षस्याधिपतिः स ...{Loading}...

Whitney
Translation
  1. Vāyu is overlord of the atmosphere; let him favor etc. etc.
Notes

Here Ppp. (3) and the other texts give the same overlordship.

Griffith

May Vayu, Lord of middle air, protect me.

पदपाठः

वा॒यु। अ॒न्तरि॑क्षस्य। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.८।

अधिमन्त्रम् (VC)
  • वायुः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वायुः) वायु (अन्तरिक्षस्य) मध्य लोक का (अधिपतिः) अधिष्ठाता है, (सः) वह… म० १ ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य वायुसंचार का यथावत् गुण जानकर उत्तम कामों में सदा प्रवृत्त रहें ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(वायुः) पवनः (अन्तरिक्षस्य) अ० १।३०।३। मध्यलोकस्य ॥

०९ सूर्यश्चक्षुषामधिपतिः स

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्य॒श्चक्षु॑षा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

०९ सूर्यश्चक्षुषामधिपतिः स ...{Loading}...

Whitney
Translation
  1. The sun (sū́rya) is overlord of sights (or eyes: cákṣus); let him
    favor etc. etc.
Notes

In Ppp. (4), the sun is called overlord of heaven (div); and so also
in TS.; but śśS. sets him over the asterisms.

Griffith

May Surya, sovran Lord of eyes, protect me.

पदपाठः

सूर्यः॑। चक्षु॑षाम्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.९।

अधिमन्त्रम् (VC)
  • सूर्यः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (सूर्यः) सूर्य (चक्षुषाम्) नेत्रों का (अधिपतिः) बड़ा रक्षक है, (सः) वह… म० १ ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सूर्य से प्रकाश द्वारा सब मनुष्य दर्शन शक्ति पाते हैं, मनुष्य अपनी दृष्टि को उत्तम कर्मों के देखने के लिये सदा स्थिर रक्खें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(सूर्यः) अ० १।३।५। कर्मसु प्रेरकः प्रकाशपिण्डविशेषः (चक्षुषाम्) दृष्टीनाम् ॥

१० चन्द्रमा नक्षत्राणामधिपतिः

विश्वास-प्रस्तुतिः ...{Loading}...

च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

१० चन्द्रमा नक्षत्राणामधिपतिः ...{Loading}...

Whitney
Translation
  1. The moon is overlord of asterisms; let him favor etc. etc.
Notes

This item comes fifth in Ppp.; TS. has it also; in śśS. the moon is not
mentioned, while the asterisms, as noted above, are put under the sun.

Griffith

May the Moon, Lord of constellations, save me.

पदपाठः

च॒न्द्रमाः॑। नक्ष॑त्राणाम्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१०।

अधिमन्त्रम् (VC)
  • चन्द्रमाः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (चन्द्रमाः) आनन्द देनेवाला चन्द्र (नक्षत्राणाम्) चलनेवाले अश्विनी आदि नक्षत्रों का (अधिपतिः) अधिष्ठाता है (सः)… वह म० १ ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - चन्द्रमा अश्विनी आदि नक्षत्रों का स्वामी होकर शुक्लपक्ष कृष्णपक्ष आदि काल बनाता है और अन्न आदि ओषधियों को पुष्ट करता है, उस चन्द्रमा के गुण जानकर मनुष्य सदा आनन्द भोगें ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(चन्द्रमाः) चन्द्रमानन्दं मिमीते। चन्द्रे मो डित्। उ० ४।२२८। इति चन्द्र+माङ् माने−असि, स च डित्। चन्द्रमाश्चायन् द्रमति चन्द्रो माता चान्द्रं मानमस्येति वा। चन्द्रश्चन्दतेः कान्तिकर्मणः−निरु० ११।५। चन्द्रलोकः (नक्षत्राणाम्) अ० ३।७।७। गतिशीलानां खगोलस्थानामश्विन्यादिसप्तविंशति-तारकाणाम् ॥

११ इन्द्रो दिवोऽधिपतिः

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ दि॒वोऽधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

११ इन्द्रो दिवोऽधिपतिः ...{Loading}...

Whitney
Translation
  1. Indra is overlord of heaven; let him favor etc. etc.
Notes

In Ppp. (9) Indra is overlord of acts or rites (kárman); in TS. and
śśS., of chiefs (jyeṣṭhá).

Griffith

May Indra who is Lord of heaven protect me.

पदपाठः

इन्द्रः॑। दि॒वः। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.११।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • अथर्वा
  • शक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रः) बिजुली (दिवः) व्यवहार का (अधिपतिः) अधिष्ठाता है (सः) वह… म० १ ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सब पदार्थों में बिजुली के कारण चेष्टा होकर व्यवहार की सिद्धि होती है, मनुष्य उसके गुण जान कर यथावत् उपकार करें ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(इन्द्रः) विद्युत्−दयानन्दभाष्ये य० २८।१७। (दिवः) दिवु व्यवहारे−डिवि। व्यवहारस्य ॥

१२ मरुतां पिता

विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुतां॑ पि॒ता प॑शू॒नामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

१२ मरुतां पिता ...{Loading}...

Whitney
Translation
  1. The father of the Maruts is overlord of cattle; let him favor etc.
    etc.
Notes

In Ppp. (13) and in TS., this overlordship is ascribed, equivalently, to
Rudra; it is wanting in śśS.

Griffith

The Maruts’ father, Lord of cattle, save me.

पदपाठः

म॒रुता॑म्। पि॒ता। प॒शू॒नाम्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१२।

अधिमन्त्रम् (VC)
  • मरुत्पिता
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मरुताम्) सुवर्ण आदि धनों का (पिता) पालक (पशूनाम्) सब जीवों का (अधिपतिः) अधिष्ठाता है, (सः) वह… म० १ ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सुवर्ण आदि धनकी रक्षा करके परस्पर उन्नति करें ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(मरुताम्) अ० १।२०।१। हिरण्यानाम्−निघ० १।२। (पिता) पालकः (पशूनाम्) अ० १।१५।२। दृष्टिमतां जीवानाम् ॥

१३ मृत्युः प्रजानामधिपतिः

विश्वास-प्रस्तुतिः ...{Loading}...

मृ॒त्युः प्र॒जाना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

१३ मृत्युः प्रजानामधिपतिः ...{Loading}...

Whitney
Translation
  1. Death is overlord of creatures (prajā́); let him favor etc. etc.
Notes

In Ppp. (18) it is Prajāpati instead of death; and so also in śśS.; TS.
has nothing corresponding.

Griffith

May Mrityu, Lord of living creatures, save me.

पदपाठः

मृ॒त्युः। प्र॒ऽजाना॑म्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१३।

अधिमन्त्रम् (VC)
  • मृत्युः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मृत्युः) मृत्यु (प्रजानाम्) उत्पन्न प्राणियों का (अधिपतिः) अधिष्ठाता है (सः) वह… म० १ ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य मृत्यु की प्रबलता पर ध्यान देकर सब शुभ काम शीघ्र सिद्ध करें ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(मृत्युः) अ० १।३०।३। मरणम् (प्रजानाम्) उत्पन्नानां शरीरिणाम् ॥

१४ यमः पितॄणामधिपतिः

विश्वास-प्रस्तुतिः ...{Loading}...

य॒मः पि॑तॄ॒णामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

१४ यमः पितॄणामधिपतिः ...{Loading}...

Whitney
Translation
  1. Yama is overlord of the Fathers; let him etc. etc.
Notes

This item is number 19 in Ppp.; but in śśS. it is wanting; and in TS.
Yama is set over the earth. Here, again, the reading pitreṇā́m is found
in one ms. (Bp.). Additional items in TS. are bṛ́haspátir bráhmaṇaḥ,
mitráḥ satyā́nām
(śśS. the same), samudráḥ srotyā́nām, ánnaṁ
sā́ṁrājyānām, tváṣṭā rūpā́ṇām
(śśS. tv. samidhāṁ rūpāṇām); śśS. has
only those already given.

Griffith

May Yama, Regent of the Fathers, save me.

पदपाठः

य॒मः। पि॒तृ॒णाम्। अधि॑ऽपतिः। सः। मा॒। अ॒व॒तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१४।

अधिमन्त्रम् (VC)
  • यमः
  • अथर्वा
  • अतिशक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यमः) नियम (पितॄणाम्) रक्षक पुरुषों का (अधिपतिः) अधिष्ठाता है। (सः) वह (मा) मुझे (अवतु) बचावे… म० १ ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य नियमपूर्वक रक्षा करके यथावत् लाभ उठावें ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(यमः) नियमः। संयमः (पितॄणाम्) पातॄणां रक्षकाणां पुरुषाणाम् ॥

१५ पितरः परे

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒तरः॒ परे॑ ते मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

१५ पितरः परे ...{Loading}...

Whitney
Translation
  1. The upper (pára) Fathers—let them favor etc. etc.
Notes
Griffith

May the Forefathers of old time protect me.

पदपाठः

पि॒तरः॑। परे॑। ते। मा॒। अ॒व॒न्तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१५।

अधिमन्त्रम् (VC)
  • पितरगणः
  • अथर्वा
  • त्रिपदा भुरिग्जगती
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (परे) पूर्व काल में वर्तमान (ते) वे (पितरः) रक्षक लोग (मा) मुझे (अवन्तु) बचावें… म० १ ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य प्रसिद्ध पूर्वज महात्माओं का अनुकरण करके सदा वृद्धि करें ॥१५॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १५−(पितरः) पालकाः (परे) पूर्वकाले वर्तमानः (ते) प्रसिद्धाः (मा) माम् (अवन्तु) रक्षन्तु ॥

१६ तता अवरे

विश्वास-प्रस्तुतिः ...{Loading}...

त॒ता अव॑रे ते मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

१६ तता अवरे ...{Loading}...

Whitney
Translation
  1. The lower (ávara) Fathers (tatá)—let them favor etc. etc.
Notes
Griffith

May Fathers of succeeding ages save me.

पदपाठः

त॒ताः। अव॑रे। ते। मा॒। अ॒व॒न्तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१६।

अधिमन्त्रम् (VC)
  • तताः पितरगणः
  • अथर्वा
  • त्रिपदा भुरिग्जगती
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अवरे) पिछले काल में वर्तमान (ते) वे (तताः=ताताः) विस्तार करनेवाले पूज्य पुरुष (मा) मुझे (अवन्तु) बचावें… म० १ ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य वर्तमान काल के महापुरुषों के समान कार्य सिद्ध करके सदा उन्नति करें ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १६−(तताः) तनोति विस्तारयतीति तातः। दुतनिभ्यां दीर्घश्च। उ० ३।९०। इति तनु विस्तारे−क्त। छान्दसो ह्रस्वः। ताताः। विस्तारशीलाः पूज्याः (अवरे) पश्चात् काले वर्तमानाः। इदानीन्तनाः। अन्यद् गतम् ॥

१७ ततस्ततामहास्ते मावन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

त॒तस्त॑ताम॒हास्ते॑ मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

१७ ततस्ततामहास्ते मावन्तु ...{Loading}...

Whitney
Translation
  1. The Fathers (tatá), the grandfathers (tatāmahá)—let them favor
    etc. etc.
Notes

The translation implies emendation to tatā́s at the beginning of vs.
17, as the sense seems to require, and as the other texts suggest. Ppp.
combines vss. 15-17, reading pitaras pare ‘varas tatas tadāmahas te mā
etc.; TS. (iii. 4. 5: and PGS.), pítaraḥ pitāmahāḥ pare ‘vare tátās
tatāmahā ihá mā
etc.; TS. iv. 3. 3², pitáraḥ pitāmahā́ḥ páré ‘vare té
naḥ
etc., with which MS. agrees. Two of our mss. (O.D.) begin vs. 17
with tatás tat-; the rest have tátas, and our printed text follows
them.

Griffith

Next may the Fathers of our fathers save me, in this my prayer,. in this mine act, in this my sacerdotal charge, in this perfor- mance, in this thought, in this my plan and wish, in this my calling on the Gods! All hail!

पदपाठः

त॒तः। त॒ता॒म॒हाः। ते। मा॒। अ॒व॒न्तु॒। अ॒स्मिन्। कर्म॑णि। अ॒स्याम्। पु॒रः॒ऽधाया॑म्। अ॒स्याम्। प्र॒ति॒ऽस्थाया॑म्। अ॒स्याम्। चित्त्या॑म्। अ॒स्याम्। आऽकू॑त्याम्। अ॒स्याम्। आ॒ऽशिषि॑। अ॒स्याम्। दे॒वऽहू॑त्याम्। स्वाहा॑। २४.१७।

अधिमन्त्रम् (VC)
  • तता महापितरगणः
  • अथर्वा
  • त्रिपदा विराट्शक्वरी
  • ब्रह्मकर्म सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

रक्षा के लिये प्रयत्न का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ततः) और भी (ते) वे (ततामहाः=तातामहाः) पूजनीयों के पूजनीय पुरुष (मा) मुझे (अवन्तु) बचावें, (अस्मिन्) इस (ब्रह्मणि) वेदज्ञान में, (अस्मिन् कर्मणि) इस कर्तव्य व्रत में, (अस्याम् पुरोधायाम्) इस पुरोहित पदवी में, (अस्याम् प्रतिष्ठायाम्) इस प्रतिष्ठा वा सत्क्रिया में, (अस्याम् चित्त्याम्) इस चेतना में, (अस्याम् आकूत्याम्) इस संकल्प वा उत्साह में, (अस्याम् आशिषि) इस अनुशासन में, और (अस्याम् देवहूत्याम्) इस विद्वानों के बुलावे में, (स्वाहा) यह आशीर्वाद हो ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य बड़ों से बड़े विद्वान्, योगी, शूर वीरों के आचरणों पर पूर्ण ध्यान देकर सदा शुभ कर्म करके परस्पर प्रीति और उन्नति करें ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १७−(ततः) अनन्तरम् (ततामहाः) म० १६। मातृपितृभ्यां पितरि डामहच्। वा० पा० ४।२।२६। इति तात−डामहच्, छान्दसो ह्रस्वः। पितॄणां पितरः। पूजनीयानां पूज्याः। अन्यद् गतम् ॥